"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः |
मान्त सथुर्नो अरातयः ||
यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः |
तमाहुतं नशीमहि ||
मनो नवा हुवामहे नाराशंसेन सोमेन |
पितॄणां चमन्मभिः ||
 
आ त एतु मनः पुनः करत्वे दक्षाय जीवसे |
जयोक चसूर्यं दर्शे ||
पुनर्नः पितरो मनो ददातु दैव्यो जनः |
जीवं वरातंसचेमहि ||
वयं सोम वरते तव मनस्तनूषु बिभ्रतः |
परजावन्तः सचेमहि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५७" इत्यस्माद् प्रतिप्राप्तम्