"अग्निपुराणम्/अध्यायः १२१" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः १:
{{अग्निपुराणम्}}
 
 
<poem><font size="4.9">
अथैकविंशाधिकशततमोऽध्यायः
 
 
ज्योतिःशास्त्रं
 
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
अग्निरुवाच<br>
ज्योतिःशास्त्रं प्रवक्ष्यामि शुभाशुभविवेकदं ।१२१.००१।०१
चातुर्लक्षस्य सारं यत्तज्ज्ञात्वा सर्वविद्भवेत् ॥१२१.००१<br>॥०१
षडष्टके(३) विवाहो न न च द्विद्वादशे स्त्रियाः ।१२१.००२।०२
न त्रिकोणे ह्यथ प्रीतिः(४) शेषे च समसप्तके ॥१२१.००२<br>॥०२
- - - - -- - -- - - -- - - - -- -
३ षट्काष्टके इति ख.. , ग.. , घ.. , ङ.. , ज.. च
४ न त्रिकोणेषु प्रीतिः स्यादिति ज..
- - - - -- - -- - - -- - - - -- - <br>
द्विद्वादशे त्रिकोणे च मैत्रीक्षेत्रपयोर्यदि ।१२१.००३।०३
भवेदेकाधिपत्यञ्च ताराप्रीतिरथापि वा ॥१२१.००३<br>॥०३
तथापि कार्यः संयोगो न तु षट्काष्टके पुनः ।१२१.००४।०४
जीवे भृगौ चास्तमिते म्रियते च पुमान् स्त्रिया ॥१२१.००४<br>॥०४
गुरुक्षेत्रगते सूर्ये सूर्यक्षेत्रगते गुरौ ।१२१.००५।०५
विवाहं न प्रशंसन्ति कन्यावैधव्यकृद्भवेत् ॥१२१.००५<br>॥०५
अतिचारे त्रिपक्षं स्याद्वक्रे मासचतुष्टयं ।१२१.००६।०६
व्रतोद्वाहौ न कुर्वीत गुरोर्वक्रातिचारयोः ॥१२१.००६<br>॥०६
चैत्रे पौषे न रिक्तासु हरौ सुप्ते कुजे रवौ ।१२१.००७।०७
चन्द्रक्षये चाशुभं स्यात्सन्ध्याकालः शुभावहः ॥१२१.००७<br>॥०७
रोहिणी चोत्तरा मूलं स्वाती हस्तोऽथ रेवती ।१२१.००८।०८
तुले न मिथुने शस्तो विवाहः परिकीर्तितः ॥१२१.००८<br>॥०८
विवाहे कर्णबेधे च व्रते पुंसवने तथा ।१२१.००९।०९
प्राशने चाद्यचूडायां बिद्धर्क्षञ्च विवर्जयेत्(१) ॥१२१.००९<br>॥०९
श्रवणे मूलपुष्ये च सूर्यमङ्गलजीवके ।१२१.०१०।१०
कुम्भे सिंहे च मिथुने कर्म पुंसवनं स्मृतं ॥१२१.०१०<br>॥१०
हस्ते मूले मृगे पौष्णे बुधे शुक्रे च निष्कृतिः ।१२१.०११।११
अर्केन्दुजीवभृगुजे मूले ताम्बूलभक्षणं ॥१२१.०११<br>॥११
अन्नस्य प्राशनं शुक्रे जीवे मृगे च मौनके(२) ।१२१.०१२।१२
हस्तादिपञ्चके पुष्पे कृत्तिकादित्रये तथा ॥१२१.०१२<br>॥१२
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ विद्धमृक्षं विवर्जयेतिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
२ जीवे मकरमीनके इति झ..
