"ऋग्वेदः सूक्तं १.३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
ह्वया॑मि । अ॒ग्निम् । प्र॒थ॒मम् । स्व॒स्तये॑ । ह्वया॑मि । मि॒त्रावरु॑णौ । इ॒ह । अव॑से ।
 
ह्वया॑मि । रात्री॑म् । जग॑तः । नि॒ऽवेश॑नीम् । ह्वया॑मि । दे॒वम् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥१
 
ह्वयामि । अग्निम् । प्रथमम् । स्वस्तये । ह्वयामि । मित्रावरुणौ । इह । अवसे ।
 
ह्वयामि । रात्रीम् । जगतः । निऽवेशनीम् । ह्वयामि । देवम् । सवितारम् । ऊतये ॥१
 
“स्वस्तये अस्माकमविनाशाय । ‘स्वस्तीत्यविनाशनाम' (निरु. ३. २१) इति यास्कः । "प्रथमम् आदौ "अग्निं ह्वयामि । "इह अस्मिन् कर्मणि "अवसे अस्मद्रक्षणाय “मित्रावरुणौ “ह्वयामि । “जगतः जङ्गमस्य प्राणिजातस्य "निवेशनीम् उपवेशनहेतुभूतां "रात्रीं रात्रिदेवतां "ह्वयामि। जङ्गमाः सर्वे प्राणिनो दिवसे स्वस्वव्यापारान् कृत्वा स्वस्वगृहे रात्रौ उपविशन्तीति प्रसिद्धम् । “ऊतये अस्मद्रक्षणार्थं “सवितारं देवं ह्वयामि॥ मित्रावरुणौ। ‘देवताद्वन्द्वे च' इति पूर्वपदस्य आनङादेशः । देवताद्वन्द्वे च' इति उभयपदप्रकृतिस्वरत्वम् । रात्रीम् । ‘रात्रेश्चाजसौ ' (पा. सू. ४. १. ३१ ) इति ङीप् । निवेशनीम् । निविशन्त्यस्यामिति निवेशनी । “करणाधिकरणयोश्च ' इति ल्युट् । ‘टिड्ढाणञ्” ' (पा. सू. ४. १. १५) इत्यादिना ङीप् । ऊतये । अवतेः क्तिनि ज्वरत्वर' इत्यादिना वकारस्य उपधायाश्च ऊठ् । 'ऊतियूति ' इत्यादिना क्तिन उदात्तत्वम् ॥
पङ्क्तिः ५९:
आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒ऽवे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ ।
 
हि॒र॒ण्यये॑न । स॒वि॒ता । रथे॑न । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न् ॥२
 
आ । कृष्णेन । रजसा । वर्तमानः । निऽवेशयन् । अमृतम् । मर्त्यम् । च ।
 
हिरण्ययेन । सविता । रथेन । आ । देवः । याति । भुवनानि । पश्यन् ॥२
 
“सविता सूर्यः "कृष्णेन "रजसा कृष्णवर्णेन लोकेन। ‘कृष्णं कृष्यतेर्निकृष्टो वर्णः' (निरु. २.२०) इति यास्कः । ‘लोका रजांस्युच्यन्ते' ( निरु. ४. १९) इति च । अन्तरिक्षलोको हि सूर्यागमनात् पुरा कृष्णवर्णो भवति । तेनान्तरिक्षमार्गेण “आ “वर्तमानः पुनःपुनरागच्छन् "अमृतं देवं “मर्त्य मनुष्यं "च “निवेशयन् स्वस्वस्थानेऽवस्थापयन् । यद्वा । अमृतं मरणरहितं प्राणं मर्त्यं मरणसहितं शरीरं च निवेशयन् । तथा चारण्यकाण्डे 'अमर्त्यो मर्त्येना सयोनिः ' (ऋ.सं.१.१६४.३८) इत्येतस्य मन्त्रभागस्य व्याख्यानरूपे ब्राह्मणे यथोक्तोऽर्थोऽवगम्यते - मर्त्यानि हीमानि शरीराणि अमृतैषा देवता ' (ऐ. आ. २. १. ८) इति । यथोक्तगुणोपेतः सविता देवः "भुवनानि सर्वान् लोकान् "पश्यन् अवेक्षमाणः प्रकाशयन्नित्यर्थः । "हिरण्ययेन सुवर्णनिर्मितेन "रथेन "आ "याति अस्मत्समीपमागच्छति॥ अमृतम् । मृतं मरणं नास्ति अस्येति बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । मर्त्यम् । मर्ते भवम् । भवे छन्दसि' इति यत् । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । हिरण्ययेन । ऋत्व्यवास्त्व्य° । (पा. सू. ६. ४. १७५) इत्यादिना मयटो मकालोपो निपातितः । यस्येति लोपे प्रत्ययस्वरः । भुवनानि । “भू सत्तायाम्'। ' भूसुघूभ्रस्जिभ्यश्छन्दसि ' ( उ. सू. २. २३८) इति क्युन्प्रत्ययः । योरनादेशे उवङादेशः । नित्त्वादाद्युदात्तत्वम् ॥
 
