"जैमिनीयं ब्राह्मणम्/काण्डम् १/१२१-१३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
<poem>स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजना रक्षमाणः।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥
इति। आ दिवो विष्टम्भम् उच्छिश्रियतुः। तं हैवासुरान् नातीयुः। तौ हाभिः कामदुघाभिर् देवानां जग्मतुः। तौ हागतौ महयांचक्रे
<poem>ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन।
स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम्॥