- - - - -- - -- - - -- - - - -- - <br>
अश्विन्यामथ रेवत्यां नवान्नफलभक्षणं ।१२१.०१३।१३
पुष्पा हस्ता तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ ॥१२१.०१३<br>॥१३
स्वातिसौम्ये च भैषज्यं कुर्यादन्यत्र वर्जयेत् ।१२१.०१४।१४
पूर्वात्रयं(१) मघा याम्यं पावनं(२) श्रवणत्रयं ॥१२१.०१४<br>॥१४
भौमादित्यशनेर्वारे स्नातव्यं रोगमुक्तितः ।१२१.०१५।१५
पार्थिवे चाष्टह्रींकारं मध्ये नाम च दिक्षु च ॥१२१.०१५<br>॥१५
ह्रीं पुटं पार्थिवे दिक्षु ह्रीं विदिक्षु लिखेद्वसून् ।१२१.०१६।१६
गोरोचनाकुङ्कुमेन भूर्जे वस्त्रे गले धृतं ॥१२१.०१६<br>॥१६
शत्रवो वशमायान्ति मन्त्रेणानेन निश्चितं ।१२१.०१७।१७
श्रीं ह्रीं सम्पुटं नाम श्रीं ह्रीं पत्राष्टके क्रमात् ॥१२१.०१७<br>॥१७
गोरोचनाकुङ्कुमेन भुर्जेऽथ सुभगावृते ।१२१.०१८।१८
गोमध्यवागमः पत्रे हरिद्राया रसेन च ॥१२१.०१८<br>॥१८
शिलापट्टेऽरीन् स्तम्भयति भूमावधोमुखीकृटं ।१२१.०१९।१९
ओं हूं सः(३) सम्पुटन्नाम ओं हूं सः(४) पत्राष्टके क्रमात् ॥१२१.०१९<br>॥१९
गोरोचनाकुङ्कुमेन भूर्जे मृत्युनिवारणं ।१२१.०२०।२०
एकपञ्चनवप्रीत्यै(५) द्विषत्द्वादशयोगकाः ॥१२१.०२०<br>॥२०
त्रिसप्तैकादशे लाभो वेदाष्टद्वादशे रिपुः ।१२१.०२१।२१
तनुर्धनञ्च सहजः सुहृत्सुतो रिपुस्तथा ॥१२१.०२१<br>॥२१
जाया निधनधर्मौ च कर्मायव्ययकं क्रमात् ।१२१.०२२।२२
- - - - -- - -- - - -- - - - -- -
टिप्पणी
Line ६८ ⟶ ६७:
५ एकपञ्चनवशान्त्यै इति ज..
- - - - -- - -- - - -- - - - -- -
स्फुटं मेषादिलग्नेषु नवताराबलं वदेत् ॥१२१.०२२<br>॥२२
जन्म सम्पद्विपत्क्षेमं प्रत्यरिः साधकः क्रमात् ।१२१.०२३।२३
निधनं मित्रप्रममित्रं ताराबलं विदुः ॥१२१.०२३<br>॥२३
धारे ज्ञगुरुशुक्राणां सूर्याचन्द्रमसोस्तथा ।१२१.०२४।२४
माघादिमसाषट्के तु क्षीरमाद्यं प्रशस्यते ॥१२१.०२४<br>॥२४
कर्णबेधो बुधे जीवे पुष्ये श्रवणचित्रयोः ।१२१.०२५।२५
पञ्चमेऽब्दे चाध्ययनं षष्ठीं प्रतिपदन्त्यजेत् ॥१२१.०२५<br>॥२५
रिक्तां पञ्चदशीं भौमं प्रार्च्य वाणीं हरिं श्रियं ।१२१.०२६।२६
माघादिमासषत्के तु(१) मखलाबन्धनं शुभं ॥१२१.०२६<br>॥२६
चूडाकरणकाद्यञ्च श्रवणादौ न शस्यते ।१२१.०२७।२७
अस्तं याते गुरो शुक्रे क्षीणे च शशलाञ्छने ॥१२१.०२७<br>॥२७
उपनीतस्य विप्रस्य मृत्युं जाड्यं विनिर्दिशेत् ।१२१.०२८।२८
क्षौरर्क्षे शुभवारे च समावर्तनमिष्यते ॥१२१.०२८<br>॥२८
शुभक्षेत्रे विलग्नेषु शुभयुक्तेक्षितेषु च ।१२१.०२९।२९
अश्विनीमघाचित्रासु स्वातीयाम्योत्तरासु च ॥१२१.०२९<br>॥२९
पुनर्वसौ तथा पुष्ये धनुर्वेदः प्रशस्यते ।१२१.०३०।३०
भरण्यार्द्रा मघाश्लेषा वह्निभगर्क्षयोस्तथा ॥१२१.०३०<br>॥३०
जिजीविषुर्न कुर्वीत वस्त्रप्रावरणं नरः ।१२१.०३१।३१
गुरौ शुक्रे बुधे वस्त्रं विवाहादौ न भादिकं ॥१२१.०३१<br>॥३१
रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु ।१२१.०३२।३२
शङ्खविद्रुमरत्नानां परिधानं प्रशस्यते ॥१२१.०३२<br>॥३२
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ माघादिमासषट्केषु इति झ .