 
Line ७२ ⟶ ७४:
याति॑ । दे॒वः । प्र॒ऽवता॑ । याति॑ । उ॒त्ऽवता॑ । याति॑ । शु॒भ्राभ्या॑म् । य॒ज॒तः । हरि॑ऽभ्याम् ।
 
आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒ऽवतः॑ । अप॑ । विश्वा॑ । दुः॒ऽइ॒ता । बाध॑मानः ॥३
 
याति । देवः । प्रऽवता । याति । उत्ऽवता । याति । शुभ्राभ्याम् । यजतः । हरिऽभ्याम् ।
 
आ । देवः । याति । सविता । पराऽवतः । अप । विश्वा । दुःऽइता । बाधमानः ॥३
 
“देवः दीप्यमानः सविता "प्रवता प्रवणवता मार्गेण "याति गच्छति। तथा “उद्वता उत्कृष्टेनोर्ध्वदेशयुक्तेन मार्गेण "याति । उदयानन्तरं मध्याह्नमूर्ध्वो मार्गः; तत उपरि आसायं प्रवणो मार्ग इति विवेकः । तथा "यजतः यष्टव्यः स देवः “शुभ्राभ्यां श्वेताभ्यां “हरिभ्याम् अश्वाभ्यां "याति देवयजनदेशे गच्छति । “सविता “देवः "विश्वा "दुरिता सर्वाणि पापानि “अप “बाधमानः विनाशयन् "परावतः दूरदेशात् । परावतः ' (नि. ३. २६. ५) इति दूरनामसु पठितत्वात् । तादृशात् द्युलोकात् “आ “याति यागदेशे आगच्छति ॥ प्रवता । • वन षण संभक्तौ । अस्मात् प्रपूर्वात् क्विप् । ‘गमादीनामिति वक्तव्यम्' (पा. सू. ६. ४. ४०. १) इत्यनुनासिकलोपः। ततः तुक् । कृदुत्तरपद प्रकृतिस्वरत्वम् । उद्वता । उत्पूर्वात् वनतेः पूर्ववत्प्रक्रिया । यजतः । भृमृदृशि' (उ. सू. ३. ३९०) इत्यादिना यजतेः कर्मणि अतच्प्रत्ययः । विश्वा दुरिता । उभयत्र ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः ॥
 
 
Line ८५ ⟶ ८९:
अ॒भिऽवृ॑तम् । कृश॑नैः । वि॒श्वऽरू॑पम् । हिर॑ण्यऽशम्यम् । य॒ज॒तः । बृ॒हन्त॑म् ।
 
आ । अ॒स्था॒त् । रथ॑म् । स॒वि॒ता । चि॒त्रऽभा॑नुः । कृ॒ष्णा । रजां॑सि । तवि॑षीम् । दधा॑नः ॥४
 
