"ऋग्वेदः सूक्तं १.२३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२१:
 
ताः । नः । हिन्वन्तु । अध्वरम् ॥१७
 
"याः "अमूः आपः "सूर्ये "उप समीपेन अवस्थिताः। ‘ आपः सूर्ये समाहिताः' (तै. आ. १. ८. १ ) इति श्रुत्यन्तरात् । "वा अथवा "सूर्यः "याभिः अद्भिः "सह वर्तते । पूर्वत्रापां प्राधान्यम् उतरत्र सूर्यस्येति विशेषः । “ताः तादृश्य आपो "नः अस्मदीयम् "अध्वरं यागं "हिन्वन्तु प्रीणयन्तु । याभिः । ‘ सावेकाचः' इति विभक्त्युदात्तस्य ‘ न गोश्वन्साववर्ण° ' इति प्रतिषेधः। शेषा तु प्रक्रिया स्पष्टा ॥
 
 
Line ३३४ ⟶ ३३६:
 
सिन्धुऽभ्यः । कर्त्वम् । हविः ॥१८
 
"नः अस्मदीयाः "गावः "यत्र यास्वप्सु "पिबन्ति पानं कुर्वन्ति ताः "अपो “देवीः "उप "ह्वये आह्वयामि । "सिन्धुभ्यः स्यन्दनशीलाभ्योऽद्भ्यो देवताभ्यो "हविः कर्त्वं अस्माभिः कर्तव्यम् ॥ अपः । ‘ ऊडिदम्' इत्यादिना शस उदात्तत्वम् । पिबन्ति । 'पाघ्रा ' इत्यादिना पिबादेशः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । ‘ निपातैर्यद्यदि इत्यादिना निघाताभावः । कर्त्वम् । “डुकृञ् करणे'।' कृत्यार्थे तवैकेकेन्यत्वनः' (पा. सू. ३. ४. १४ ) इति कर्मणि त्वन्प्रत्ययः । गुणः । नित्स्वरेणाद्युदात्तत्वम् ॥
 
 
Line ३४८ ⟶ ३५२:
देवाः । भवत । वाजिनः ॥१९
 
“अप्सु जलेषु "अन्तः मध्ये "अमृतं पीयूषं वर्तते । तस्य अब्विकारत्वात् । अमृतं वा आपः । (तै. सं. ५. ६. २. १-२ ) इति श्रुत्यन्तराच्च । तथैव "अप्सु "भेषजम् औषधं वर्तते । क्षुद्रोगनिवर्तकस्य अन्नस्य अप्कार्यत्वात् । "उत अपि च तादृशीनाम् "अपां देवतानां "प्रशस्तये प्रशंसार्थं हे "देवाः ऋत्विजादयो ब्राह्मणाः । ‘ एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः ' ( तै. सं. १. ७. ३. १ ) इति श्रुत्यन्तरात् । "वाजिनः वेगवन्तः "भवत । शीघ्रं स्तुतिं कुरुतेत्यर्थः ॥ अप्सु । ऊडिदम्' इत्यादिना सप्तम्या उदात्तत्वम्। संहितायाम् ' उदात्तस्वरितयोर्यणः स्वरितः०' इति स्वरितत्वम्। अमृतम्। नञो जरमरमित्रमृताः' (पा. सू. ६. २. ११६) इत्युत्तरपदाद्युदात्तत्वम् । प्रशस्तये । ' तादौ च निति ' (पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । भवत । ‘ आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्यामन्त्रितस्य अविद्यमानवत्वेन पादादित्वात् न निघातः ॥
 
 
कारीर्याम् उत्तरस्य आज्यभागस्य ‘अप्सु मे' इत्येषा अनुवाक्या। ‘वर्षकामेष्टिः' इति खण्डे ‘ अप्स्वग्ने सधिष्टवाप्सु मे सोमो अब्रवीत् ' ( आश्व. श्रौ. २. १३) इति सूत्रितम् ॥
 
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
Line ३६० ⟶ ३६८:
 
