"ऋग्वेदः सूक्तं १.१५२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २७:
 
{{सायणभाष्यम्|
‘युवं वस्त्राणि ' इति सप्तर्चं द्वादशं सूक्तं दैर्घतमसम् । अनादेशपरिभाषया त्रैष्टुभम् । मैत्रावरुणं पूर्वत्र ‘मैत्रावरुणं हि ' इत्युक्तत्वात् । सूक्तविनियोगो लैङ्गिकः । मैत्रावरुणे पशावाद्या वपायाज्या । ‘ प्रदानानाम् ' इति खण्डे सूत्रितं - ‘ युवं वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसे नः ( आश्व. श्रौ. ३. ८) इति । सैव समावर्तने नववस्त्रधारणे विनियुक्ता । सूत्रितं च - ‘ युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्य' ( आश्व. गृ. ३. ८. ९) इति ॥
 
 
यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गा॑ः ।
Line ३९ ⟶ ४१:
 
अव । अतिरतम् । अनृतानि । विश्वा । ऋतेन । मित्रावरुणा । सचेथे इति ॥१
 
हे मित्रावरुणौ “पीवसा पीनौ “युवं युवाम् । यद्वा । पीवसा पीनानि अच्छिन्नानि “वस्त्राणि आच्छादनयोग्यानि वासांसि “वसाथे आच्छादयथः । यद्वा । पीवसा स्थूलेन प्रभूतेन तेजसा वस्त्राणि दधाथे अविच्छिन्नानि वस्त्रस्थानीयानि तेजांसि धारयथ इत्यर्थः। किंच युवयोः “सर्गाः सृष्टयः “अच्छिद्राः अच्छिन्नाः “मन्तवो "ह मननीयाश्च । ईदृशौ युवां “विश्वा विश्वानि सर्वाणि “अनृतानि असत्यानि अप्रियाणि पापानि "अवातिरतं नाशयतम् ॥ विश्व इत्यत्र संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावो ह्रस्वत्वं च ॥ “ऋतेन फलेन तत्साधनेन यज्ञेन वा "सचेथे संगच्छेथे । अस्मभ्यं योजयथ इत्यर्थः ॥
 
 
Line ५२ ⟶ ५६:
 
त्रिःऽअश्रिम् । हन्ति । चतुःऽअश्रिः । उग्रः । देवऽनिदः । ह । प्रथमाः । अजूर्यन् ॥२
 
“एषाम् एतयोर्मध्ये ॥ बहुवचनं पूजार्थम् । यद्वा । तदनुचरापेक्षया बहुवचनम् ॥ एतयोर्मध्ये “त्वः “चन एक एव “एतत् वक्ष्यमाणं सामर्थ्यरूपं कर्म “वि “चिकेतत् विशेषेण चेतति अनुतिष्ठतीत्यर्थः । सः विशेष्यते । स एकः "सत्यः अबाध्यः सत्सु भवो वा “मन्त्रः मननवान् “कविशस्तः कविभिर्मेधाविभिः शंसनीयः “ऋघावान हिंसावान् । अनेन वक्ष्यमाणस्य सामर्थ्यस्य संभाविता। प्रतिपादिता अभवदित्युक्तम् । किं तत् इत्याशङ्क्याह । “त्रिरश्रिम् । अश्रित्रयोपेतमायुधं त्रिरश्रि । तद्वन्तम् ॥ मत्वर्थो लुप्यते ॥ उपलक्षणमेतत् । सर्वायुधसंपन्नमित्यर्थः । एतन्नामानं वा । “चतुरश्रिः ततोऽप्यधिकायुधवान्। न केवलमायुधसामर्थ्यं किंतु "उग्रः स्वयमुद्गूर्णबलः "हन्ति हिनस्ति अतिबलं शत्रुम् । किंच युवयोः एकस्यैव सामर्थ्येन "देवनिदो “ह देवनिन्दकास्तु "प्रथमाः समर्थाः सन्तोऽपि “अजूर्यन् स्वयमेव जीर्णा भवन्ति ।। जीर्यतेः श्यनि ‘ बहुलं छन्दसि इति उत्वम् ॥ युवयोर्मध्ये एकोऽपि महाबलः । मिलितयोस्तु सामर्थ्ये किमु वक्तव्यमिति भावः । अथवा । एषां युवयोः एतत् उत्तरत्र वक्ष्यमाणं सामर्थ्यम् एकः सत्यादिलक्षणो वि चिकेतत् विशेषेण जानाति । शेषं पूर्ववत् ॥
 
