"ऋग्वेदः सूक्तं १.२३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२५:
जज्ञाना । पूतऽदक्षसा ॥४
 
"वयम् अनुष्ठातारः "सोमपीतये सोमपानार्थं "मित्रं "वरुणं च उभौ आह्वयामः । कीदृशावुभौ । "जज्ञाना कर्मप्रदेशे प्रादुर्भवन्तौ "पूतदक्षसा शुद्धबलौ ॥ वरुणम् । ‘वृञ् वरणे'। ‘कृवृतॄदारिभ्य उनन्' ( उ. सू. ३. ३३३)। नित्त्वादाद्युदात्तः । सोमपीतये। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । जज्ञाना । ‘ जनी प्रादुर्भावे'। 'छन्दसि लिट् ' (पा. सू. ३. २. १०५ )। तस्य ‘लिटः कानज्वा' (पा. सू. ३. २. १०६ ) इति कानजादेशः । गमहन' इत्यादिना उपधालोपः । तस्य ' अचः परस्मिन् ' इति स्थानिवद्भावात् जनशब्दस्य द्विर्वचनम् । “ स्तोः श्चुना श्चुः' ( पा. सू. ८. ४.४०) इति नकारस्य अकारः । ‘ चितः' इत्यन्तोदात्तत्वम् । पूर्ववत् आकारः । पूतदक्षसा । पूञ् पवने'।' निष्ठा' इति क्तः । श्र्युकः किति ' (पा. सू. ७. २. ११) इति इट्प्रतिषेधः । पूतं दक्षो ययोस्तौ ।' बहुव्रीहौ प्रकृत्या ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
पङ्क्तिः १३९:
 
ता । मित्रावरुणा । हुवे ॥५
 
"यौ मित्रावरुणौ "ऋतेन सत्यवचनेन यजमानानुग्रहकारिणा “ऋतावृधौ ऋतम् अवश्यंभावितया सत्यं कर्मफलं तस्य वर्धकौ "ऋतस्य सत्यस्य प्रशस्तस्य "ज्योतिषः प्रकाशस्य “पती पालकौ । श्रुत्यन्तरे मित्रावरुणयोः अदितिपुत्रत्वेन श्रुतत्वात् द्वादशादित्येष्वन्तर्भूतत्वेन ज्योतिष्पालकत्वं युक्तम् । श्रुत्यन्तरे च ‘ अष्टौ पुत्रासो अदितेः' इत्युपक्रम्य ‘ मित्रश्च वरुणश्च ' ( तै. आ. १. १३. २-३ ) इत्यादिकमाम्नातम् । “ता "मित्रावरुणा तथाविधौ मित्रावरुणौ "हुवे आह्वयामि ॥ ऋतावृधौ ।' वृधु वृद्धौ । ‘ क्विप् च ' इति क्विप् । अन्येषामपि दृश्यते' इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्योतिषः । ‘द्युत दीप्तौ'। द्युतेरिसिन्नादेश्च जः ' ( उ. सू. २. २६७ ) इति इसिन्प्रत्ययः । नित्त्वादाद्युदात्तः । ‘ षष्ठ्याः पतिपुत्र° ' इति संहितायां विसर्जनीयस्य सत्वम् । मित्रावरुणा । देवताद्वन्द्वे च' (पा. सू. ६. ३. २६ ) इति आनङ् । ' देवताद्वन्द्वे च ' ( पा. सू. ६. २. १४१ ) इति उभयपदप्रकृतिस्वरत्वम् । ‘ सुपां सुलुक्° ' इति पूर्वसवर्णदीर्घ आकारः । हुवे । ह्वेञ् । आत्मनेपदोत्तमपुरुषैकवचने संप्रसारणे परपूर्वत्वे च कृते ' बहुलं छन्दसि ' इति शपो लुक्। टेः एत्वम् । गुणे प्राप्ते ‘ क्ङिति च' (पा. सू. १. १. ५) इति प्रतिषेधः । उवङादेशः । तिङ्ङतिङः ' इति निघातः ॥ ॥ ८ ॥
 
 
Line १५२ ⟶ १५४:
 