अग्निम् । च । विश्वऽशम्भुवम् । आपः । च । विश्वऽभेषजीः ॥२०
 
"अप्सु जलेषु "अन्तः मध्ये "विश्वानि "भेषजा सर्वाणि औषधानि सन्तीति "मे मह्यं मन्त्रदर्शिने मुनये "सोमः देवः "अब्रवीत् । तथा "विश्वशंभुवं सर्वस्य जगतः सुखकरम् एतन्नामकं च “अग्निं "च अप्सु वर्तमानं सोमोऽब्रवीत् । तथा च तैत्तिरीयाः ‘ अग्नेस्त्रयो ज्यायांसः' इत्यनुवाके ‘सोऽपः प्राविशत् ' ( तै. सं. २. ६. ६. १ ) इति अग्नेः अप्सु प्रवेशमामनन्ति । लतागुल्मवृक्षमूलादीनाम् औषधानां वृष्टिजन्यत्वेन जलवर्तित्वं प्रसिद्धम् । "विश्वभेषजीः विश्वानि भेषजानि यासु तथाविधाः अपः अपि अब्रवीत् ॥ भेषजा । सुपां सुलुक्' इति आकारः । विश्वशंभुवम् । भवतेरन्तर्भावितण्यर्थात् क्विप् । व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । विश्वे सर्वेऽपि व्यापाराः सुखकरा यस्य । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' ( पा. सू. ६. २. १०६ ) इति पूर्वपदान्तोदात्तत्वम् । आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् ।' अप्तृन् ' ( पा. सू. ६. ४. ११ ) इत्यादिना उपधादीर्घः । विश्वभेषजीः । विश्वशंभुवमितिवत् ॥ ॥ ११ ॥
 
 
Line ३७४ ⟶ ३८४:
ज्योक् । च । सूर्यम् । दृशे ॥२१
 
हे आपः "मम "तन्वे शरीरार्थं "वरूथं रोगनिवारकं “भेषजम् औषधं "पृणीत पूरयत । किंच “ज्योक् चिरं "सूर्यं "दृशे द्रष्टुं नीरोगा वयं शक्नुवाम इति शेषः ॥ पृणीत । पॄ पालनपूरणयोः । ‘ लोण्मध्यमबहुवचनं थ । तस्य ‘ तस्थस्थमिपाम् ' इति तादेशः । ‘ क्र्यादिभ्यः श्ना'। ' प्वादीनां हस्वः' इति ह्रस्वः । ‘ ई हल्यघोः' इति ईत्वम् । ऋवर्णाच्च°' इति णत्वम् । ‘ सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति तिङः स्वरः शिष्यते । आपः इत्यस्य ' आमन्त्रितं पूर्वमविद्यमानवत् । इति अविद्यमानवत्त्वे पादादित्वात् निघाताभावः । वरूथम् । वृञ् वरणे'।' जॄवृञ्भ्यामूथन् । ( उ. सू. २. १६३ ) । नित्त्वादाद्युदात्तः । तन्वे । ङिति ह्रस्वश्च ' ( पा. सू. १. ४. ६ ) इति नदीसंज्ञा पाक्षिकी इति आडागमाभावः। ‘ उदात्तयणो हल्पूर्वात्' इति विभक्त्युदात्तत्वे प्राप्ते व्यत्ययेन ' उदात्तस्वरितयोः० ' इति स्वरितत्वम् । दृशे । ‘दृशे विख्ये च ' ( पा. सू. ३. ४. ११ ) इति तुमर्थे निपात्यते ॥
 
 
पशौ मार्जने ‘इदमापः प्र वहत' इत्येषा विनियुक्ता । हुतायां वपायाम् ' इति खण्डे सूत्रितम् - इदमापः प्र वहत' ( आश्व. श्रौ, ३. ५) इति । एषैव अवभृथेष्टौ स्नाने विनियुक्ता । ‘ पत्नीसंयाजैश्चरित्वा' इति खण्डे ‘ इदमापः प्र वहत सुमित्र्या न आप ओषधयः सन्तु ' ( आश्व. श्रौ. ६. १३ ) इति सूत्रितम् ॥
 
इ॒दमा॑प॒ः प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
Line ३८७ ⟶ ४०१:
यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥२२
 