 
Line ६५ ⟶ ७१:
 
गर्भः । भारम् । भरति । आ । चित् । अस्य । ऋतम् । पिपर्ति । अनृतम् । नि । तारीत् ॥३
 
हे मित्रावरुणा मित्रावरुणौ "पद्वतीनां पादवतीनां मनुष्यादीनां प्रजानां “प्रथमा प्रथमभाविनी “अपात् पादरहिता उषाः । प्रतिदिनं सूर्यचन्द्रादिवत् स्वस्याः परिभ्रमणाभावात् सूर्यगमनेनैव स्वगमनात् अपात् इति च एति इति च उपचर्यते । “तत् तादृशं “वां युवयोः प्रसिद्धं कर्म “कः “आ “चिकेत कः आभिमुख्येन जानाति ॥ ‘ कित ज्ञाने ॥ तत्स्तुत्यमित्यर्थः । मित्रावरुणयोः अहोरात्रदेवत्वात् अहोरात्रयोः अन्तरालस्यैव उषस्त्वात् एतत्कर्मत्वम् । किंच “अस्य लोकस्य “भारं निर्वाहं “गर्भः युवयोर्गर्भस्थानीयः शिशुरादित्यः । अहोरात्रयोर्मध्यकाले उत्पत्तेः ताभ्यामेव मित्रावरुणत्वात् अहोरात्रे वै मित्रावरुणौ । (तै. सं. २. ४. १०. १ ) इति श्रुतेः । स आहरति “चित् । समन्तान्निर्वहत्येव । हरति वा अस्य भारं जाड्यम् । चित् इत्यवधारणे । तत्कथमिति तदुच्यते । “ऋतं सत्यं जगतः प्रकाशगमनादिरूपं “पिपर्ति पूरयति । “अनृतम् उक्तविलक्षणमन्धकारं गमनादिनिरोधं च “नि “तारीत् नितरति निमज्जयति नाशयतीत्यर्थः । शिशोर्जगद्भारवहनरूपं कर्म युष्मत्सामर्थ्यादिति ॥
 
 
Line ७८ ⟶ ८६:
 
अनवऽपृग्णा । विऽतता । वसानम् । प्रियम् । मित्रस्य । वरुणस्य । धाम ॥४
 
“कनीनां कमनीयानां दीप्तानां कन्यकास्थानीयानामुषसाम् ॥ कनतेः कान्तिकर्मण इञ् । ‘ कृदिकारादक्तिनः' इति ङीष् । आमि कन्याशब्दस्य वा छान्दसं संप्रसारणम् ॥ तासां “जारम् आदित्यं “प्रयन्तमित प्रगच्छन्तमेव “परि “पश्यामसि वयं परिपश्यामः “उपनिपद्यमानं क्षणमात्रमपि निषीदन्तं “न पश्याम:। एतदपि तयोः सामर्थ्यम् । पुनस्तदेव विशेष्यते । अनवपृग्णा अनवपृग्णानि अत एव विततानि तेजांसि “वसानम् आच्छादयन्तं "प्रियं सर्वेषां प्रियभूतं “मित्रस्य “वरुणस्य च “धाम तेजःस्थानभूतम् । यद्वा । प्रियं धामेति संबध्यते । तयोः प्रेमस्थानम् । ईदृशमादित्यं युष्मदनुज्ञया संचरन्तं पश्यामसि ॥
 
 
Line ९१ ⟶ १०१:
 
