"अग्निपुराणम्/अध्यायः ५९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
===अधिवासकथनम्===
<poem><span style="font-size: 14pt; line-height: 200%">भगवानुवाच
<poem><font size="4.9">
भगवानुवाच
हरेः सान्निध्यकरणमधिवासनमुच्यते।
सर्व्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमम् ।। १ ।।
Line ३१ ⟶ ३०:
तस्मिन् सङ्क्रामिते जीव शक्तिरात्मोपसंहृता ।। ९ ।।
 
प्राणीप्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते।
जीवो व्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः ।। १० ।।
 
प्राणैयुक्ताप्राणैर्युक्ता ततो बुद्धिः सञ्चातासञ्जाता चाष्टमूर्त्तिकीचाष्टमूर्त्तिका
अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत ।। ११ ।।
 
अर्थाः प्रचजज्ञिरेप्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः।
शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृताः ।। १२ ।।
 
ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु।
ज्ञानशक्तियुतान्येतैरारव्धानीन्द्रियाणि तु।
त्वक्‌श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु ।। १३ ।।
 
Line १७५ ⟶ १७४:
 
इत्यादिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमोऽध्यायः।
</fontspan></poem>
 
</font></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_५९" इत्यस्माद् प्रतिप्राप्तम्