अभिऽवृतम् । कृशनैः । विश्वऽरूपम् । हिरण्यऽशम्यम् । यजतः । बृहन्तम् ।
 
आ । अस्थात् । रथम् । सविता । चित्रऽभानुः । कृष्णा । रजांसि । तविषीम् । दधानः ॥४
 
"सविता “रथम् "आस्थात् आस्थितवान् आरूढवानित्यर्थः । कीदृशम् । "अभीवृतम् अभितो वर्तमानम् । तथा कृशनैर्विश्वरूपं सुवर्णेन नानारूपम् । ‘कृशनं लोहम् ' (नि.१.२.७) इति सुवर्णनामसु पाठात् । क्वचित् सुवर्णनिर्मितगजपङ्क्तिः क्वचिदश्वपङ्क्तिः क्वचिन्मनुष्यपङ्क्तिरित्येवं बहुरूपत्वम् । “हिरण्यशम्यम् । अश्वानां स्कन्धेषु रथयोजनवेलायां नियन्तुं प्रक्षेप्यमाणाः शङ्कवः शम्याः । ताः सुवर्णमय्यो रथे वर्तन्ते । "बृहतं प्रौढम् । कीदृशः सविता । "यजतः यष्टव्यः “चित्रभानुः विविधरश्मियुक्तः “कृष्णा "रजांसि अन्धकारयुक्ततया कृष्णवर्णान् लोकानुद्दिश्य तमोनिवारणार्थं “तविषीं बलं स्वकीयं प्रकाशरूपं "दधानः ॥ अभीवृतम् । अभितो वर्तते इत्यभीवृत्। ‘ वृतु वर्तने । क्विपि ‘ नहिवृति° । (पा. सू. ६. ३. ११६ ) इत्यादिना पूर्वपदस्य दीर्घत्वम् । विश्वरूपम् । विश्वानि रूपाणि यस्यासौ विश्वरूपः । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति व्यत्ययेन असंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । हिरण्यशम्यम् । हर्य गतिकान्त्योः । ‘ हर्यतेः कन्यन् हिर च ' ( उ. सू. ५. ७२२) इति कन्यन्प्रत्ययो धातोर्हिरादेशश्च । नित्त्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। आस्थात्। तिष्ठतेर्लुङि • गातिस्था° ' इति सिचो लुक् । कृष्णा ।' कृषेर्वर्णे ' ( उ. सू. ३. २८४ ) इति नक्प्रत्ययः ।। ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । तविषीम् । तवतिः सौत्रो धातुः । ‘ तवतेर्णिद्वा' ( उ. सू. १. ४८ ) इति टिषच् । टित्त्वात् ‘ टिड्ढाणञ्' इत्यादिना ङीप् । व्यत्येन आद्युदात्तत्वं वृषादित्वात् द्रष्टव्यम् । दधानः । शानृचि ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥
 
 
Line ९८ ⟶ १०४:
वि । जना॑न् । श्या॒वाः । शि॒ति॒ऽपादः॑ । अ॒ख्य॒न् । रथ॑म् । हिर॑ण्यऽप्रउग॒म् । वह॑न्तः ।
 
शश्व॑त् । विशः॑ । स॒वि॒तुः । दैव्य॑स्य । उ॒पऽस्थे॑ । विश्वा॑ । भुव॑नानि । त॒स्थुः॒ ॥५
 