“मयि यजमाने "यत् "किं "च "दुरितम् अज्ञानात् निष्पन्नं "वा अथवा "अहं यजमानः "अभिदुद्रोह सर्वतो बुद्धिपूर्वकं द्रोहं कृतवानस्मि “वा अथवा "शेपे साधुजनं शप्तवानस्मीति "यत् अस्ति “उत अपि च "अनृतम् उक्तवान् इति "यत् अस्ति तत् इदं सर्वमपराधजातं “प्र “वहत मत्तोऽपनीय प्रवाहेणान्यतो नयत ॥ मयि । मपर्यन्तस्य ‘त्वमावेकवचने' इति मादेशे कृते अतो गुणे ' इति पररूपे च सति योऽचि ' इति दकारस्य यकारादेशः । एकादेशस्वरेण मकारात् परस्य अकारस्योदात्तत्वम् । दुद्रोह ।' द्रुह जिघांसायाम् । णलि गुणे द्विर्वचनह्रस्वहलादिशेषाः ! ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । यद्वृत्तयोगात् निघाताभावः । शेपे । ‘शप आक्रोशे'। लिटि व्यत्ययेन तङ् । उत्तमैकवचनम् इट् । टेः एत्वम् । अत एकहलमध्ये ' ( पा. सू. ६. ४. १२० ) इति एत्वाभ्यासलोपौ । प्रत्ययस्वरेणान्तोदात्तत्वम् । पूर्ववत् निघाताभावः ॥
 
 
पशौ आहवनीयोपस्थाने ' आपो अद्यान्वचारिषम्' इत्येषा । ‘मनोतायै संप्रेषित ' इति खण्डे सूत्रितम् - ' एत्योपतिष्ठन्त आपो अद्यान्वचारिषम्' ( आश्व. श्रौ. ३. ६) इति ॥
 
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
Line ३९९ ⟶ ४१७:
 
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥२३
 
“अद्य अस्मिन् दिने अवभृथार्थम् "आपः "अन्वचारिषं जलान्यनुप्रविष्टोऽस्मि । प्रविश्य च "रसेन जलसारेण "समगस्महि संगताः स्मः। हे “अग्ने "पयस्वान् जले वर्तमानत्वेन पयोयुक्तः त्वम् "आ “गहि । अस्मिन् कर्मण्यागच्छ। "तं “मा तादृशं स्नातं मां "वर्चसा तेजसा “सं "सृज संयोजय॥ आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् । अचारिषम् । चर गत्यर्थः । लुङि च्लेः सिच् । ‘ आर्धधातुकस्येड्वलादेः' (पा. सू. ७. २. ३५) इति इट् । नेटि' (पा. सू. ७. २. ४ ) इति वृद्धिप्रतिषेधे प्राप्ते तदपवादतया ‘ अतो ल्रान्तस्य' (पा. सू. ७. २. २) इति उपधाया वृद्धिः। अगस्महि । “ समो गम्यृच्छि° ' (पा. सू. १. ३. २९) इति आत्मनेपदम् । च्लेः सिच् । 'मन्त्रे घस०' इत्यादिना च्लेर्लुगभावश्छान्दसः । ‘ एकाच उपदेशेऽनुदात्तात् ' (पा. सू. ७. २. १० ) इति इट्प्रतिषेधः । ‘वा गमः' (पा. सू. १. २. १३) इति सिचः कित्त्वात् “ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । गहि । लोटि गमेः सिपो हिः । अपित्त्वेन ङित्त्वात् ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ अतो हेः' इति लुक् न भवति ; ‘ असिद्धवदत्रा भात्' इति मलोपस्यासिद्धत्वात् ॥
 
 
Line ४१३ ⟶ ४३३:
विद्युः । मे । अस्य । देवाः । इन्द्रः । विद्यात् । सह । ऋषिऽभिः ॥२४
 
हे "अग्ने वर्चःप्रजायुर्भिः मां संयोजय । "देवाः सोमपातारः "अस्य "मे यजमानस्य "विद्युः अनुष्ठानं जानीयुः । किंच “इन्द्रः च ऋषिगणैः सह ममानुष्ठानं "विद्यात् जानीयात् ॥ विद्युः । ‘ विद ज्ञाने'। लिङि झेर्जुस्' ( पा सू. ३. ४. १०८ ) । यासुट् । ‘ लिङः सलोपः' इति सकारलोपः । ‘ उस्यपदान्तात् ' ( पा. सू. ६. १. ९६ ) इति पररूपत्वम् । यासुट उदात्तत्वेन एकादेश उकारोऽपि उदात्तः । अस्य । इदमोऽन्वादेशे° ' इति अशनुदात्तः । विभक्तिरपि सुप्त्वेन अनुदात्ता । सह ऋषिभिः इत्यत्र ‘ऋत्यकः' (पा. सू. ६. १. १२८) इति प्रकृतिभावः ॥ ॥१२॥ ॥५॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२३" इत्यस्माद् प्रतिप्राप्तम्