"पृष्ठम्:मृच्छकटिकम्.pdf/१८९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rule}}(प्रविश्य, गुप्तार्यकप्रवहणस्थः ) {{gap}}'''चैटः'''-... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ८: पङ्क्तिः ८:
::सनिगड़चरणत्वासावशेषापसारः ।
::सनिगड़चरणत्वासावशेषापसारः ।
अविदितमधिरूढ़ों यामि साधोस्तु याने ।
अविदितमधिरूढ़ों यामि साधोस्तु याने ।
::पंरभृत इव नीड़े रक्षितो चार्यसीभिः ॥ ३ ॥
::पंरभृत इव नीड़े रक्षितो चार्यसीभिः ॥ ३ ॥</poem>}}}}


अहो, नगरात्सुदूरमपक्रान्तोऽस्मि; तरिकमस्मात्प्रवहणादवतीर्य वृक्ष-
अहो, नगरात्सुदूरमपक्रान्तोऽस्मि; तरिकमस्मात्प्रवहणादवतीर्य वृक्ष-
पङ्क्तिः १९: पङ्क्तिः १९:


{{gap}}'''चेटः'''–इमं तं उजाणं, जाच उवर्शप्पामि । ( उपसृत्य ) अज्ज-
{{gap}}'''चेटः'''–इमं तं उजाणं, जाच उवर्शप्पामि । ( उपसृत्य ) अज्ज-
मित्तेअ ।। [इदं सदुद्यानम् , यावदुपसर्पमि । आर्य मैत्रेय ! ।]
मित्तेअ ।। [इदं सदुद्यानम् , यावदुपसर्पमि । आर्य मैत्रेय ! ।]</poem>}}}}


{{gap}}'''विदूषकः'''--भो ! पिअं दे णिवेदेमि । वड्माणओ मंतेदि ।
{{gap}}'''विदूषकः'''--भो ! पिअं दे णिवेदेमि । वड्माणओ मंतेदि ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१८९" इत्यस्माद् प्रतिप्राप्तम्