"ऋग्वेदः सूक्तं १.१०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
षोडशेऽनुवाके दश सूक्तानि । तत्र ‘इन्द्रम्' इति सप्तर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते ---‘इन्द्रं मित्रं सप्त त्रिष्टुबन्तम् ' इति। अनुवर्तमानत्वात् कुत्स ऋषिः। त्रितस्तु वाविशिष्टत्वात् तत्रैव विकल्पितो नानुवर्तते । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । विश्वे देवा देवतेत्युक्तम् । विनियोगो लैङ्गिकः ।।
 
 
इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे ।
Line ४० ⟶ ४२:
 
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥१
 
“ऊतये रक्षणाय वयमिन्द्रादीन् “मारुतं "शर्धः मरुत्समूहरूपं बलं च “हवामहे आह्वयामहे । “वसवः निवासयितारः “सुदानवः शोभनदानाः इन्द्रादयः “विश्वस्मात् सर्वस्मात् “अंहसः पापात् “नः अस्मान् “निष्पिपर्तन निर्गमय्य पालयत। तत्र दृष्टान्तः ।”रथं “न "दुर्गात् । गन्तुमशक्यान्निम्नोन्नतात् स्थानात् सारथयो यथा रथं पालयन्ति तद्वत् ॥ पिपर्तन। ‘ पृ इत्येके'। लोटि ‘तप्तनप्तनथनाश्च इति तस्य तनबादेशः । पित्त्वेन ङित्त्वाभावात् गुणः ।“ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् ॥
 
 
Line ५३ ⟶ ५७:
 
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥२
 
हे "आदित्याः अदितेः पुत्राः “देवाः ते यूयं “सर्वतातये सर्वैर्वीरपुरुषैस्तताय विस्तारिताय युद्धाय । युद्धेऽस्माकं साहाय्यं कर्तुमित्यर्थः । “आ “गत आगच्छत । अपि च "वृत्रतूर्येषु । संग्रामनामैतत् । संग्रामेषु “शंभुवः सुखस्य भावयितारः “भूत भवत ॥ गत । गमेर्लोटि ‘बहुलं छन्दसि ' इति शपो लुक् ॥
 
 
Line ६६ ⟶ ७२:
 
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥३
 
“नः अस्मान् “पितरः अग्निष्वात्तादयः “अवन्तु रक्षन्तु । कीदृशाः। 'सुप्रवाचनाः सुखेन प्रवक्तुं स्तोतुं शक्याः । “उत अपि च “देवपुत्रे देवाः सर्वे पुत्रस्थानीया ययोस्ते “ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयित्र्यौ “देवी देवनादिगुणयुक्ते द्यावापृथिव्यौ अस्मान् रक्षताम्। अन्यत् समानम् ॥ देवी । वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । ऋतावृधा । वृधेरन्तर्भावितण्यर्थात् क्विप्। सुपां सुलुक्' इति विभक्तेः आकारः ॥
 
 
Line ७९ ⟶ ८७:
 
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥४
 
“नराशंसं नरैः शंसनीयं “वाजिनम् अन्नवन्तमग्निं “वाजयन् उपवाजयन् प्रज्वलयन् “इह अस्मिन् काले स्तौमीति शेषः । तथा “क्षयद्वीरम् अतिबलिनं यस्मिन् सर्वे वीराः क्षीयन्ते एवंरूपं “पूषणं पोषकं देवं “सुम्नैः सुखकरैः स्तोत्रैर्हेतुभूतैः “ईमहे याचामहे अभीष्टं प्रार्थयामहे ॥ नराशंसम् । ' उभे वनस्पत्यादिषु' इति युगपदुभयपदप्रकृतिस्वरत्वम् । नरशब्दः ‘ऋदोरप्' इति अबन्त आद्युदात्तः। निपातनात् दीर्घः । शंसशब्दो घञन्त आद्युदात्तः । वाजयन् ।‘वज व्रज गतौ' । अस्मात् णिच् । क्षयद्वीरम् । ‘ क्षि क्षये '। लटः शतृ । शपि प्राप्ते व्यत्ययेन शः । तस्य छन्दस्युभयथा' इति आर्धधातुकत्वेन ङित्त्वाभावात् गुणायादेशौ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । अतो गुणे इति पररूपत्वे ' एकादेश उदात्तेन ' इति एकादेश उदात्तः । क्षयन्तो वीरा यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।।
 
