"ऋग्वेदः सूक्तं १.८६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. मरुतः। गायत्री
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
<poem>
{|
|
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥१॥
Line ३२ ⟶ २९:
गूहता गुह्यं तमो वि यात विश्वमत्रिणम् ।
ज्योतिष्कर्ता यदुश्मसि ॥१०॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
 
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः ।
 
स सु॑गो॒पात॑मो॒ जनः॑ ॥
स सु॑गो॒पात॑मो॒ जनः॑ ॥१
 
मरु॑तः । यस्य॑ । हि । क्षये॑ । पा॒थ । दि॒वः । वि॒ऽम॒ह॒सः॒ ।
 
सः । सु॒ऽगो॒पात॑मः । जनः॑ ॥१
 
मरुतः । यस्य । हि । क्षये । पाथ । दिवः । विऽमहसः ।
 
सः । सुऽगोपातमः । जनः ॥१
 
 
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् ।
 
मरु॑तः शृणु॒ता हव॑म् ॥
मरु॑तः शृणु॒ता हव॑म् ॥२
 
य॒ज्ञैः । वा॒ । य॒ज्ञ॒ऽवा॒ह॒सः॒ । विप्र॑स्य । वा॒ । म॒ती॒नाम् ।
 
मरु॑तः । शृ॒णु॒त । हव॑म् ॥२
 
यज्ञैः । वा । यज्ञऽवाहसः । विप्रस्य । वा । मतीनाम् ।
 
मरुतः । शृणुत । हवम् ॥२
 
 
उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत ।
 
स गन्ता॒ गोम॑ति व्र॒जे ॥
स गन्ता॒ गोम॑ति व्र॒जे ॥३
 
उ॒त । वा॒ । यस्य॑ । वा॒जिनः॑ । अनु॑ । विप्र॑म् । अत॑क्षत ।
 
सः । गन्ता॑ । गोऽम॑ति । व्र॒जे ॥३
 
उत । वा । यस्य । वाजिनः । अनु । विप्रम् । अतक्षत ।
 
सः । गन्ता । गोऽमति । व्रजे ॥३
 
 
अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु ।
 
उ॒क्थं मद॑श्च शस्यते ॥
उ॒क्थं मद॑श्च शस्यते ॥४
 
अ॒स्य । वी॒रस्य॑ । ब॒र्हिषि॑ । सु॒तः । सोमः॑ । दिवि॑ष्टिषु ।
 
उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥४
 
अस्य । वीरस्य । बर्हिषि । सुतः । सोमः । दिविष्टिषु ।
 
उक्थम् । मदः । च । शस्यते ॥४
 
 
अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
 
सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥
सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥५
 
अ॒स्य । श्रो॒ष॒न्तु॒ । आ । भुवः॑ । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि ।
 
सूर॑म् । चि॒त् । स॒स्रुषीः॑ । इषः॑ ॥५
 
अस्य । श्रोषन्तु । आ । भुवः । विश्वाः । यः । चर्षणीः । अभि ।
 
सूरम् । चित् । सस्रुषीः । इषः ॥५
 
 
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
 
अवो॑भिश्चर्षणी॒नाम् ॥
अवो॑भिश्चर्षणी॒नाम् ॥६
 
पू॒र्वीभिः॑ । हि । द॒दा॒शि॒म । श॒रत्ऽभिः॑ । म॒रु॒तः॒ । व॒यम् ।
 
अवः॑ऽभिः । च॒र्ष॒णी॒नाम् ॥६
 
पूर्वीभिः । हि । ददाशिम । शरत्ऽभिः । मरुतः । वयम् ।
 
अवःऽभिः । चर्षणीनाम् ॥६
 
 
सु॒भग॒ः स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्यः॑ ।
 
यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥
यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥७
 
सु॒ऽभगः॑ । सः । प्र॒ऽय॒ज्य॒वः॒ । मरु॑तः । अ॒स्तु॒ । मर्त्यः॑ ।
 
यस्य॑ । प्रयां॑सि । पर्ष॑थ ॥७
 
सुऽभगः । सः । प्रऽयज्यवः । मरुतः । अस्तु । मर्त्यः ।
 
यस्य । प्रयांसि । पर्षथ ॥७
 
 
श॒श॒मा॒नस्य॑ वा नर॒ः स्वेद॑स्य सत्यशवसः ।
 
वि॒दा काम॑स्य॒ वेन॑तः ॥
वि॒दा काम॑स्य॒ वेन॑तः ॥८
 
श॒श॒मा॒नस्य॑ । वा॒ । न॒रः॒ । स्वेद॑स्य । स॒त्य॒ऽश॒व॒सः॒ ।
 
वि॒द । काम॑स्य । वेन॑तः ॥८
 
शशमानस्य । वा । नरः । स्वेदस्य । सत्यऽशवसः ।
 
विद । कामस्य । वेनतः ॥८
 
 
यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना ।
 
विध्य॑ता वि॒द्युता॒ रक्षः॑ ॥
विध्य॑ता वि॒द्युता॒ रक्षः॑ ॥९
 
यू॒यम् । तत् । स॒त्य॒ऽश॒व॒सः॒ । आ॒विः । क॒र्त॒ । म॒हि॒ऽत्व॒ना ।
 
विध्य॑त । वि॒ऽद्युता॑ । रक्षः॑ ॥९
 
यूयम् । तत् । सत्यऽशवसः । आविः । कर्त । महिऽत्वना ।
 
विध्यत । विऽद्युता । रक्षः ॥९
 
 
गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् ।
 
ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥
ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥१०
|}
 
</poem>
गूह॑त । गुह्य॑म् । तमः॑ । वि । या॒त॒ । विश्व॑म् । अ॒त्रिण॑म् ।
 
ज्योतिः॑ । क॒र्त॒ । यत् । उ॒श्मसि॑ ॥१०
 
गूहत । गुह्यम् । तमः । वि । यात । विश्वम् । अत्रिणम् ।
 
ज्योतिः । कर्त । यत् । उश्मसि ॥१०
 
 
}}
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८६" इत्यस्माद् प्रतिप्राप्तम्