"ऋग्वेदः सूक्तं १.४३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. रुद्रः, ३ रुद्रः, मित्रावरुणौ च, ७-९ सोमः। गायत्री, ९ अनुष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
वोचेम शंतमं हृदे ॥१॥
Line २९ ⟶ २७:
यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य ।
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥९॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
 
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।
 
वो॒चेम॒ शंत॑मं हृ॒दे ॥
वो॒चेम॒ शंत॑मं हृ॒दे ॥१
 
कत् । रु॒द्राय॑ । प्रऽचे॑तसे । मी॒ळ्हुःऽत॑माय । तव्य॑से ।
 
वो॒चेम॑ । शम्ऽत॑मम् । हृ॒दे ॥१
 
कत् । रुद्राय । प्रऽचेतसे । मीळ्हुःऽतमाय । तव्यसे ।
 
वोचेम । शम्ऽतमम् । हृदे ॥१
 
 
यथा॑ नो॒ अदि॑ति॒ः कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।
 
यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥
यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥२
 
यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृऽभ्यः॑ । यथा॑ । गवे॑ ।
 
यथा॑ । तो॒काय॑ । रु॒द्रिय॑म् ॥२
 
यथा । नः । अदितिः । करत् । पश्वे । नृऽभ्यः । यथा । गवे ।
 
यथा । तोकाय । रुद्रियम् ॥२
 
 
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
 
यथा॒ विश्वे॑ स॒जोष॑सः ॥
यथा॒ विश्वे॑ स॒जोष॑सः ॥३
 
यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । यथा॑ । रु॒द्रः । चिके॑तति ।
 
यथा॑ । विश्वे॑ । स॒ऽजोष॑सः ॥३
 
यथा । नः । मित्रः । वरुणः । यथा । रुद्रः । चिकेतति ।
 
यथा । विश्वे । सऽजोषसः ॥३
 
 
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् ।
 
तच्छं॒योः सु॒म्नमी॑महे ॥
तच्छं॒योः सु॒म्नमी॑महे ॥४
 
गा॒थऽप॑तिम् । मे॒धऽप॑तिम् । रु॒द्रम् । जला॑षऽभेषजम् ।
 
तत् । श॒म्ऽयोः । सु॒म्नम् । ई॒म॒हे॒ ॥४
 
गाथऽपतिम् । मेधऽपतिम् । रुद्रम् । जलाषऽभेषजम् ।
 
तत् । शम्ऽयोः । सुम्नम् । ईमहे ॥४
 
 
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
 
श्रेष्ठो॑ दे॒वानां॒ वसु॑ः ॥
श्रेष्ठो॑ दे॒वानां॒ वसु॑ः ॥५
 
यः । शु॒क्रःऽइ॑व । सूर्यः॑ । हिर॑ण्यम्ऽइव । रोच॑ते ।
 
श्रेष्ठः॑ । दे॒वाना॑म् । वसुः॑ ॥५
 
यः । शुक्रःऽइव । सूर्यः । हिरण्यम्ऽइव । रोचते ।
 
श्रेष्ठः । देवानाम् । वसुः ॥५
 
 
शं न॑ः कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
 
नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥६
 
शम् । नः॒ । क॒र॒ति॒ । अर्व॑ते । सु॒ऽगम् । मे॒षाय॑ । मे॒ष्ये॑ ।
 
नृऽभ्यः॑ । नारि॑ऽभ्यः । गवे॑ ॥६
 
शम् । नः । करति । अर्वते । सुऽगम् । मेषाय । मेष्ये ।
 
नृऽभ्यः । नारिऽभ्यः । गवे ॥६
 
 
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।
 
महि॒ श्रव॑स्तुविनृ॒म्णम् ॥
महि॒ श्रव॑स्तुविनृ॒म्णम् ॥७
 
अ॒स्मे इति॑ । सो॒म॒ । श्रिय॑म् । अधि॑ । नि । धे॒हि॒ । श॒तस्य॑ । नृ॒णाम् ।
 
महि॑ । श्रवः॑ । तु॒वि॒ऽनृ॒म्णम् ॥७
 
अस्मे इति । सोम । श्रियम् । अधि । नि । धेहि । शतस्य । नृणाम् ।
 
महि । श्रवः । तुविऽनृम्णम् ॥७
 
 
मा न॑ः सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त ।
 
आ न॑ इन्दो॒ वाजे॑ भज ॥
आ न॑ इन्दो॒ वाजे॑ भज ॥८
 
मा । नः॒ । सो॒म॒ऽप॒रि॒बाधः॑ । मा । अरा॑तयः । जु॒हु॒र॒न्त॒ ।
 
आ । नः॒ । इ॒न्दो॒ इति॑ । वाजे॑ । भ॒ज॒ ॥८
 
मा । नः । सोमऽपरिबाधः । मा । अरातयः । जुहुरन्त ।
 
आ । नः । इन्दो इति । वाजे । भज ॥८
 
 
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।
मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥
|}
</poem>
 
मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥९
 
याः । ते॒ । प्र॒ऽजाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ ।
 
मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒ऽभूष॑न्तीः । सो॒म॒ । वे॒दः॒ ॥९
 
याः । ते । प्रऽजाः । अमृतस्य । परस्मिन् । धामन् । ऋतस्य ।
 
मूर्धा । नाभा । सोम । वेनः । आऽभूषन्तीः । सोम । वेदः ॥९
 
 
}}
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४३" इत्यस्माद् प्रतिप्राप्तम्