करताम् । नः । सुऽराधसः ॥६
 
अयं "वरुणः अस्माकं "प्राविता "भुवत् प्रकर्षेण रक्षको भवतु । "मित्रः च "विश्वाभिरूतिभिः सर्वाभिः रक्षाभिः प्राविता भुवत् । तावुभावपि "नः अस्मान् "सुराधसः प्रभूतधनयुक्तान् "करतां कुरुताम् ॥ अविता । तृचश्चित्त्वादन्तोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भुवत् । ‘ भू सत्तायाम् '। लेटस्तिप् । 'लेटोऽडाटौ ' इति अडागमः । ‘ इतश्च लोपः०' इति इकारलोपः । ‘बहुलं छन्दसि' इति शपो लुक् । गुणे प्राप्ते ' भूसुवोस्तिङि' ( पा. सू. ७. ३. ८८ ) इति प्रतिषेधः । उवङादेशः । ‘ तिङ्ङतिङः' इति निघातः । विश्वाभिः ।“ अशिप्रुषि इत्यादिना क्वनन्तो विश्वशब्द आद्युदात्तः। टाप्सुपोः अनुदात्तत्वात् तदेव शिष्यते । ऊतिभिः। “ऊतियूति इत्यादिना क्तिन् उदात्तः । करताम् । ‘कृञ् करणे'। भौवादिकः । लोटस्तस् । तसस्ताम् । कर्तरि शप् । गुणो रपरत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । सुराधसः । राध साध संसिद्धौ । राध्नोति अनेन इति राधः धनम् । शोभनं राधः येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वं प्राप्तं ' सोर्मनसी अलोमोषसी' (पा. सू. ६. २. ११७ ) इत्युत्तरपदाद्युदात्तत्वेन बाध्यते ॥
 
 
Line १६५ ⟶ १६९:
 
सऽजूः । गणेन । तृम्पतु ॥७
 
"मरुत्वन्तं मरुद्भिर्युक्तम् "इन्द्रं "सोमपीतये सोमपानाय "आ "हवामहे आह्वयामः । स च इन्द्रः "गणेन मरुत्समूहेन "सजूः सह 'तृम्पतु तृप्तो भवतु ॥ मरुत्वन्तम् । मरुतः अस्य सन्तीति मरुत्वान्। झयः ' ( पा. सू. ८. २. १० ) इति मतुपो वत्वम् । तसौ मत्वर्थे ' ( पा. सू. १. ४. १९ ) इति भसंज्ञायां पदसंज्ञाया बाधितत्वात् जश्त्वाभावः । मतुप्सुपौ पित्त्वादनुदात्तौ । ननु ‘ ह्रस्वनुड्भ्यां मतुप्' (पा. सू. ६. १. १७६ ) इति मतुप उदात्तत्वेन भवितव्यं, ‘स्वरविधौ व्यञ्जनमविद्यमानवत् ' ( परिभा० ७९ ) इति तकारस्य अविद्यमानवत्वेन ह्रस्वात् परत्वात् । न । ‘ ह्रस्वनुड्भ्याम् ' इत्यत्र नुङ्ग्रहणसामर्थ्यात् अविद्यमानपरिभाषा नाश्रीयते इति वृत्तावुक्तम् ( का. ६. १. १७६ )। अतो मरुच्छब्दस्य स्वर एव शिष्यते । सजूः । जुषी प्रीतिसेवनयोः '। संपदादिलक्षणः क्विप्। समाना प्रीतिः यस्य इति बहुव्रीहिः । ‘ समानस्य च्छन्दसि ' इति सभावः । ‘ ससजुषो रुः ' ( पा. सू. ८. २. ६६ ) इति रुत्वम् । र्वोरुपधायाः° ' ( पा. सू. ८. २.७६ ) इत्युपधादीर्घः । बहुव्रीहिस्वरे प्राप्ते ' त्रिचक्रादीनां छन्दसि' ( पा. सू. ६. २. १९९. १ ) इत्युत्तरपदान्तोदात्तत्वम् । तृम्पतु । ‘ तृप तृम्प तृप्तौ'। ' तुदादिभ्यः शः । ‘शे तृम्पादीनाम् । (पा. सू. ७. १. ५९. १) इति नुमागमः ॥
 
 
Line १७८ ⟶ १८४:
 
विश्वे । मम । श्रुत । हवम् ॥८
 
हे "देवासः इन्द्रमरुद्रूपाः "विश्वे सर्वे यूयं "मम "हवम् आह्वानं “श्रुत शृणुत । कीदृशाः । “इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषु ते तथाविधाः "मरुद्गणाः मरुत्समूहरूपाः । "पूषरातयः । पूषाख्यो देवो रातिः दाता येषाम् इन्द्रमरुतां ते पूषरातयः ॥ इन्द्रज्येष्ठाः । आमन्त्रिताद्युदात्तत्वम् । पादादित्वादनिघातः । मरुद्गणाः । विभाषितं विशेषवचने बहुवचनम् ' ( पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वादनिघातः । देवासः पूषरातयः । पूर्ववत् । श्रुत । ‘ श्रु श्रवणे'। लोण्मध्यमबहुवचनं थ । तस्थस्थमिपाम् ' ( पा. सू. ३. ४. १०१ ) इति तादेशः । व्यत्ययेन शप् । बहलं छन्दसि' इति शपो लुक् । सार्वधातुकार्धधातुकयोः ' इति गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । ‘ द्व्यचोऽतस्तिङः' इति दीर्घः । हवम् । ह्वेञ् स्पर्धायां शब्दे च'। भावेऽनुपसर्गस्य ' ( पा. सू. ३. ३. ७५ ) इति अप्। संप्रसारणं परपूर्वत्वं गुणावादेशौ । पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते॥
 
