"ऋग्वेदः सूक्तं १.१०९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
 
{{सायणभाष्यम्|
‘ वि हि' इत्यष्टर्चं चतुर्थं सूक्तम् । अनुक्रान्तं च - वि ह्यष्टौ ' इति । ऋष्याद्याः पूर्ववत् । सूक्तविनियोगो लैङ्गिकः॥
 
 
वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०९" इत्यस्माद् प्रतिप्राप्तम्