"पृष्ठम्:मृच्छकटिकम्.pdf/१२८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: निःश्वसितीच महानसं हारमुखैः । अधिकमुस्सुकायत... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:११, १३ जून् २०१९ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
मृच्छकटिके

निःश्वसितीच महानसं हारमुखैः । अधिकमुस्सुकायते मां साध्यमानबहुविध- भक्ष्यभोजनगन्धः । अयमपरः पटवारमिव इतपशूदरपेशि धावति रूपिदा- रकः । बहुविधाहारविकारमुपसाधयति सूपकारः । अध्यन्ते मोदकाः । पच्य- न्तेऽपूर्णकाः । अपीदानीमिह वर्धित भुक्ष्व इति पादोदकं लप्स्ये । इह गन्ध- वसरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्वन्धुलैश्च यत्सत्यं स्वर्गायत इदं गेहम् । भोः, के यूयं बन्धुला नाम ?।]

 बन्धुलाः--वयं खलु।

परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु ।
परधन निरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः २८

 विदूषकः---आदिसदु भोदी । [ आदिशतु भवती । ]

 चेटी-एदु एदु अज्जो । इमं छठं पओट्ठ पविसदु अज्जो । [ एवेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्थः । ]

 विदुषकः---( प्रविश्यावलोक्य च ) ही ही भो, इदो वि छट्टे पओट्टे अमुं दाव सुवण्णरअणाणं कम्मतोरणाई णीलरअणविणिक्खि- साई इंदाउट्ठाणं विअ दरिसअंति । वेदुरिअमोतिअपघालअपु- फराअइंदणीलककेतरअपद्मराअमरगअपहुँदिआई रअणविसेसाई अण्णो- एणं विचारेंति सिप्पिणो । बज्झति जादरूवेहिं माणिक्काई । धडिज्जति सुवण्णालंकारा । रत्तसुतेण गत्थीति मोत्तिभरणाई । घसीअति धीरे


यस्सत्यं वर्गायत इदं गृहम् ॥ परिगृहेति। गुणेष्ववाच्याः । अनभिधानीयगुणा इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरमिमुख्यामह इत्यर्थः । ललामो विलसामः । 'लले विलासे' भौवादिकः । अनुप्रासानुरोधे- नानयोरेक्यम् । ‘ललामाः' इति पाठ श्रेष्ठ इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्ठे, अयं तावत्सुवर्णरझानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरनेष्वा (१) रोपितानीन्द्रायुधमिव दृश्यन्त इत्याशयः । वैडूर्यमकिंकप्रवालकपुष्परागनीलककतरपद्मरागमरकत- प्रभृतीरत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रचालकककैत मणिविशेषौ ।