"पृष्ठम्:मृच्छकटिकम्.pdf/२६७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{c|'''दशमोऽङ्क'''}} {{c|( ततः प्रविशति चाण्डालेद्वयेना... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ११: पङ्क्तिः ११:


{{block center|{{bold|<poem>दिण्णकलचीलदामे गहिवे अम्हेहिं वज्यपुलिसेहिं ।
{{block center|{{bold|<poem>दिण्णकलचीलदामे गहिवे अम्हेहिं वज्यपुलिसेहिं ।
दीवे व्व मंदणे हे थोअं थोअं खलं जादि ॥ २ ॥
दीवे व्व मंदणे हे थोअं थोअं खलं जादि ॥ २ ॥</poem>}}}}
{{block center|{{bold|<poem>[तरिक न कलय कारणं नववधबन्धनयने निपुणौ ।
{{block center|{{bold|<poem>[तरिक न कलय कारणं नववधबन्धनयने निपुणौ ।
अधिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥</poem>}}}}
अधिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥</poem>}}}}
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२६७" इत्यस्माद् प्रतिप्राप्तम्