- - - - -- - -- - - -- - - - -- -
याम्यसर्पधनिष्ठासु(१) त्रिषु पूर्वेषु वारुणे(२) ।१२१.०३३।३३
क्रीतं हानिकरं द्रव्यं विक्रीतं लाभकृद्भवेत् ॥१२१.०३३<br>॥३३
अश्विनीस्वातिचित्रासु रेवत्यां वारुणे हरौ ।१२१.०३४।३४
क्रीतं लाभकरं द्रवयं विक्रीतं हानिकृद्भवेत् ॥१२१.०३४<br>॥३४
भरणी त्रीणि पूर्वाणि आर्द्राश्लेषा मघानिलाः ।१२१.०३५।३५
वह्निज्येष्टाविशाखासु स्वामिनो नोपतिष्ठते ॥१२१.०३५<br>॥३५
द्रव्यं दत्तं प्रयुक्तं वा यत्र निक्षिप्यते धनं ।१२१.०३६।३६
उत्तरे श्रवणे शाक्रे कुर्याद्राजाभिषेचनं ॥१२१.०३६<br>॥३६
चैत्रं ज्येष्ठं तथा भाद्रमाश्विनं पौषमेव च ।१२१.०३७।३७
माघं चैव परित्यज्य शेषमासे गृहं शुभं ॥१२१.०३७<br>॥३७
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवं ।१२१.०३८।३८
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥१२१.०३८<br>॥३८
आदित्यभौमवर्जन्तु वापीप्रासादके तथा ।१२१.०३९।३९
सिंहराशिगते जीवे गुर्वादित्ये मलिम्लुचे ॥१२१.०३९<br>॥३९
बाले वृद्धेऽस्तगे शुक्रे गृहकर्म विवर्जयेत् ।१२१.०४०।४०
अग्निदाहो भयं रोगो राजपीडा धनक्षतिः ॥१२१.०४०<br>॥४०
सङ्ग्रहे तृणकाष्ठानां कृते श्रवणपञ्चके ।१२१.०४१।४१
गृहप्रवेशनं कुर्याद्धनिष्ठोत्तरवारुणे ॥१२१.०४१<br>॥४१
नौकाया घटने द्वित्रिपञ्चसप्तत्रयोदशी ।१२१.०४२।४२
नृपदर्शी धनिष्ठासु हस्तापौष्णाश्विनीषु च ॥१२१.०४२<br>॥४२
पूर्वात्रयन्धनिष्ठार्द्रा वह्निः सौम्यविशाखयोः ।१२१.०४३।४३
- - - - -- - -- - - -- - - - -- -
टिप्पणी
Line १२० ⟶ ११९:
- - - - -- - -- - - -- - - - -- -
 
अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा(१) ॥१२१.०४३<br>॥४३
त्रिषूत्तरेषु रोहिण्यां सिनीबाली चतुर्दशी ।१२१.०४४।४४
श्रवणा चैव हस्ता च चित्रा च वैष्णवी तथा ॥१२१.०४४<br>॥४४
गोष्ठयात्रां न कुर्वीत प्रवेशं नैव कारयेत् ।१२१.०४५।४५
अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ ॥१२१.०४५<br>॥४५
पुष्यश्रवणहस्तेषु कृषिकर्म समाचरेत्(२) ।१२१.०४६।४६
पुनर्वसूत्तरास्वातीभगमूलेन्द्रवारुणे(३) ॥१२१.०४६<br>॥४६
