"ऋग्वेदः सूक्तं १.२३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६१:
 
{{सायणभाष्यम्|
‘ तीव्राः' इति चतुर्विंशत्यृचं षष्टं सूक्तम् । अत्रेयमनुक्रमणिका- ‘ तीव्राश्चतुर्विंशतिर्वायव्यैकैन्द्रवायव्यौ मैत्रावरुणमरुत्वतीयवैश्वदेवपौष्णास्तुचाः शेषा आप्योऽन्त्याध्यर्धाग्नेय्यप्स्वन्तः पुरउष्णिक् परानुष्टुप्तिस्रश्चान्त्या एकविंशी प्रतिष्ठा' इति । ‘ ऋषिश्चान्यस्मात् ' (अनु. १२. २ ) इति परिभाषया अनुवर्तनात् मेधातिथिः काण्व ऋषिः । ‘ अप्स्वन्तः' इत्येषा पुरउष्णिक् । प्रथमपादस्य द्वादशाक्षरेण ‘ आद्यश्चेत्पुरउष्णिक्' (अनु. ५. २) इति लक्षणसद्भावात् । ‘अप्सु मे सोमः' इत्येषा अनुष्टुप् । ‘ इदमापः' इत्याद्यास्तिस्रः अनुष्टुभः । शिष्टा एकोनविंशतिसंख्याका ऋचो गायत्र्यः । ‘ आदौ गायत्रम्' (अनु. १२. १४ ) इति परिभाषितत्वात् आद्या वायुदेवताका । ततो द्वे ऋचौ इन्द्रवायुदेवताके । तत एकस्तृचो मित्रावरुणदेवत्यः । तत उत्तरतृचस्य मरुद्गणविशिष्टेन्द्रो देवता । तत एकस्तृचो वैश्वदेवः । तदनन्तरभावी पौष्णः । शिष्टा ऋचोऽब्देवताकाः । ‘ पयस्वानग्ने ' इत्यर्धर्चयुक्ता ‘ सं माग्ने ' इत्येषा तु अग्निदेवताका। सूक्तविनियोगो लिङ्गादवगन्तव्यः । अभिप्लवषडहस्य द्वितीयेऽहनि प्रउगशस्त्रे वायव्यतृचस्य ' तीव्राः सोमासः' इत्येषा तृतीया । ‘ द्वितीयस्य चतुर्विंशेन' इति खण्डे सूत्रितं - तीव्राः सोमास आ गहीत्येका' ( आश्व. श्रौ. ७. ६ ) इति । पृठ्यषडहेऽपि द्वितीयेऽहनि प्रउगे एषा ॥
 
 
ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे ।
Line ७४ ⟶ ७६:
वायो इति । तान् । प्रऽस्थितान् । पिब ॥१
 
हे "वायो "इमे "सोमासः ऐन्द्रवायवग्रहादिरूपाः सोमाः "सुताः अभिषुताः । ते च "तीव्राः प्रभूतत्वात् तर्पयितुं समर्थाः "आशीर्वन्तः आशीर्युक्ताः अतस्त्वम् "आ "गहि अस्मिन् कर्मणि आगच्छ । "प्रस्थितान् उत्तरवेदिं प्रति आनीतान् "तान् सोमान् "पिब ॥ सोमासः । ‘ अर्तिस्तु ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक्'। गहि । मरुद्भिरग्न आ गहि' (ऋ. सं. १. १९. २) इत्यत्रोक्तम् । आशीर्वन्तः । ‘ श्रीजञ् पाके'। ‘ अपस्पृधेथाम् । ( पा. सू. ६. १. ३६ ) इत्यादिसूत्रे आङ्पूर्वस्य क्विपि शिरादेशो निपातितः । करणस्यापि श्रयणद्रव्यस्य स्वव्यापारे कर्तृत्वविवक्षया कर्तरि क्विप् न विरुध्यते । आशीः एषाम् अस्तीति आशीर्वन्तः । ‘ छन्दसीरः' इति वत्वम् । वायो । आमन्त्रिताद्युदात्तत्वम् । प्रस्थितान् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा व्यत्ययेन अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।
 
 
पूर्वोक्ते एव शस्त्रे ‘ उभा देवा दिविस्पृशा ' इति द्वे ऐन्द्रवायवतृचस्य प्रथमाद्वितीये । तथा च ‘ द्वितीयस्य' इति खण्डे सूत्रितम् -' उभा देवा दिविस्पृशेति द्वे' ( आश्व. श्रौ. ७. ६) इति ॥
 
उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे ।
Line ८६ ⟶ ९२:
 
