"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
 
अकारि । रत्नऽधातमः ॥१
 
ऋभवो हि मनुष्याः सन्तस्तपसा देवत्वं प्राप्ताः । ते चात्र सूक्ते देवताः । तत्संघो जायमानवाचिना जन्मशब्देन एकवचनान्तेन अत्र निर्दिश्यते । “जन्मने जायमानाय ऋभुसंघरूपाय “देवाय तत्प्रीत्यर्थम् “अयं “स्तोमः स्तोत्रविशेषः “विप्रेभिः मेधाविभिः ऋत्विग्भिः “आसया स्वकीयेनास्येन “अकारि निष्पादितः । कीदृशः स्तोमः । “रत्नधातमः अतिशयेन रमणीयमणिमुक्तादिधनप्रदः । स्तोत्रेण तुष्टा ऋभवो धनं प्रयच्छन्तीत्यर्थः ॥ आसया। आस्यशब्दात् तृतीयैकवचनस्य • सुपां सुलुक् । इत्यादिना याजादेशः । व्यत्ययेन प्रकृतियकारस्य लोपः । ‘ चितः 'इत्यन्तोदात्तः । रत्नधातमः । रत्नानि दधातीति रत्नधाः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
Line ६५ ⟶ ६७:
 
शमीभिः । यज्ञम् । आशत ॥२
 
“ये ऋभवः “इन्द्राय इन्द्रप्रीत्यर्थं “वचोयुजा ताडनादिकं विना वाङ्मात्रेण रथे युज्यमानौ सुशिक्षितौ "हरी एतन्नामकावश्वौ “मनसा “ततक्षुः संपादितवन्तः । ऋभूणां सत्यसंकल्पत्वात् तत्संकल्पमात्रेण इन्द्रस्याश्वौ संपन्नावित्यर्थः । ते ऋभवः “शमीभिः ग्रहचमसादिनिष्पादनरूपैः कर्मभिः “यज्ञम् अस्मदीयम् "आशत व्याप्तवन्तः । अपः अप्नः' इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु • शमी शिमी (नि. २. १. २३ ) इति पठितम् । वचोयुजा । वचसा युञ्जाते । सत्सूद्विष° ' इत्यादिना क्विप् । ‘ सुपां सुलुक्' इत्यादिना विभक्तेः आकारः। कृदुत्तरपदप्रकृतिस्वरः । ततक्षुः। तक्षू त्वक्षू तनूकरणे'। लिटि झेः उसादेशः । पादादित्वादनिघातः । शमीभिः । शमयन्ति पापानीति शम्यः कर्माणि ।। औणादिकः इन् । कृदिकारादक्तिनः ' ( पा. सू. ४. १. ४५ ग. ) इति ङीष् । वृषादित्वादाद्युदात्तः । आशत । अशू व्याप्तौ ' । लङि झस्य अदादेशः । ‘ स्वादिभ्यः श्नुः । तस्य ‘बहुलं छन्दसि इति लुक् । आडागमः। ‘ तिङ्ङतिङः' इति निघातः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२०" इत्यस्माद् प्रतिप्राप्तम्