गुरोः शुक्रस्य वारे वा वारे च(४) सोमभास्वतोः ।१२१.०४७।४७
वृषलग्ने च कर्तव्यङ्कन्यायां मिथुने तथा ॥१२१.०४७<br>॥४७
द्विपञ्च(५) दशमी सप्त तृतीया च त्रयोदशी ।१२१.०४८।४८
रेवतीरोहिणीन्द्राग्निहस्तमैत्रोत्तरेषु(६) च ॥१२१.०४८<br>॥४८
मन्दारवर्जं वीजानि वापयेत्सम्पदर्थ्यपि(७) ।१२१.०४९।४९
रेवतीहस्तमूलेषु श्रवणे भगमैत्रयोः ॥१२१.०४९<br>॥४९
पितृदैवे तथा सौम्ये धान्यच्छेदं मृगोदये ।१२१.०५०।५०
हस्तचित्रादितिस्वातौ रेवत्यां श्रवणत्रये ॥१२१.०५०<br>॥५०
स्थिरे लग्ने(८) गुरोर्वारे अथ(९) भार्गवसौम्ययोः ।१२१.०५१।५१
याम्यादितिमघाज्येष्ठासूतरेषु प्रवेशयेत् ॥१२१.०५१<br>॥५१
- - - - -- - -- - - -- - - - -- -
टिप्पणी
Line १५० ⟶ १४९:
- - - - -- - -- - - -- - - - -- -
ओं धनदाय(१) सर्वधनेशाय देहि मे धनं स्वाहा(२) ।
ओं नवे वर्षे इलादेवि लोकसंवर्धनि कामरूपिणि देहि मे धनं स्वाहा ॥<br>
पत्रस्थं लिखितं धान्यराशिस्थं धान्यवर्धनं ।१२१.०५२।५२
त्रिपूर्वासु विशाखायां धनिष्ठावारुणेऽपि च ॥१२१.०५२<br>॥५२
एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणं बुधैः ।१२१.०५३।५३
देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ ॥१२१.०५३<br>॥५३
मिथुनस्थे रवौ दर्शाद्यादि स्याद्द्वादशी तिथिः ।१२१.०५४।५४
सदा तत्रैव कर्तव्यं शयनं चक्रपाणिनः ॥१२१.०५४<br>॥५४
सिंहतौलिङ्गते(३) चार्के दर्शाद्यद्वादशीद्वयं ।१२१.०५५।५५
आदाविन्द्रसमुप्त्यानं प्रबोधश्च हरेः क्रमात् ॥१२१.०५५<br>॥५५
तथा कन्यागते भानौ(४) दुर्गोप्त्याने तथाष्टमी ।१२१.०५६।५६
त्रिपादेषु च ऋक्षेषु यदा भद्रा तिथिर्भवेत् ॥१२१.०५६<br>॥५६
भौमादित्यशनैश्चारि विज्ञेयं तत्त्रिपुष्करं ।१२१.०५७।५७
सर्वकर्मण्युपादेया विशुद्धिश्चन्द्रतरयोः(५) ॥१२१.०५७<br>॥५७
जन्माश्रितस्त्रिषष्ठश्च सप्तमो दशमस्तथा ।१२१.०५८।५८
एकादशः शशी येषान्तेषामेव शुभं वदेत् ॥१२१.०५८<br>॥५८
शुक्लपक्षे द्वीतीयश्च पञ्चमो नवमः शुभः ।१२१.०५९।५९
मित्रातिमित्रसाधकसपत्क्षेमादितारकाः ॥१२१.०५९<br>॥५९
- - - - -- - -- - - -- - - - -- -
टिप्पणी
Line १७५ ⟶ १७४:
५ विशुद्धिश्चन्द्रसूर्ययोरिति ज..