वि । जनान् । श्यावाः । शितिऽपादः । अख्यन् । रथम् । हिरण्यऽप्रउगम् । वहन्तः ।
 
शश्वत् । विशः । सवितुः । दैव्यस्य । उपऽस्थे । विश्वा । भुवनानि । तस्थुः ॥५
 
“श्यावाः एतन्नामकाः सूर्यस्याश्वाः । श्यावाः सवितुः ' (नि. १. १५. ८) इति निघण्टावुक्तत्वात् । ते च शितिपादः श्वेतैः पादैरुपेताः “हिरण्यप्रउगम् । रथस्य मुखम् ईषयोरग्रं युगबन्धनस्थानं प्रउगमित्युच्यते । तच्चात्र सुवर्णमयम् । तद्युक्तं "रथं "वहन्तः “जनान् प्राणिनः “वि “अख्यन् विशेषेण प्रकाशितवन्त इत्यर्थः । “शश्वत् सर्वदा “विशः प्रजाः "दैव्यस्य इतरदेवसंबन्धिनः "सवितुः प्रेरकस्य सूर्यस्य “उपस्थे समीपस्थाने “तस्थुः स्थितवत्यः । न केवलं प्रजाः किं तर्हि "विश्वा "भुवनानि सर्वे च लोकाः प्रकाशाय सूर्यसमीपे तस्थुः॥ शितिपादः । शितयः श्वेतवर्णाः पादा येषां ते शितिपादाः । ‘सुपां सुलुक्' इति जसः सुआदेशः । यद्वा । शितिः श्वेतवर्णाः स्फाटिकादिः । स इव पादो येषां ते । ‘पादस्य लोपोऽहस्त्यादिभ्यः' (पा. सू. ५. ४. १३८) इति समासान्तपादशब्दस्यान्त्यलोपः । उपमानात् इति हि तत्रानुवर्तते । पादशब्दस्य वृषादित्वादाद्युदात्तत्वम् । तस्य बहुव्रीहौ समासे • शितेर्नित्याबह्वज्बहुव्रीहावभसत्' (पा. सू. ६, २. १३८ ) इत्युत्तरपदप्रकृतिस्वरत्वम् । अख्यन् । ख्यातेर्लुङि ‘अस्यतिवक्ति ' इत्यादिना च्लेः अङादेशः । हिरण्यप्रउगम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वहन्तः। शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः । दैव्यस्य । तस्येदमित्यर्थे ' देवाद्यञञौ ' (पा. सू. ४. १.८५.३) इति देवशब्दात् प्राग्दीव्यतीयो यञ् । तद्धितेष्वचामादेः' (पा.सू. ७.२.११७) इति आदिवृद्धिः । ‘ ञ्नित्यादिर्नित्यम् ' इत्याद्युदात्तत्वम् । उपस्थे । ‘ आतश्चोपसर्गे' इति कः । ‘ आतो लोप इटि च' इति आकारलोपः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥
 
 
Line १११ ⟶ ११९:
ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पऽस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् ।
 
आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊं॒ इति॑ । तत् । चिके॑तत् ॥६
 
तिस्रः । द्यावः । सवितुः । द्वौ । उपऽस्था । एका । यमस्य । भुवने । विराषाट् ।
 
आणिम् । न । रथ्यम् । अमृता । अधि । तस्थुः । इह । ब्रवीतु । यः । ऊं इति । तत् । चिकेतत् ॥६
 
"द्यावः स्वर्गोपलक्षिताः प्रकाशमाना लोकाः "तिस्रः त्रिसंख्याकाः सन्ति । तत्र "द्वौ लोकौ “सवितुः सूर्यस्य “उपस्था समीपस्थाने वर्तेते; द्युलोकभूलोकयोः सूर्येण प्रकाशितत्वात् । “एका मध्यमा भूमिरन्तरिक्षलोकः "यमस्य "भुवने पितृपतेर्गृहे "विराषाट् विरान् गन्तॄन् सहते । प्रेताः पुरुषा अन्तरिक्षमार्गेण यमलोके गच्छन्तीत्यर्थः । "अमृता अमृतानि चन्द्रनक्षत्रादीनि ज्योतींषि जलानि वा "अधि “तस्थुः सवितारमधिगम्य स्थितानि । तत्र दृष्टान्तः। “रथ्यम् "आणिं "न। रथाद्बहिः अक्षच्छिद्रे प्रक्षिप्तः कीलविशेषः आणिरित्युच्यते । रथसंबन्धिनम् अणिम् अधिगम्य यथा रथस्तिष्ठति तद्वत् "यः तु मानवः "तत् सवितृरूपं "चिकेतत् जानाति स मानवः “इह अस्मिन् विषये "ब्रवीतु कथयतु । केनापि वक्तुमशक्यः सवितुर्महिमेत्यर्थः ॥ तिस्रः । ‘ तिसृभ्यो जसः ' (पा. सू. ६. १. १६६ ) इति विभक्तेरुदात्तत्वम् । द्वौ । संहितायामावादेशे ‘लोपः शाकल्यस्य ' इति वकारलोपः । उपस्था । आङयाजयारां चोपसंख्यानम् ' (पा. म. ७. १.३९. १) इति सप्तम्या आङादेशः। “आङोऽनुनासिकश्छन्दसि' (पा. सू. ६. १. १२६ ) इति प्रकृतिभावः । विराषाट् । ‘वृञ् वरणे'।' घञर्थे कविधानम् । (पा. सू. ३. ३. ५८. ४ ) इति कर्मणि कः । ‘ बहुलं छन्दसि ( पा. सू. ७. १. १०३ ) इति इत्वम् । तथा सति वूर्यन्ते इति विरा इत्युक्तं भवति । तान् सहते इति विराषाट् । 'छन्दसि सहः ' (पा. सू. ३. २. ६३ ) इति सहेर्ण्विः । ‘ सहेः साडः ' ( पा. सू. ८. ३. ५६ ) इति षत्वम् । ‘ अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घः । रथ्यम् । रथस्येदं रथ्यम् । रथाद्यत् ( पा. सू. ४.३. १२१ ) इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । अमृता । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । चिकेतत् । कित ज्ञाने'। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः । जुहोत्यादित्वात् श्लुः । लघूपधगुणः । ‘ अनुदात्ते च ' ( पा. सू. ६. १. १९०) इति अभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ॥ ६ ॥
 
