"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मा परप्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्त सथुर्नोस्थुर्नो अरातयः ॥१॥
यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततःप्रसाधनस्तन्तुर्देवेष्वाततः
तमाहुतं नशीमहि ॥२॥
मनो नवान्वा हुवामहे नाराशंसेन सोमेन ।
पितॄणां चमन्मभिः मन्मभिः ॥३॥
आ त एतु मनः पुनः करत्वेक्रत्वे दक्षाय जीवसे ।
 
ज्योक्च सूर्यं दृशे ॥४॥
आ त एतु मनः पुनः करत्वे दक्षाय जीवसे ।
जयोक चसूर्यं दर्शे ॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥५॥
जीवं वरातंसचेमहि ॥
वयं सोम वरतेव्रते तव मनस्तनूषु बिभ्रतः ।
परजावन्तःप्रजावन्तः सचेमहि ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५७" इत्यस्माद् प्रतिप्राप्तम्