"ऋग्वेदः सूक्तं १.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. विश्वेदेवाः। गायत्री्, ९ अनुष्टुप् ।
}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
अर्यमा देवैः सजोषाः ॥१॥
Line २९ ⟶ २७:
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥९॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
 
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
 
अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥
अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥१
 
ऋ॒जु॒ऽनी॒ती । नः॒ । वरु॑णः । मि॒त्रः । न॒य॒तु॒ । वि॒द्वान् ।
 
अ॒र्य॒मा । दे॒वैः । स॒ऽजोषाः॑ ॥१
 
ऋजुऽनीती । नः । वरुणः । मित्रः । नयतु । विद्वान् ।
 
अर्यमा । देवैः । सऽजोषाः ॥१
 
 
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
 
व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥
व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥२
 
ते । हि । वस्वः॑ । वस॑वानाः । ते । अप्र॑ऽमूराः । महः॑ऽभिः ।
 
व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा॑ ॥२
 
ते । हि । वस्वः । वसवानाः । ते । अप्रऽमूराः । महःऽभिः ।
 
व्रता । रक्षन्ते । विश्वाहा ॥२
 
 
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
 
बाध॑माना॒ अप॒ द्विषः॑ ॥
बाध॑माना॒ अप॒ द्विषः॑ ॥३
 
ते । अ॒स्मभ्य॑म् । शर्म॑ । यं॒स॒न् । अ॒मृताः॑ । मर्त्ये॑भ्यः ।
 
बाध॑मानाः । अप॑ । द्विषः॑ ॥३
 
ते । अस्मभ्यम् । शर्म । यंसन् । अमृताः । मर्त्येभ्यः ।
 
बाधमानाः । अप । द्विषः ॥३
 
 
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।
 
पू॒षा भगो॒ वन्द्या॑सः ॥
पू॒षा भगो॒ वन्द्या॑सः ॥४
 
वि । नः॒ । प॒थः । सु॒वि॒ताय॑ । चि॒यन्तु॑ । इन्द्रः॑ । म॒रुतः॑ ।
 
पू॒षा । भगः॑ । वन्द्या॑सः ॥४
 
वि । नः । पथः । सुविताय । चियन्तु । इन्द्रः । मरुतः ।
 
पूषा । भगः । वन्द्यासः ॥४
 
 
उ॒त नो॒ धियो॒ गोअ॑ग्रा॒ः पूष॒न्विष्ण॒वेव॑यावः ।
 
कर्ता॑ नः स्वस्ति॒मतः॑ ॥
कर्ता॑ नः स्वस्ति॒मतः॑ ॥५
 
उ॒त । नः॒ । धियः॑ । गोऽअ॑ग्राः । पूष॑न् । विष्णो॒ इति॑ । एव॑ऽयावः ।
 
कर्त॑ । नः॒ । स्व॒स्ति॒ऽमतः॑ ॥५
 
उत । नः । धियः । गोऽअग्राः । पूषन् । विष्णो इति । एवऽयावः ।
 
कर्त । नः । स्वस्तिऽमतः ॥५
 
 
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
 
माध्वी॑र्नः स॒न्त्वोष॑धीः ॥
माध्वी॑र्नः स॒न्त्वोष॑धीः ॥६
 
मधु॑ । वाताः॑ । ऋ॒त॒ऽय॒ते । मधु॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः ।
 
माध्वीः॑ । नः॒ । स॒न्तु॒ । ओष॑धीः ॥६
 
मधु । वाताः । ऋतऽयते । मधु । क्षरन्ति । सिन्धवः ।
 
माध्वीः । नः । सन्तु । ओषधीः ॥६
 
 
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ ।
 
मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॒ द्यौर॑स्तु नः पि॒ता ॥७
 
मधु॑ । नक्त॑म् । उ॒त । उ॒षसः॑ । मधु॑ऽमत् । पार्थि॑वम् । रजः॑ ।
 
मधु॑ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥७
 
मधु । नक्तम् । उत । उषसः । मधुऽमत् । पार्थिवम् । रजः ।
 
मधु । द्यौः । अस्तु । नः । पिता ॥७
 
 
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।
 
माध्वी॒र्गावो॑ भवन्तु नः ॥
माध्वी॒र्गावो॑ भवन्तु नः ॥८
 
मधु॑ऽमान् । नः॒ । वन॒स्पतिः॑ । मधु॑ऽमान् । अ॒स्तु॒ । सूर्यः॑ ।
 
माध्वीः॑ । गावः॑ । भ॒व॒न्तु॒ । नः॒ ॥८
 
मधुऽमान् । नः । वनस्पतिः । मधुऽमान् । अस्तु । सूर्यः ।
 
माध्वीः । गावः । भवन्तु । नः ॥८
 
 
शं नो॑ मि॒त्रः शं वरु॑ण॒ः शं नो॑ भवत्वर्य॒मा ।
 
शं न॒ इन्द्रो॒ बृह॒स्पति॒ः शं नो॒ विष्णु॑रुरुक्र॒मः ॥
शं न॒ इन्द्रो॒ बृह॒स्पति॒ः शं नो॒ विष्णु॑रुरुक्र॒मः ॥९
|}
 
</poem>
शम् । नः॒ । मि॒त्रः । शम् । वरु॑णः । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा ।
 
शम् । नः॒ । इन्द्रः॑ । बृह॒स्पतिः॑ । शम् । नः॒ । विष्णुः॑ । उ॒रु॒ऽक्र॒मः ॥९
 
शम् । नः । मित्रः । शम् । वरुणः । शम् । नः । भवतु । अर्यमा ।
 
शम् । नः । इन्द्रः । बृहस्पतिः । शम् । नः । विष्णुः । उरुऽक्रमः ॥९
 
 
}}
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९०" इत्यस्माद् प्रतिप्राप्तम्