.
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
 
Line १२४ ⟶ १३४:
वि । सु॒ऽप॒र्णः । अ॒न्तरि॑क्षाणि । अ॒ख्य॒त् । ग॒भी॒रऽवे॑पाः । असु॑रः । सु॒ऽनी॒थः ।
 
क्व॑ । इ॒दानी॑म् । सूर्यः॑ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒ ॥७
 
वि । सुऽपर्णः । अन्तरिक्षाणि । अख्यत् । गभीरऽवेपाः । असुरः । सुऽनीथः ।
 
क्व । इदानीम् । सूर्यः । कः । चिकेत । कतमाम् । द्याम् । रश्मिः । अस्य । आ । ततान ॥७
 
"सुपर्णः शोभनपतनः सूर्यस्य रश्मिः । ‘सुपर्णा' इति पञ्चदश रश्मिनामानि' (नि. १. ५. १५) इति तन्नामसु पठितत्वात् । "अन्तरिक्षाणि अन्तरिक्षोपलक्षितानि लोकत्रयस्थानानि “वि “अख्यत् विशेषेण ख्यापितवान् प्रकाशितवान् । कीदृशो रश्मिः । "गभीरवेपाः गम्भीरकम्पनः । रश्मेः प्रकम्पनं चलने केनापि द्रष्टुमशक्यमित्यर्थः । "असुरः सर्वेषां प्राणदः । तथा चान्यत्र आम्नायते -- सर्वेषां भूतानां प्राणानादायोदेति' (तै. आ. १.१४.१ ) इति । "सुनीथः सुनयनः शोभनप्रापणः। मार्गप्रकाशनेन अभीष्टदेशं प्रापयतीत्यर्थः । तादृशरश्मियुक्तः "सूर्यः "इदानीं रात्रौ “क्व कुत्र वर्तते । तदेतद्रहस्यं "कश्चिकेत को जानाति । न कोऽपीत्यर्थः । "अस्य सूर्यस्य "रश्मिः "कतमां "द्याम् "आ “ततान कं द्युलोकं रात्रौ व्याप्तवान् । एतदपि को जानाति ॥ सुपर्णः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । गभीरवेपाः ।। ‘टुवेपृ कम्पने' । असुन् । गभीरं वेपो यस्य। पूर्वपदप्रकृतिस्वरत्वम् । असुरः । असु क्षेपणे ' । अस्यति शत्रून् इत्यसुरः । ‘ असेरुरन् ' ( उ. सू. १. ४२ )। नित्त्वादाद्युदात्तत्वम् । यद्वा । असून् प्राणान् राति ददातीत्यसुरः । ‘ आतोऽनुपसर्गे कः' इति कप्रत्ययः । सुनीथः । ‘णीञ् प्रापणे '। हनिकुषिनीरमिकाशिभ्यः क्थन् ' ( उ. सू. २. १५९ ) इति क्थन् । प्रादिसमासे थाथादिना उत्तरपदान्तोदात्तत्वम् । इदानीम् । इदंशब्दात् सप्तम्यर्थे ‘दानीं च' (पा. सू. ५. ३. १८) इति दानींप्रत्ययः । ‘ इदम इश्' इति इदंशब्दस्य इशादेशः । प्रत्ययाद्युदात्तत्वम् । सूर्यः । ‘ षू प्रेरणे ' । सुवतीति सूर्यः । ‘ राजसूयसूर्य ' इत्यादिना रुडागमसहितः क्यप्प्रत्ययो निपातितः । प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । चिकेत । कित ज्ञाने'। लिट्। कतमां किंजातीयाम् । ‘वा बहूनां जातिपरिप्रश्ने डतमच्' (पा. सू. ५. ३. ९३ ) इति किंशब्दात् डतमच् । डित्त्वात् टिलोपः । ‘ चितः' इत्यन्तोदात्तत्वम् ॥
 
