"ऋग्वेदः सूक्तं १.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५४:
 
माध्वीः । गावः । भवन्तु । नः ॥८
 
“नः अस्माकं “वनस्पतिः वनानां पालयिता यूपाभिमानी देवः “मधुमान् माधुर्योपेतफलवान् “अस्तु । तादृशं फलमस्मभ्यं प्रयच्छत्वित्यर्थः। “सूर्यः सर्वस्य प्रेरकः सविता च "मधुमान् अस्तु । “गावः अग्निहोत्राद्यर्था धेनवश्च “नः अस्माकं “माध्वीः माधुर्योपेतेन पयसा युक्ताः “भवन्तु ॥ वनस्पतिः । वनानां पतिर्वनस्पतिः । पारस्करादित्वात् सुट् । वनपतिशब्दावाद्युदात्तौ ।' उभे वनस्पत्यादिषु युगपत् ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
 
 
Line १६८ ⟶ १७०:
शम् । नः । इन्द्रः । बृहस्पतिः । शम् । नः । विष्णुः । उरुऽक्रमः ॥९
 
अहरभिमानी “मित्रः देवः “नः अस्माकं “शं सुखकरो भवतु । यद्वा । अस्मदीयानामुपद्रवाणां शमयिता भवतु । राज्यभिमानी “वरुणः च “शं सुखकरः “भवतु । “अर्यमा अहोरात्रयोः ख्यापयिता सूर्यश्च “नः अस्माकं "शं सुखकरो भवतु । “बृहस्पतिः बृहतां देवानां पालयिता “इन्द्रः च “नः अस्माकं “शं सुखकरो भवतु । "उरुक्रमः । उरु विस्तीर्णं क्रामति पादौ विक्षिपतीति उरुक्रमः । विष्णुर्हि वामनावतारे पृथिव्यादीन् लोकान् पदत्रयरूपेणाक्रान्तवान् । अतः उरुक्रमः "विष्णुः च “नः अस्माकं “शं सुखकरः उपद्रवाणां शमयिता वा भवतु ॥ उरुक्रमः । ‘ क्रमु पादविक्षेपे । पचाद्यच् । यद्वा । उरून् क्रामतीति उरुक्रमः । कर्मणि अण् । ‘नोदात्तोपदेशस्य मान्तस्य' इति वृद्धिप्रतिषेधः ॥ ॥१८॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९०" इत्यस्माद् प्रतिप्राप्तम्