"ऋग्वेदः सूक्तं १.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. वरुणमित्रार्यमणः, ४-६ आदित्याः। गायत्री।
}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
नू चित्स दभ्यते जनः ॥१॥
Line २९ ⟶ २७:
चतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
न दुरुक्ताय स्पृहयेत् ॥९॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
 
यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
 
नू चि॒त्स द॑भ्यते॒ जन॑ः ॥
नू चि॒त्स द॑भ्यते॒ जन॑ः ॥१
 
यम् । रक्ष॑न्ति । प्रऽचे॑तसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
 
नु । चि॒त् । सः । द॒भ्य॒ते॒ । जनः॑ ॥१
 
यम् । रक्षन्ति । प्रऽचेतसः । वरुणः । मित्रः । अर्यमा ।
 
नु । चित् । सः । दभ्यते । जनः ॥१
 
 
यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः ।
 
अरि॑ष्ट॒ः सर्व॑ एधते ॥
अरि॑ष्ट॒ः सर्व॑ एधते ॥२
 
यम् । बा॒हुता॑ऽइव । पिप्र॑ति । पान्ति॑ । मर्त्य॑म् । रि॒षः ।
 
अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥२
 
यम् । बाहुताऽइव । पिप्रति । पान्ति । मर्त्यम् । रिषः ।
 
अरिष्टः । सर्वः । एधते ॥२
 
 
वि दु॒र्गा वि द्विष॑ः पु॒रो घ्नन्ति॒ राजा॑न एषाम् ।
 
नय॑न्ति दुरि॒ता ति॒रः ॥
नय॑न्ति दुरि॒ता ति॒रः ॥३
 
वि । दुः॒ऽगा । वि । द्विषः॑ । पु॒रः । घ्नन्ति॑ । राजा॑नः । ए॒षा॒म् ।
 
नय॑न्ति । दुः॒ऽइ॒ता । ति॒रः ॥३
 
वि । दुःऽगा । वि । द्विषः । पुरः । घ्नन्ति । राजानः । एषाम् ।
 
नयन्ति । दुःऽइता । तिरः ॥३
 
 
सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते ।
 
नात्रा॑वखा॒दो अ॑स्ति वः ॥
नात्रा॑वखा॒दो अ॑स्ति वः ॥४
 
सु॒ऽगः । पन्थाः॑ । अ॒नृ॒क्ष॒रः । आदि॑त्यासः । ऋ॒तम् । य॒ते ।
 
न । अत्र॑ । अ॒व॒ऽखा॒दः । अ॒स्ति॒ । वः॒ ॥४
 
सुऽगः । पन्थाः । अनृक्षरः । आदित्यासः । ऋतम् । यते ।
 
न । अत्र । अवऽखादः । अस्ति । वः ॥४
 
 
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था ।
 
प्र व॒ः स धी॒तये॑ नशत् ॥
प्र व॒ः स धी॒तये॑ नशत् ॥५
 
यम् । य॒ज्ञम् । नय॑थ । न॒रः॒ । आदि॑त्याः । ऋ॒जुना॑ । प॒था ।
 
प्र । वः॒ । सः । धी॒तये॑ । न॒श॒त् ॥५
 
यम् । यज्ञम् । नयथ । नरः । आदित्याः । ऋजुना । पथा ।
 
प्र । वः । सः । धीतये । नशत् ॥५
 
 
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ ।
 
अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥
अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥६
 
सः । रत्न॑म् । मर्त्यः॑ । वसु॑ । विश्व॑म् । तो॒कम् । उ॒त । त्मना॑ ।
 
अच्छ॑ । ग॒च्छ॒ति॒ । अस्तृ॑तः ॥६
 
सः । रत्नम् । मर्त्यः । वसु । विश्वम् । तोकम् । उत । त्मना ।
 
अच्छ । गच्छति । अस्तृतः ॥६
 
 
क॒था रा॑धाम सखाय॒ः स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः ।
 
महि॒ प्सरो॒ वरु॑णस्य ॥
महि॒ प्सरो॒ वरु॑णस्य ॥७
 
क॒था । रा॒धा॒म॒ । स॒खा॒यः॒ । स्तोम॑म् । मि॒त्रस्य॑ । अ॒र्य॒म्णः ।
 
महि॑ । प्सरः॑ । वरु॑णस्य ॥७
 
कथा । राधाम । सखायः । स्तोमम् । मित्रस्य । अर्यम्णः ।
 
महि । प्सरः । वरुणस्य ॥७
 
 
मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् ।
 
सु॒म्नैरिद्व॒ आ वि॑वासे ॥
सु॒म्नैरिद्व॒ आ वि॑वासे ॥८
 
मा । वः॒ । घ्नन्त॑म् । मा । शप॑न्तम् । प्रति॑ । वो॒चे॒ । दे॒व॒ऽयन्त॑म् ।
 
सु॒म्नैः । इत् । वः॒ । आ । वि॒वा॒से॒ ॥८
 
मा । वः । घ्नन्तम् । मा । शपन्तम् । प्रति । वोचे । देवऽयन्तम् ।
 
सुम्नैः । इत् । वः । आ । विवासे ॥८
 
 
च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।
 
न दु॑रु॒क्ताय॑ स्पृहयेत् ॥
न दु॑रु॒क्ताय॑ स्पृहयेत् ॥९
|}
 
</poem>
च॒तुरः॑ । चि॒त् । दद॑मानात् । बि॒भी॒यात् । आ । निऽधा॑तोः ।
 
न । दुः॒ऽउ॒क्ताय॑ । स्पृ॒ह॒ये॒त् ॥९
 
चतुरः । चित् । ददमानात् । बिभीयात् । आ । निऽधातोः ।
 
न । दुःऽउक्ताय । स्पृहयेत् ॥९
 
 
}}
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४१" इत्यस्माद् प्रतिप्राप्तम्