 
Line १३७ ⟶ १४९:
अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः॑ । पृ॒थि॒व्याः । त्री । धन्व॑ । योज॑ना । स॒प्त । सिन्धू॑न् ।
 
हि॒र॒ण्य॒ऽअ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध॑त् । रत्ना॑ । दा॒शुषे॑ । वार्या॑णि ॥८
 
अष्टौ । वि । अख्यत् । ककुभः । पृथिव्याः । त्री । धन्व । योजना । सप्त । सिन्धून् ।
 
हिरण्यऽअक्षः । सविता । देवः । आ । अगात् । दधत् । रत्ना । दाशुषे । वार्याणि ॥८
 
“पृथिव्याः संबन्धिनीः "अष्टौ "ककुभः प्राच्याद्याश्चतस्रो दिश आग्नेय्याद्याश्चतस्रो विदिश इत्येवमष्टौ दिशः “व्यख्यत् सविता प्रकाशितवान् । तथा "योजना प्राणिनः स्वस्वभोगेन' योजयितॄन् “धन्व अन्तरिक्षोपलक्षितान् “त्री त्रिसंख्याकान् पृथिव्यादिलोकान् "सप्त "सिन्धून् गङ्गादिनदीः समुद्रान्वा सविता व्यख्यत् । “हिरण्याक्षः । हितरमणीयचक्षुर्युक्तो हिरण्यमयाक्षो वा "सविता “देवः “आगात् इहागच्छतु । किं कुर्वन् । "दाशुषे हविर्दत्तवते यजमानाय “वार्याणि वरणीयानि रत्नानि “दधत् प्रयच्छन् । अख्यत् । ख्यातेर्लुङि ‘अस्यतिवक्ति' इत्यादिना च्लेः अङादेशः। त्री। ‘शेश्छन्दसि बहुलम् इति शेर्लोपः । धन्व।' रिवि रवि धवि गत्यर्थाः । इदितो नुम् धातोः' इति नुम् । अस्मात् ‘ कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः' इति कनिन् । 'सुपां सुलुक्' इति विभक्तेर्लुक् । नलोपः । प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । योजना। योजयन्ति प्राणिन उपभोगेनेति योजनानि । नन्द्यादिलक्षणो ल्युः । ' णेरनिटि ' इति णिलोपः । पूर्ववत् शेर्लोपः । हिरण्याक्षः । हिरण्यमयान्यक्षीणि यस्यासौ हिरण्याक्षः । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः०' ( पा. सू. ५. ४. ११३ ) इति समासान्तः षच्प्रत्ययः । अगात् । एतेर्लुङि ‘इणो गा लुङि' (पा. सू. २. ४. ४५) इति गादेशः । ‘ गातिस्था' इति सिचो लुक् । दधत् । शतरि ‘नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘ आभ्यस्तयोरातः' इति आकारलोपः। ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । दाशुषे । ‘ दाश्वान्साह्वान् ' इत्यादिना क्वसुप्रत्ययान्तो निपातितः । चतुर्थ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । परपूर्वत्वम् । शासिवसिघसीनां च ' इति षत्वम् । वार्याणि ।' वृङ् संभक्तौ ' । ऋहलोर्ण्यत् । ईडवन्द° । इत्यादिनाद्युदात्तत्वम् ॥
 