अस्य । सोमस्य । पीतये ॥२
 
"दिविस्पृशा द्युलोकवर्तिनौ “उभा "देवा द्वौ देवौ "इन्द्रवायू "हवामहे आह्वयामः । किमर्थम् । “अस्य "सोमस्य "पीतये । असकृत् व्याख्यातम् ॥ उभा देवा । ‘सुपां सुलुक्' इति आकारः । दिविस्पृशा । हृद्द्युभ्यां रूपसंख्यानम् ' (पा. सू. ६. ३. ९. १) इति सप्तम्या अलुक् । कृदुत्तरपद प्रकृतिस्वरत्वम् । इन्द्रवायू । इन्द्रश्च वायुश्च इति द्वन्द्वः । उभयत्र वायोः प्रतिषेधो वक्तव्यः ' ( पा. सू. ६. ३. २६. १ ) इति आनङो निषेधः । देवताद्वन्द्वे च ' इति प्राप्तस्य उभयपदप्रकृतिस्वरत्वस्य ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति निषेधात् समासान्तोदात्तत्वमेव शिष्यते । हवामहे । “ ह्वेञ् स्पर्धायां शब्दे च '। ‘ बहुलं छन्दसि ' इति संप्रसारणम् । ' संप्रसारणाच्च' इति परपूर्वत्वम् । शप् । गुणावादेशौ । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण पदस्य आद्युदात्तत्वे प्राप्ते ' तिङ्ङतिङः' इति आष्टमिको निघातः । अस्य । ऊड़िदम्' इत्यादिना षष्ठ्या उदात्तत्वम् । पीतये । ‘ पा पाने । “स्थागापापचः ' ( पा. सू. ३. ३. ९५) इति भावे क्तिन् । ‘ घुमास्था ' इति ईत्वम् । व्यत्ययेनान्तोदात्तत्वम् ॥
 
 
Line १०० ⟶ १०८:
सहस्रऽअक्षा । धियः । पती इति ॥३
 
"विप्राः मेधाविनः ऋत्विग्यजमानाः "ऊतये रक्षणार्थम् "इन्द्रवायू "हवन्ते आह्वयन्ति । कीदृशौ मनोजुवौ मन इव वेगवेत्तरौ "सहस्राक्षा सहस्रनयनयुक्तौ । यद्यपि इन्द्र एव सहस्राक्षः तथापि च्छत्रिन्यायेन वायुरपि तथोच्यते । "धियस्पती कर्मणः बुद्धेर्वा पालकौ ॥ मनोजुवा । जवतिर्गतिकर्मा । मनोवत् जवतः इति मनोजुवा मन इव वेगयुक्तौ । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्° ' इति आकारः । विप्राः । औणादिको रन् । रन्प्रत्ययान्तः आद्युदात्तः। ऊतये। ऊतियूति' इत्यादिना क्तिनः उदात्तत्वम् । सहस्राक्षा। सहस्रम् अक्षीणि ययोस्तौ । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः ' ( पा. सू. ५. ४. ११३ ) इति षच् समासान्तः । बहुव्रीहिस्वरे प्राप्ते समासान्तप्रत्ययस्य सतिशिष्टत्वात् ‘ चितः 'इत्यन्तोदात्तत्वम् । धियः । ‘ सावेकाचः' इति ङस उदात्तत्वम् । ‘ षष्ठ्याः पतिपुत्र' इति संहितायां विसर्जनीयस्य सकारः । पती । डत्यन्तः आद्युदात्तः ॥
 
 
चतुर्विंशकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे ‘ मित्रं वयं हवामहे ' इति तृचः षडहस्तोत्रियः । ‘ चतुर्विंशे' इति खण्डे सूत्रितम् -' आ नो मित्रावरुणा मित्रं वयं हवामहे ' (आश्व. श्रौ. ७. २ ) इति । अभिप्लवषडहेऽपि प्रातःसवने मैत्रावरुणस्यायं तृचः आवापार्थः । ‘ अभिप्लवपृष्ठ्याहानि ' इति खण्डे सूत्रितम् - ‘ परिशिष्टानावापानुद्धृत्य मित्रं वयं हवामहे ' ( आश्व. श्रौ. ७. ५) इति । मैत्रावरुणस्य • मित्रं वयं हवामहे ' इत्येषा प्रातःसवने प्रस्थितयाज्या । ‘ प्रशास्ता ब्राह्मणाच्छंसी इत्युपक्रम्य ‘ इदं ते सोम्यं मधु मित्रं वयं हवामहे ' ( आश्व. श्रौ. ५. ५) इति सूत्रितम् ॥
 
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।
Line ११२ ⟶ १२४:
 
जज्ञाना । पूतऽदक्षसा ॥४
 
"वयम् अनुष्ठातारः "सोमपीतये सोमपानार्थं "मित्रं "वरुणं च उभौ आह्वयामः । कीदृशावुभौ । "जज्ञाना कर्मप्रदेशे प्रादुर्भवन्तौ "पूतदक्षसा शुद्धबलौ ॥ वरुणम् । ‘वृञ् वरणे'। ‘कृवृतॄदारिभ्य उनन्' ( उ. सू. ३. ३३३)। नित्त्वादाद्युदात्तः । सोमपीतये। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२३" इत्यस्माद् प्रतिप्राप्तम्