 
Line १९१ ⟶ १९९:
 
मा । नः । दुःऽशंसः । ईशत ॥९
 
हे "सुदानवः शोभनदानयुक्ताः मरुद्गणाः "सहसा बलवता "युजा योग्येन "इन्द्रेण सह “वृत्रं शत्रुं "हत नाशयत । "दुःशंसः दुष्टेन शंसनेन कीर्तनेन युक्तो वृत्रो "नः अस्मान् प्रति "मा "ईशत समर्थो मा भूत् ॥ हत । ‘हन हिंसागत्योः '। लोटः थ । तस्य त ।' अदिप्रभृतिभ्यः शपः' इति शपो लुक् । 'अनुदात्तोपदेश' (पा. सू. ६. ४. ३७ ) इत्यादिना अनुनासिकलोपः । सुदानवः। ‘डुदाञ् दाने '।' दाभाभ्यां नुः ' ( उ. सू. ३. ३१२) इति औणादिको नुप्रत्ययः । प्रादिसमासे आमन्त्रितनिघातः । युजा । ‘युजिर् योगे' । ‘ ऋत्विक् ' इत्यादिना क्विन् । ' सावेकाचः०' इति तृतीयैकवचनस्योदात्तत्वम् । दुःशंसः । ‘ ईषद्दुःसुषु' (पा. सू. ३. ३. १२६ ) इति खल् । ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम्। ईशत। इंश ऐश्वर्ये'। माङि लुङि प्राप्ते ‘छन्दसि लुङ्लङ्लिटः' इति व्यत्ययेन लङ्। तस्य ' बहुलं छन्दसि ' इति शपो लुगभावः । न माङयोगे' इति आडागमाभावः। ‘ तिङ्ङतिङः' इति निघातः ॥
 
 
Line २०४ ⟶ २१४:
 
उग्राः । हि । पृश्निऽमातरः ॥१०
 
“मरुतः मरुत्संज्ञकान् "विश्वान् सर्वान् "देवान् "सोमपीतये "हवामहे सोमपानार्थम् आह्वयामः । ते च मरुतः “उग्राः शत्रुभिरसह्यबलाः "पृश्निमातरः पृश्नेः नानावर्णयुक्ताया भूमेः पुत्राः । हिशब्दः प्रसिद्ध्यर्थः । सा च प्रसिद्धिः ‘ पृश्नेः पुत्राः ' ( ऋ. सं. ५. ५८. ५) इति मन्त्रान्तरादवगन्तव्या ॥ पृश्निमातरः। पृश्निः माता येषां ते। पृश्निशब्दः ‘घृणिपृश्नि' (उ. सू. ४. ४९२) इति उणादावाद्युदात्तो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥
 
 
Line २१७ ⟶ २२९:
 
यत् । शुभम् । याथन । नरः ॥११
 
“मरुतां देवानां "तन्यतुः शब्दः “धृष्णुया धार्ष्ट्ययुक्तः सन् "एति गच्छति। केषामिव । "जयतां विजययुक्तानां शूराणां भटानाम् "इव । हे "नरः नेतारः मरुतः यूयं "यत् यदा “शुभं शोभनं देवयजनं “याथन प्राप्नुथ । तदा त्वदीयः शब्दो गच्छतीति पूर्वत्रान्वयः ॥ तन्यतुः । ‘ तनु विस्तारे '। ऋतन्यञ्जि° ' ( उ. सू. ४. ४४२ ) इत्यादिना यतुच्प्रत्ययः । धृष्णुया। ञिधृषा प्रागल्भ्ये '। ' त्रसिगृधिधृषिक्षिपेः क्नुः' ( पा. सू. ३. २. १४०)।' सुपां सुलुक्° ' इति सोः याजादेशः । चित्त्वादन्तोदात्तः । याथन ।' तप्तनसनथनाश्च' इति थनादेशः । यच्छब्दयोगात् निघाताभावः ॥
 
 
Line २३० ⟶ २४४:
 