 
Line १५० ⟶ १६४:
हिर॑ण्यऽपाणिः । स॒वि॒ता । विऽच॑र्षणिः । उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तः । ई॒य॒ते॒ ।
 
अप॑ । अमी॑वाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् । ऋ॒णो॒ति॒ ॥९
 
हिरण्यऽपाणिः । सविता । विऽचर्षणिः । उभे इति । द्यावापृथिवी इति । अन्तः । ईयते ।
 
अप । अमीवाम् । बाधते । वेति । सूर्यम् । अभि । कृष्णेन । रजसा । द्याम् । ऋणोति ॥९
 
“हिरण्यपाणिः सुवर्णमयहस्तयुक्तः । यद्वा । यजमानेभ्यो दातुं हिरण्यं हस्ते धृतवान् । विचर्षणिः विविधदर्शनयुक्तः । विचर्षणिः पश्यत्यर्थः। विचर्षणिः विश्वचर्षणिः' (नि. ३. ११. ६) इति तन्नामसु पाठात् । "सविता देवः "उभे "द्यावापृथिवी “अन्तः उभयोर्लोकयोर्मध्ये “ईयते गच्छति । "अमीषां रोगादिबाधाम् “अप “बाधते सम्यक् निराकरोति । तथा "सूर्यं "वेति गच्छति । यद्यपि सवितृसूर्ययोरेकदेवतात्वं तथापि मूर्तिभेदेन गन्तृगन्तव्यभावः । "कृष्णेन तमसः कर्षकेण निवर्तकेन "रजसा तेजसा “द्याम् आकाशम् 'अभि “ऋणोति सर्वतो व्याप्नोति ॥ द्यावापृथिवी । ‘ दिवसश्च पृथिव्याम् ' ( पा. सू. ६. ३. ३०) इति चशब्दात् दिव्शब्दस्य द्यावादेशः । ‘ देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम्। ‘ नोत्तरपदेऽनुदात्तादौ ' (पा. सू. ६. २. १४२ ) इति न निषेधः, ‘ °अपृथिवीरुद्रपूषमन्थिषु' इति पर्युदस्तत्वात् । ईयते । ‘ ईङ् गतौ । तिङ्ङतिङः' इति निघातः । बाधते । बाधते च वेति चेति समुच्चयार्थप्रतीतेः चशब्दस्याप्रयोगात् ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः । वेति।' वी गतिप्रजनकान्त्यशनखादनेषु । अदादित्वात् शपो लुक् । तिपः पित्त्वानुदात्तत्वे धातुस्वरः । यद्यप्येषा द्वितीया तथापि तिङः परत्वात् निघाताभावः । ऋणोति । ‘ऋणु गतौ ' । तनादित्वात् उः । तनादिषु करोतेरेव गुणो नान्येषामिति आपिशलिमतेन गुणाभावः ॥ .
 
 
Line १६३ ⟶ १७९:
हिर॑ण्यऽहस्तः । असु॑रः । सु॒ऽनी॒थः । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् ।
 
अ॒प॒ऽसेध॑न् । र॒क्षसः॑ । या॒तु॒ऽधाना॑न् । अस्था॑त् । दे॒वः । प्र॒ति॒ऽदो॒षम् । गृ॒णा॒नः ॥१०
 
