"सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/पर्कः(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
गायत्री छन्दस्कम्
[[File:ग्रामगेयं १ Gramageyam 1.jpg|thumb|800px|ग्रामगेयं १]]
 
( प्रकृतिगानम् )
 
अथ ग्रामगेयगानम्
 
१-१. गोतमस्य पर्कः। गोतमो, गायत्री, अग्निः।
 
ओग्नाइ ॥ आयाहिऽ३वोइतोयाऽ२इ । तोयाऽ२ई ॥ गृणानोह । व्यदातोयाऽ२इ । तोयाऽ२इ ॥ नाइहोतासाऽ२३ ॥ त्सा२इबाऽ २३४औहोवा । हीऽ२३४षी ॥
 
(दीर्घ.७,पर्व.९,मात्रा.९)१(झो.१)
 
 
 
१-२. बर्हिष्यम् । कश्यपो, गायत्री, अग्निः ।।
 
अग्नआयाहिवी । तयाइ । गृणानोहव्यदाताऽ२३याइ ॥ निहोतास त्सिबर्हाऽ२३इषी ॥ बर्हाऽ२षाऽ२३४औहोवा । बर्हीऽ३षीऽ२३४५।।
 
(दी.९,प.६,मा.६)२(तू.२)
 
 
 
१-३ पर्कः । गोतमो, गायत्री, अग्निः ।।
 
अग्नआयाहि । वाऽ५ड़तयाइ । गृणानोहव्यदाऽ१ताऽ३ये ॥ निहोता ऽ२३४सा ॥ त्साऽ२३इबाऽ३ ॥ हाऽ२३४इषोऽहाइ ॥
 
(दी.४,प.६,मा.६)३(तू.३)
 
[[File:ग्रामगेयं १ Gramageyam 1.jpg|thumb|800px|ग्रामगेयं १]]
== ==