मरुतः । मृळयन्तु । नः ॥१२
 
“हस्कारात् दीप्तिकरात् "विद्युतः विशेषेण दीप्यमानात् "अतः अन्तरिक्षात् "परि "जाताः सर्वत उत्पन्ना मरुतः "नः अस्मान् "अवन्तु रक्षन्तु। तथाविधाः "मरुतः "नः अस्मान् "मृळयन्तु सुखयन्तु ॥ हस्कारात् । हसे हसने ' । अत्र तु प्रकाशमात्रे वर्तते । अस्मात् संपदादिलक्षणः क्विप् । अस्मिन् उपपदे ‘ डुकृञ् करणे ' इत्यस्मात् ‘कर्मण्यम् ' (पा, सू. ३. २. १) इति अण्प्रत्ययः । तत्पुरुषे तुल्यार्थ' इत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारक ' इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वम् । अतः कृकमि ' ( पा. सू. ८. ३, ४६ ) इत्यादिना विसर्जनीयस्य सत्वम् ॥
 
 
Line २४३ ⟶ २५९:
 
आ । अज । नष्टम् । यथा । पशुम् ॥१३
 
हे "पूषन् 'चित्रबर्हिषं विचित्रैर्दर्भैर्युक्तं “धरुणं यागस्य धारकं सोमं "दिवः "आ द्युलोकात् आहर इति शेषः । पूषा विशेष्यते । "आघृणे अगतदीप्तियुक्त । तत्र दृष्टान्तः । हे "अज गमनशील “यथा लोके "नष्टं "पशुं महारण्यादौ अन्वीक्ष्य कश्चिदाहरति तद्वत् ॥ आघृणे। ‘घृ क्षरणदीप्त्योः' इत्यस्मात् घृणिपृश्नि' इति निप्रत्ययो निपातितः । ऋवर्णाच्चेति वक्तव्यम्' इति णत्वम् । प्रादिसमासः । आमन्त्रिताद्युदात्तत्वम् । धरुणम् । ‘धृञ् धारणे'। अस्मात् ण्यन्ताद्धातोः ‘धारेर्णिलुक्च' ( दश. पा. ५) इति उनन्प्रत्ययः । व्यत्ययेन नित्स्वराभावे प्रत्ययस्वरः । दिवः । ऊडिदम्' इत्यादिना षष्ठ्या उदातत्वम् । अज। ‘ अज गतिक्षेपणयोः ॥
 
 
Line २५६ ⟶ २७४:
 
अविन्दत् । चित्रऽबर्हिषम् ॥१४
 
“आघृणिः "पूषा "राजानं सोमम् "अविन्दत् अलभत । कीदृशम् । अपगूळ्हम् अत्यन्तगूढम् । तत्र हेतुः । "गुहा “हितं गुहासदृशे दुर्गमे द्युलोके स्थितं तथा “चित्रबर्हिषम् ।। "अपगूळ्हम् । ‘ गुहू संवरणे'। निष्ठा' इति कर्मणि क्तः । ‘ हो ढः' ( पा. सू. ८. २. ३१ ) इति ढत्वम् । झषस्तथोर्धोऽधः ' ( पा. सू. ८. २, ४० ) इति धकारः । ष्टुत्वढलोपदीर्घाः । समासे ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । गुहा ।' सुपां सुलुक्' इति सप्तम्या लुक् । हितम् । निष्ठायां दधातेर्हिः ॥
 
