"ऋग्वेदः सूक्तं १.१११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘ तक्षन्' इति पञ्चर्चं षष्ठं सूक्तं कुत्सस्यार्षमार्भवम् । पञ्चमी त्रिष्टुप् । शिष्टाश्चतस्रो जगत्यः । तथा चानुक्रान्तं - ‘ तक्षन्पञ्चान्त्या त्रिष्टुप् ' इति । अग्निष्टोमे वैश्वदेवशस्त्रे इदं सूक्तमार्भवं निविद्धानम् । सूत्रितं च - ‘ तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः ' ( आश्व. श्रौ. ५. १८) इति ।।
 
 
तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू ।
Line ३५ ⟶ ३७:
 
तक्षन् । पितृऽभ्याम् । ऋभवः । युवत् । वयः । तक्षन् । वत्साय । मातरम् । सचाऽभुवम् ॥१
 
“विद्मनापसः उत्कृष्टेन ज्ञानेन निष्पाद्यकर्माणो लाभवत्कर्माणः वा ऋभवः “रथम् अश्विनोः आरोहणार्थं “सुवृतं शोभनवर्तनं सुचक्रं वा “तक्षन् अकुर्वन् । तथा “इन्द्रवाहा इन्द्रस्य वाहनभूतौ “हरी । हरणशीलावेतत्संज्ञकावश्वौ “तक्षन् कृतवन्तः । कीदृशौ । “वृषण्वसू सेचनसमर्थेन दृढतरेण धनेन बलेन वा युक्तौ । अपि च “पितृभ्यां स्वकीयाभ्यां मातापितृभ्यां वृद्धाभ्यां “युवत् यौवनोपेतं “वयः आयुः “ऋभवः “तक्षन् कृतवन्तः । तथा “वत्साय “मातरं गां “सचाभुवं सहभुवं सह वर्तमानां “तक्षन् अकुर्वन् ॥ तक्षन् । तक्षू त्वक्षू तनूकरणे ' । लङि • बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । सुवृतम् । शोभनं वर्तते इति सुवृत् ।' वृतु वर्तने । ‘ क्विप् च ' इति क्विप् । विद्मनापसः । ‘ विद ज्ञाने'। अन्येभ्योऽपि दृश्यन्ते ' इति दृशिग्रहणात् भावे मनिन् । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावः । बहुलवचनात् अलुक् । यद्वा । ‘ विद्लृ लाभे' । औणादिको भावे मक् । ततः पामादिलक्षणो नप्रत्ययः । विद्मनं लाभवत् अपः कर्म येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । छान्दसः पूर्वसवर्णदीर्घः । इन्द्ववाहा । इन्द्रं वहतः इतीन्द्रवाहौ ।' वहश्च ' इति ण्विप्रत्ययः । ‘ अत उपधायाः' इति वृद्धिः । ‘ सुपां सुलुक्' इति विभक्तेः आकारः । वृषण्वसू । वृष सेचने । ‘ कनिन्युवृषितक्षि° ' इत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । वृषण्वस्वश्वयोरुपसंख्यानम् । ( पा. सू. १. ४. १८. ४) इति वसुशब्दे उत्तरपदे वृषण्भावः । . बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युवत् । अत्र युवञ्शब्दः सामर्थ्यात् प्रवृत्तिनिमित्तं युवत्वमात्रमाचष्टे । तदस्यास्त्यस्मिन्” इति युवत् छान्दसो वर्णलोपः ॥
 
 
Line ४८ ⟶ ५२:
 
यथा । क्षयाम । सर्वऽवीरया । विशा । तत् । नः । शर्धाय । धासथ । सु । इन्द्रियम् ॥२
 
हे ऋभवः “नः अस्माकं “यज्ञाय यज्ञार्थं “ऋभुमत् उरुभासनयुक्तं “वयः हविर्लक्षणमन्नम् “आ “तक्षत आ समन्तादुत्पादयत । एतदेव विव्रियते। “क्रत्वे क्रतवेऽस्मदीयाय कर्मणे “दक्षाय बलाय च ।। तादर्थ्ये चतुथीं। एतदुभयार्थं "सुप्रजावती शोभनाभिः पुत्रपौत्रादिलक्षणाभिः प्रजाभिर्युक्ताम् “इषम् अन्नम् आ तक्षत इति शेषः । अपि च “सर्ववीरया सर्वैर्वीरैः पुत्रादिभिरुपेतया "विशा प्रजया सह “यथा येन प्रकारेण “क्षयाम सुखेन निवसाम “तत् तादृशम् “इन्द्रियम् । धननामैतम् । धनं “नः अस्मभ्यं “शर्धाय बलार्थं “सु “धासथ सुष्ठु धत्त प्रयच्छतेत्यर्थः ॥ ऋभुमत् । उरु भाति' इति नैरुक्तव्युत्पत्त्या (निरु. ११. १५) ऋभुशब्दः प्रकाशमात्रवाची। ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । क्रत्वे । जसादिषु च्छन्दसि वावचनम्' इति ‘घेर्ङिति ' इति गुणाभावे यणादेशः । क्षयाम् । ‘क्षि निवासगत्योः' । व्यत्ययेन शप् । धासथ । धाञो लेटि अडागमः। ‘सिब्बहुलं लेटि' इति सिप् । अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् ।।
 
 
Line ६१ ⟶ ६७:
 
सातिम् । नः । जैत्रीम् । सम् । महेत । विश्वहा । जामिम् । अजामिम् । पृतनासु । सक्षणिम् ॥३
 