हिरण्यऽहस्तः । असुरः । सुऽनीथः । सुऽमृळीकः । स्वऽवान् । यातु । अर्वाङ् ।
 
अपऽसेधन् । रक्षसः । यातुऽधानान् । अस्थात् । देवः । प्रतिऽदोषम् । गृणानः ॥१०
 
 
“हिरण्यहस्तः "असुरः प्राणदाता “सुनीथः सुष्ठु नेता प्रशस्य इत्यर्थः । ‘सुनीथः पाकः' ( नि. ३. ८.७) इति प्रशस्यनामसु पाठात् । सुमृळीकः सुष्ठु सुखयिता "स्ववान् धनवान् "अर्वाङ् अभिमुख: कर्मदेशे गच्छतु । किंचायं “देवः “प्रतिदोषं प्रतिरात्रि “गृणानः स्तूयमानः “अस्थात् स्थितवान् । किं कुर्वन् । “रक्षसः बाधकत्वेन रक्षणनिमित्तभूतान् ‘ रक्षो रक्षितव्यमस्मात् ' ( निरु. ४. १८) इति यास्कः। “यातुधानान् असुरान् “अपसेधन् निराकुर्वन् । हिरण्यहस्तादयो गताः । सुमृळीकः। सुष्ठु मृळीकं सुखं यस्यासौ तथोक्तः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । स्ववान्। स्वम् अस्यास्तीति स्ववान् । ‘ मादुपधायाः०' इति वत्वम् । संहितायां नकारस्य दीर्घादटि समानपादे' इति रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । रोर्यत्वम्। यलोपश्च। अपसेधन् । “षिधु गत्याम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्षसः । ‘ रक्ष पालने ' इत्यस्मात् अपादाने औणादिकः असिप्रत्ययः । यद्वा । रक्षन्त्यनेनेति रक्षो बलम् । करणेऽसुन् । तदेषामस्तीति रक्षस्विनः । मत्वर्थप्रत्ययलोपश्छान्दसः । प्रत्ययस्वरः । यातुधानान् । ‘ यत निकारोपसंस्कारयोः । तस्मात् ण्यन्तात् औणादिको भावे उप्रत्ययः। यातवो यातना एषु धीयन्ते इति यातुधानाः । अधिकरणे ल्युट् । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । अस्थात् । “गातिस्था' इति सिचो लुक् । प्रतिदोषम् । दोषांदोषाम् । प्रति वीप्सालक्षणे यथार्थे । अव्ययीभावः । गृणानः । गॄ शब्दे । कर्मणि लटः शानच् । व्यत्ययेन श्ना। ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । ‘ चितः' इत्यन्तोदात्तत्वम् ॥
ये ते॒ पन्था॑ः सवितः पू॒र्व्यासो॑ऽरे॒णव॒ः सुकृ॑ता अ॒न्तरि॑क्षे ।
 
Line १७६ ⟶ १९२:
ये । ते॒ । पन्थाः॑ । स॒वि॒त॒रिति॑ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सुऽकृ॑ताः । अ॒न्तरि॑क्षे ।
 
तेभिः॑ । नः॒ । अ॒द्य । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ ॥११
 
ये । ते । पन्थाः । सवितरिति । पूर्व्यासः । अरेणवः । सुऽकृताः । अन्तरिक्षे ।
 
तेभिः । नः । अद्य । पथिऽभिः । सुऽगेभिः । रक्ष । च । नः । अधि । च । ब्रूहि । देव ॥११
 
 
 
हे सवितः “ते तव “पन्थाः मार्गाः “पूर्व्यासः पूर्वसिद्धाः "अरेणवः धूलिरहिताः “अन्तरिक्षे “सुकृताः सुष्ठु संपादिताः । “सुगेभिः सुष्ठु गन्तुं शक्यैः “तेभिः “पथिभिः तैर्मार्गैरागत्य “अद्य अस्मिन् दिने "नः अस्मान् “रक्ष “च पालनमपि कुरु। तथा हे “देव "नः अस्मान् अनुष्ठातॄन् “अधि ”ब्रूहि “च देवानामग्रेऽधिकत्वेन कथय च ॥ पन्थाः । ‘ सुपां सुलुक्° ' इति जसः सुः । “पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् । पूर्व्यासः । पूर्वैः कृताः पूर्व्यः । पूर्वैः कृतमिनियौ च' (पा. सू. ४. ४. १३३ ) इति यः । प्रत्ययस्वरः । असुगागमः । अरेणवः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सुकृताः । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सुगेभिः । सुष्ठु गच्छन्त्येष्विति सुगाः । ‘ सुदुरोरधिकरणे' (पा. सू. ३. २. ४८.३) इति गमेर्डप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्ष ।' द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः ॥ ॥ ७ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३५" इत्यस्माद् प्रतिप्राप्तम्