 
Line २७० ⟶ २९०:
गोभिः । यवम् । न । चर्कृषत् ॥१५
 
“उतो अपि च "सः पूषा "मह्यं यजमानाय "इन्दुभिः यागहेतुभिः सोमैः "युक्तान “षट् वसन्तादीन् ऋतून् "अनुसेषिधत् अनुक्रमेण पुनःपुनर्नयन् वर्तते इति शेषः । तत्र दृष्टान्तः । "गोभिः बलीवर्दैः “यवं "न "चर्कृषत् नशब्द उपमार्थः । यथा यवमुद्दिश्य भूमिं प्रतिसंवत्सरं पुनःपुनः कृषति तद्वत् ॥ मह्यम् । ङयि च ' ( पा. सू. ६. १. २१२ ) इत्याद्युदात्तत्वम् । इन्दुभिः । ‘ उन्दी क्लेदने । ‘ उन्देरिच्चादेः ' ( उ. सू. १. १२ ) इति उप्रत्ययः, उकारस्य इकारादेशश्च । नित्' इति अनुवृत्तेराद्युदात्तत्वम् । युक्तान्। दीर्घादटि समानपादे ' इति संहितायां नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । अनुसेषिधत् । “षिधु गत्याम् ।' धातोरेकाचः ' ( पा. सू. ३. १. २२ ) इति यङ् । यङोऽचि च ' (पा. सू. २. ४. ७४ ) इति तस्य लुक् । प्रत्ययलक्षणेन ‘ सन्यङोः ' (पा. सू. ६. १. ९) इति द्विर्भावः । हलादिशेषः । ‘ गुणो यङ्लुकोः ' ( पा. सू. ७. ४. ८२ ) इति अभ्यासस्य गुणः । ‘ इण्कोः ' ( पा. सू. ८. ३. ५७ ) इति षत्वम् । सनादित्वात् धातुसंज्ञायां लटः शतृ। कर्तरि शप् । “अदादिवच्च' इति वचनात् तस्य लुक् । ‘नाभ्यस्ताच्छतुः (पा. सू. ७. १. ७८ ) इति नुम्प्रतिषेधः । प्रत्ययस्वरे प्राप्ते ‘ अभ्यस्तानामादिः ' ( पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । गोभिः । ‘ सावेकाचः' इति भिस उदात्तत्वे प्राप्ते ‘ न गोश्वन्° " इति प्रतिषेधः । चर्कृषत् । “ कृष विलेखने ' । यङ्लुकि द्विर्भावहलादिशेषचर्त्वानि । 'रुग्रिकौ च लुकि' (पा. सू. ७. ४. ९१ ) इति अभ्यासस्य रुगागमः । अस्मात् यङ्लुगन्तात् लेटस्तिप्। ‘इतश्च लोपः' । ‘लेटोऽडाटौ ' इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः' इति शपो लुक् । लघूपधगुणे प्राप्ते ‘नाभ्यस्तस्याचि पिति” ' ( पा. सू. ७. ३. ८७ ) इति निषेधः । ‘ तिङ्ङतिङः' इति निघातः ॥ ॥ १० ॥
 
 
अपोनप्त्रीये एकधनासूपानीतासु स्वयमनुगच्छन् ‘अम्बयः' इति द्वे अनुबूयात् । तृतीयया ‘ अपो देवीः ' इत्यनया एकधनासु हविर्धानं प्रविष्टासु स्वयमनुप्रविशेत् । तथैव सूत्रितम् - ‘अम्बयो यन्त्यध्वभिरिति तिस्र उत्तमयानुप्रपद्येत ' ( आश्व. श्रौ. ५. १) इति ॥
 
अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् ।
Line २८२ ⟶ ३०६:
 
पृञ्चतीः । मधुना । पयः ॥१६
 
“अध्वरीयताम् अध्वरमात्मन इच्छताम् अस्माकम् "अम्बयः मातृस्थानीया आपः । तथा च कौषीतकिब्राह्मणे समाम्नायते - अम्बयो यन्त्यध्वभिरित्यापो वा अम्बयः' इति । ता आपः “अध्वभिः देवयजनमार्गैः "यन्ति गच्छन्ति। कीदृश्य आपः। "जामयः हितकारिण्यो बन्धवः । तथा “मधुना माधुर्यरसेन युक्तं "पयः "पृञ्चतीः गवादिषु योजयन्त्यः ॥ अम्बयः । ‘ रबि लबि अबि शब्दे । एतस्मात् ‘अच इः ' ( उ. सू. ४. ५७८) इति प्रकरणे बाहुलकात् इः । प्रत्ययस्वरः । अध्वभिः । अदेर्ध च ' ( उ. सू. ४. ५५५) इति क्वनिप् । पित्त्वात् प्रत्ययस्यानुदात्तत्वे धातुस्वरः । जामयः । ‘ जमु अदने' । बाहुलकात् इः। अध्वरीयताम् । अध्वरशब्दात् ‘सुप आत्मनः क्यच् ' इति क्यच् ।' क्यचि च ' इति ईत्वम् । ‘ अपुत्रादीनामिति वक्तव्यम् ' ( पा. म. ७. ४. ३५ ) इति वचनात् ' न च्छन्दस्यपुत्रस्य ' इति ईत्वनिषेधाभावः । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते । इति ‘कव्यध्वरपृतनस्य ' ( पा. सू. ७. ४. ३९ ) इति अकारलोपोऽपि न भवति । क्यच्प्रत्ययान्तधातोः लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यचा सहैकादेशः । ‘ एकादेश उदात्तेनोदात्तः' इत्यन्तोदात्तत्वे सति ‘ शतुरनुमो नद्यजादी ' इति षष्ठ्या उदात्तत्वम् ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२३" इत्यस्माद् प्रतिप्राप्तम्