"पृष्ठम्:मृच्छकटिकम्.pdf/१४२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: मुपहसितः । तदहं ब्राह्मणो भूत्वेदानीं भवन्तं... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १५: पङ्क्तिः १५:
अपि च, वयस्य ।
अपि च, वयस्य ।


{{block center|{{bold|<poem>यस्यास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः ।
{{block center|{{bold|<poem>यस्यास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः ।</poem>}}}}


(खगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् )
(खगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् )


{{block center|{{bold|<poem>वयमथैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥
{{block center|{{bold|<poem>वयमथैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥</poem>}}}}


{{gap}}'''विषकः'''--(अधोऽवलोक्य, खगतम् ) जधा एसो उद्धं पेखि
{{gap}}'''विषकः'''--(अधोऽवलोक्य, खगतम् ) जधा एसो उद्धं पेखि
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१४२" इत्यस्माद् प्रतिप्राप्तम्