 
Line ९२ ⟶ १०२:
 
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥५
 
“बृहस्पते “सदमित् सदैव "नः अस्माकं "सुगम् सुखनामैतत् । सुखं “कृधि कुरु । अपि च “ते तव स्वभूतं “शं शमनीयानां रोगाणामुपशमनं “योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं “मनुर्हितं मनुना ब्रह्मणा हितं त्वय्यवस्थापितम् । यद्वा । मनुष्याणामनुकूलम् । एवंविधं शमनं यावनं च “यत् अस्ति “तदीमहे याचामहे ॥ सुगम् । सुष्ठु गम्यतेऽस्मिन्निति सुगम् । सुदुरोरधिकरणे ' इति गमेर्डः । शं योः इत्येतत् पदद्वयं यास्केनैवं व्याख्यातं - ‘ शमनं च रोगाणां यावनं च भयानाम् ' (निरु. ४. २१ ) इति । मनुर्हितम् । मनेरौणादिक उसिन्प्रत्ययः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ।।
 
 
Line १०५ ⟶ ११७:
 
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥६
 
काटः इति कूपनाम । तस्मिन् “निबाळ्हः निपातितः “कुत्सः “ऋषिः “ऊतये रक्षणाय “इन्द्रम् “अह्वत् आह्वयति स्म । कीदृशम् । “वृत्रहणं वृत्राणां शत्रूणां हन्तारं “शचीपतिम् । शचीति कर्मनाम । सर्वेषां कर्मणां पालयितारम् । यद्वा । शच्या देव्याः भर्तारम् ॥ शचीपतिम् । वनस्पत्यादिषु पाठादुभयपदप्रकृतिस्वरत्वम् । शचीशब्दः शार्ङ्गरवादिङीनन्त आद्युदात्तः । निबाळ्हः । ‘ बाहृ प्रयत्ने । नीत्युपसर्गवशात् पतने वर्तते । निष्ठायाम् ' अनित्यमागमशासनम्' इति इडभावः। ढत्वधत्वादीनि । यद्वा ।' क्षुब्धस्वान्त° ' ( पा. सू. ७. २. १८) इत्यादौ भृशार्थे इडभावो निपात्यते । अत्र च बाढशब्दो भृशत्वोपेते' पतने सामर्थ्याद्वर्तते । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अह्वत् । ‘ लिपिसिचिह्वश्च' (पा. सू. ३. १. ५३ ) इति लुङि च्लेरादेशः । ‘ आतो लोप इटि च' इत्याकारलोपः ॥
 
 
Line ११८ ⟶ १३२:
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥७
 
“देवी दानादिगुणयुक्ता “अदितिः अखण्डनीया अदीना वा देवमाता “देवैः दानादिगुणयुक्तैः स्वकीयैः पुत्रैः सह “नः अस्मान् “नि “पातु नितरां रक्षतु । "देवः दीप्यमानः “त्राता सर्वेषां रक्षकः सविता “अप्रयुच्छन् अप्रमाद्यन् अस्मद्रक्षणे जागरूकः सन्त्रायताम् अस्मान् पालयतु । यदनेन सूक्तेनास्माभिः प्रार्थितं “नः अस्मदीयं “तत् मित्रादयः षड्देवताः “ममहन्तां पूजयन्तु ॥ त्रायताम् । ‘त्रैङ् पालने '। भौवादिकः । अप्रयुच्छन् । युच्छ प्रमादे'। अस्मात् लटः शतृ । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ २४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०६" इत्यस्माद् प्रतिप्राप्तम्