अचित्तम् । ब्रह्म । जुजुषुः । युवानः । प्र । मित्रे । धाम । वरुणे । गृणन्तः ॥५
 
स एवादित्यः “अनश्वः यद्यपि शीघ्रगाम्यश्वरहितः तथा “अनभीशुः आलम्बनाधारप्रग्रहस्थानीयरश्मिरहितः तथापि “अर्वा “जातः शीघ्रगमनवान् संपन्नः । तथाविधोऽयमादित्यः “कनिक्रदत् अत्यर्थं क्रन्दयन् । क्रन्देर्यङ्लुगन्तात् शतरि दाधर्त्यादौ निपात्यते ॥ “ऊर्ध्वसानुः उपर्युपरि समुच्छ्रयणः सन् "पतयत् गच्छति । “अचित्तं चित्ताविषयं “ब्रह्म परिवृढम् उक्तरूपं कर्म "मित्रे “वरुणे च उभयोः “धाम तेजःस्थानं “युवानः मिश्रयन्तः तयोर्धाम्नि आरोपयन्तः तथा “प्र “गृणन्तः युवयोः तेजःप्रभवमिति प्रकर्षेण स्तुवन्तः “जुजुषुः सेवन्ते । मनुष्याः सूर्यस्य निरालम्बान्तरिक्षसंचारात्मकं कर्म वरुणमित्रयोरधीनम् इति स्तुवन्तीत्यर्थः ॥
 
 
Line १०५ ⟶ ११७:
पित्वः । भिक्षेत । वयुनानि । विद्वान् । आसा । आऽविवासन् । अदितिम् । उरुष्येत् ॥६
 
“मामतेयं ममतायाः पुत्रं दीर्घतमसं मां “ब्रह्मप्रियं परिवृढस्य कर्मणः प्रियतमं परिवृढस्याग्नेः प्रीणयितारं वा “अवन्तीः अवन्त्यः प्रीणयन्त्यः ”धेनवः गावः "सस्मिन् स्वकीये “ऊधन् ऊधसि “आ “पीपयन् सर्वत आप्याययन्तु ॥ प्यायतेर्णिचि छान्दसः पीभावः ॥ ऊधोगतेन क्षीरेण युवाभ्यां प्रदेयेन नोऽस्मान् रक्षन्ति इत्यर्थः। मित्रावरुणाभ्यां पयस्या' (तै.सं.७.५.२२.१) इति श्रुतेः। एवं प्रदत्तहविः “वयुनानि अनुष्ठानविषयज्ञानानि “विद्वान् जानन् हुतशेषो भक्षणीय इत्यवगच्छन् दीर्घतमाः “पित्वः पितोर्हुतशिष्टस्य अन्नस्य तादृगन्नम् “आसा आस्येन भक्षयितुं "भिक्षेत याचेत युष्मान् । किंच “विवासन् युवां परिचरन् “अदितिम् अखण्डितम् अन्यूनमेतत्कर्म “उरुष्येत् । यथा शिष्टं भिक्षेत यथा च कर्म समापनेन रक्षेत् तथा अपीपयन्नित्यर्थः ॥
 
 
मैत्रावरुणपशौ वपाया एषानुवाक्या । सूत्रितं च - ‘ आ वां मित्रावरुणा हव्यजुष्टिमा यातं मित्रावरुणा ' (आश्व. श्रौ. ३. ८) इति ।।
 
आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् ।
Line ११७ ⟶ १३३:
 
अस्माकम् । ब्रह्म । पृतनासु । सह्याः । अस्माकम् । वृष्टिः । दिव्या । सुऽपारा ॥७
 
हे “देवौ देवनशीलौ “मित्रावरुणा मित्रावरुणौ “वां युवां "हव्यजुष्टिं हविःसेवां “नमसा नमस्कारोपलक्षितेन स्तोत्रेण “अवसा रक्षणेन निमित्तभूतेन “आ ”ववृत्याम् आवर्तयेयम् । यद्वा । नमस्कारेण अवसा अन्नेन च आ ववृत्याम् । किंच हे मित्रावरुणौ “अस्माकं संबन्धि “ब्रह्म इदानीं क्रियमाणं परिवृढं कर्म “पृतनासु संग्रामेषु “सह्याः सह्यात् शत्रून् अभिभूयात् । अनेन कर्मणा शत्रून् अभिभवेयमित्यर्थः । किंच “अस्माकं “दिव्या दिवि भवा “वृष्टिः "सुपारा सुष्ठु पारयित्री भवत्विति शेषः । वृष्टौ सत्यां व्रीह्यादिद्वारा कर्मसमाप्तेरिति भावः ॥ ॥ २२ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५२" इत्यस्माद् प्रतिप्राप्तम्