हे “नरः यज्ञस्य नेतारः “ऋभवः “अस्मभ्यम् अनुष्ठातृभ्यः “सातिं संभजनीयमन्नं धनं वा “आ “तक्षत । अ समन्तात्कुरुत। तथा अस्मदीयाय “रथाय “रंहणशीलाय पुत्रादये रथायैव वा “सातिं संभजनीयं धनम् आतक्षत । तथा “अर्वते अश्वाय “सातिं संभजनीयमन्नं धनं वा अश्वयोग्यम् आतक्षतेत्येव । किं च “विश्वहा सर्वेष्वहःसु “नः अस्माकं “जैत्रीं जयशीलामपरिमितत्वेन सर्वाधिकां “सातिं संभजनीयं धनं “सं “महेत । सर्वो जनः सम्यक् पूजयतु। वयं च “पृतनासु संग्रामेषु “जामिं सहजातम् “अजामिं सहानुत्पन्नं शत्रुं वा “सक्षणिम् अस्मानभिभवन्तं युष्मत्प्रसादादभिभवेमेति शेषः ॥ सातिम् । ‘ ऊतियूतिजूतिसाति° ' इत्यादिना क्तिन उदात्तत्वम् । महेत । मह पूजायाम् । सक्षणिम् । “षह अभिभवे । औणादिकः सनिप्रत्ययः । ढत्वकत्वषत्वानि ॥
 
 
Line ७४ ⟶ ८२:
 
उभा । मित्रावरुणा । नूनम् । अश्विना । ते । नः । हिन्वन्तु । सातये । धिये । जिषे ॥४
 
“ऋभुक्षणम् । महन्नामैतत् । महान्तम् “इन्द्रम् "आ “हुवे आह्वयामि। किमर्थम्। “ऊतये रक्षणार्थम् । तथा “ऋभून्वाजान् । ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः। तत्र प्रथमोत्तमवाचकशब्दाभ्यां मध्यमोऽपि लक्ष्यते । अतः शब्दद्वयेन त्रयोऽप्युच्यन्ते । तदुक्तं यास्केन - ‘ प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति न मध्यमेन' (निरु. ११. १६) इति । एवंविधानृभून् “मरुतः च “सोमपीतये सोमपानायाह्वयामि । तथा “उभा युगलरूपेण संहत्य वर्तमानौ द्वौ मित्रावरुणावश्विनौ च “नूनम् अवश्यं सोमपानायाह्वयामीति शेषः । अपि च आहूताश्चेन्द्रादयः “नः अस्मान् “हिन्वन्तु प्रेरयन्तु गमयन्त्वित्यर्थः । किमर्थम् । “सातये संभजनीयाय धनाय “धिये धनसाध्याय कर्मणे “जिषे जेतुं शत्रूणां जयार्थं च ॥ ऋभुक्षणम् । उरुभासमाने स्थाने क्षियति निवसतीति ऋभुक्षाः । उरुपूर्वाद्भातेः ' मृगय्वादयश्च' ( उ. सू. १. ३७ ) इति कुप्रत्ययः । ‘ आतो लोप इटि च ' इति आकारलोपः पूर्वपदस्य ऋभावश्च । ऋभुशब्दोपपदात् ' क्षि निवासगत्योः' इत्यस्मात् ‘ पतेस्थ च ' इति विधीयमान इनिप्रत्ययो बहुलवचनात् भवति । टिलोपः । ‘ इतोऽत्सर्वनामस्थाने ' ( पा. सू. ७. १. ८६ ) इति अत्वम् इकारस्य । ‘ वा षपूर्वस्य निगमे ' इति विकल्पनात् उपधादीर्घाभावः । यद्वा । अर्तेः भुक्षिनक्। कित्त्वाद्गुणाभावः । अत एव न अवगृह्यते । सोमपीतये । 'पा पाने '। 'स्थागापापचो भावे ' इति भावे क्तिन् । ‘ घुमास्था° ' इति ईत्वम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । हिन्वन्तु । ' हि गतौ वृद्धौ च ' । अस्मात् अन्तर्भावितण्यर्थात् लोटि स्वादित्वात् श्नुः । जिषे। ‘जि जये। ‘ तुमर्थे सेसेन्” इति क्सेप्रत्ययः ॥
 
 
Line ८७ ⟶ ९७:
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥५
 
“ऋभुः प्रथमोऽस्माकं “सातिं संभजनीयं धनं “भराय संग्रामार्थं “सं “शिशातु सम्यक् तीक्ष्णीकरोतु । संग्रामोचितं धनमस्मभ्यं प्रयच्छत्वित्यर्थः । तथा “समर्यजित् । मर्या मनुष्याः । तैः सह वर्तते इति समर्यः संग्रामः । तत्र शत्रूणां जेता “वाजः एतत्संज्ञस्तृतीयश्च “अस्मान् स्तोतॄन् “अविष्टु अवतु संग्रामाद्रक्षत्वित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं “तत् मित्रादयः “ममहन्तां पूजयन्तु ॥ शिशातु । ‘ शो तनूकरणे'। बहुलं छन्दसि ' इति विकरणस्य श्लुः। ‘आदेचः' इति आत्वम् । द्विर्भावः । ह्रस्वत्वे ‘बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । अविष्टु । अवतेर्लोटि ‘सिब्बहुलं लेटि' इति बहुलग्रहणात् सिप् । इडागमः । षत्वष्टुत्वे ॥ ॥ ३२ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१११" इत्यस्माद् प्रतिप्राप्तम्