"ऋग्वेदः सूक्तं १.८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११५:
ते । वाशीऽमन्तः । इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः ॥६
 
“ते पूर्वोक्ता मरुतः “भानुभिः भानुशीलैर्दीप्यमानैः सूर्यरश्मिभिः सह “कं वृष्ट्युदकं “श्रियसे श्रयितुं प्राणिभिः सेवितुं “सं “मिमिक्षिरे सम्यग्मेढुमिच्छन्ति । पृथिवीं वृष्ट्युदकेन सम्यक् सेक्तुमिच्छन्ति । एवं वृष्टिमुत्पाद्य “ते मरुतः “ऋक्वभिः स्तुतिमद्भिर्ऋत्विग्भिः सह "सुखादयः शोभनस्य हविषो भक्षयितारो भवन्ति । “वाशीमन्तः । वाशी इति वाङ्नाम। शोभनया स्तुतिलक्षणया वाचोपेताः “इष्मिणः गतिमन्तः “अभीरवः भयरहिताः “ते मरुतः “प्रियस्य सर्वाभिमतस्य “मारुतस्य मरुत्संबन्धिनः “धाम्नः स्थानस्य सर्वाभिमतं मरुत्संबद्धं विशिष्टं स्थानं “विद्रे लब्धवन्तः ॥ श्रियसे । ‘तुमर्थे सेसेन्” इति कसेन्प्रत्ययः । मिमिक्षिरे । ‘मिह सेचने'। अस्मात् इच्छासनन्तात् लिटि °अमन्त्रे' इति निषेधात् आमभावः । व्यत्ययेन आत्मनेपदम् । सुखादयः । खादृ भक्षणे'। औणादिकः इप्रत्ययः । शोभना खादिर्भक्षणं येषाम् । नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । इष्मिणः। इष गतौ' । इषियुधीन्धि ' इत्यादिना मक् । ततो मत्वर्थीय इनिः । विद्रे । ‘ विद्लृ लाभे '। लिटि द्विर्वचनप्रकरणे ‘ छन्दसि वेति वक्तव्यम्' इति द्विर्वचनाभावः । ‘ इरयो रे ' इति इरयो रेभावः ॥ ॥ १३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८७" इत्यस्माद् प्रतिप्राप्तम्