- - - - -- - -- - - -- - - - -- -
जन्मना मृत्युमाप्नोति विपदा धनसङ्क्षयं ।१२१.०६०।६०
प्रत्यरौ मरणं विद्यान्निधने याति पञ्चतां ॥१२१.०६०<br>॥६०
कृष्णाष्टमीदिनादूर्ध्वं यावच्छुक्लाष्टमीदिनं(१) ।१२१.०६१।६१
तावत्कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः ॥१२१.०६१<br>॥६१
वृषे च मिथुने भानौ जीवे चन्द्रेन्द्रदैवते(२) ।१२१.०६२।६२
पौर्णमासी गुरोर्वारे महाज्यौष्ठी प्रकीर्तिता ॥१२१.०६२<br>॥६२
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।१२१.०६३।६३
पूर्णिमा ज्येष्ठमासस्य महाज्यौष्ठी प्रकीर्तिता ॥१२१.०६३<br>॥६३
स्वात्यन्तरे यन्त्रनिष्ठे शक्रस्योत्थापयेद्ध्वजं ।१२१.०६४।६४
हर्यृक्षपादे(३) चाश्विन्यां सप्ताहान्ते विसर्जयेत् ॥१२१.०६४<br>॥६४
सर्वं हेमसमन्दानं सर्वे ब्रह्मसमा द्विजाः ।१२१.०६५।६५
सर्वं गङ्गासमन्तोयं राहुग्रस्ते दिवाकरे ॥१२१.०६५<br>॥६५
ध्वाङ्क्षी महोदरी घोरा मन्दा मन्दाकिनी द्विजाः(४) ।१२१.०६६।६६
राक्षसी च क्रमेणार्कात्सङ्क्रान्तिर्नामभिः स्मृता ॥१२१.०६६<br>॥६६
बालवे कौलवे नागे तैतिले करणे यदि ।१२१.०६७।६७
उत्तिष्ठन् सङ्क्रमत्यर्क्रस्तदा लोकः(५) सुखी भवेत् ॥१२१.०६७<br>॥६७
गरे ववे वणिग्विष्टौ किन्तुघ्ने शकुनौ व्रजेत् ।१२१.०६८।६८
राज्ञो दोषेण लोकोऽयम्पीड्यते सम्पदा समं ॥१२१.०६८<br>॥६८
चतुष्पाद्विष्टिवाणिज्ये शयितः सङ्क्रमेद्रविः ।१२१.०६९।६९
- - - - -- - -- - - -- - - - -- -
टिप्पणी
Line २०३ ⟶ २०२:
- - - - -- - -- - - -- - - - -- -
 
दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् ॥१२१.०६९<br>॥६९
आधाने जन्मनक्षत्रे व्याधौ क्लेशादिकं भवेत् ।१२१.०७०।७०
कृत्तिकायान्नवदिनन्त्रिरात्रं रोहिणीषु च ॥१२१.०७०<br>॥७०
मृगशिरःपञ्चरात्रं आर्द्रासु(१) प्राणनाशनं ।१२१.०७१।७१
पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते ॥१२१.०७१<br>॥७१
नवरात्रं तथाश्लेषा श्मशानान्तं मघासु च ।१२१.०७२।७२
द्वौ मासौ पूर्वफाल्गुन्यामुत्तरासु त्रिपञ्चकम्(२) ॥१२१.०७२<br>॥७२
हस्ते तु दृश्यते चित्रा अर्धमासन्तु पीडनम् ।१२१.०७३।७३
मासद्वयन्तथा स्वातिर्विशाखा विंशतिर्दिनं ॥१२१.०७३<br>॥७३
मैत्रे चैव दशाहानि ज्येष्ठास्वेवार्धमासकम् ।१२१.०७४।७४
मूले न जायते मोक्षः पूर्वाषाढा त्रिपञ्चकम्(३) ॥१२१.०७४<br>॥७४
उत्तरा दिनविंशत्या द्वौ मासौ श्रवणेन च ।१२१.०७५।७५
धनिष्ठा चार्धमासञ्च वारुणे च दशाहकम् ॥१२१.०७५<br>॥७५
न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् ।१२१.०७६।७६
रेवती दशरात्रञ्च अहोरात्रन्तथाश्विनी ॥१२१.०७६<br>॥७६
भरण्यां प्राणहानिः स्याद्गायत्रीहोमतः शुभं ।१२१.०७७।७७
पञ्चधान्यतिलाज्याद्यैर्धेनुदानन्द्विजे शमं ॥१२१.०७७<br>॥७७
दशा सूर्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु ।१२१.०७८।७८
अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे ॥१२१.०७८<br>॥७८
- - - - -- - -- - - -- - - - -- -
टिप्पणी
Line २२८ ⟶ २२७:
३ पूर्वाषाढादिनपञ्चकमिति क.. । हस्तेतु दृश्यन्ते इत्यादिः, पूर्वाषाढात्रिपञ्चकमित्यन्तः पाठः ड.. , छ.. , पुस्तकद्वये नास्ति
- - - - -- - -- - - -- - - - -- -
दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा ।१२१.०७६।७६
राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः ॥१२१.०७६॥७६
 
इत्याग्नेये महापुराणे ज्योतिःशस्त्रसारो नाम एकविंशत्यधिकशततमोऽध्यायः ॥
 
</fontspan></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१२१" इत्यस्माद् प्रतिप्राप्तम्