"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३२:
तृतीयः । भ्राता । घृतऽपृष्ठः । अस्य । अत्र । अपश्यम् । विश्पतिम् । सप्तऽपुत्रम् ॥१
 
अत्र द्वितीयपादे तच्छब्दश्रुतेः प्रथमपादे प्रतिविशेषणं योग्यक्रियार्थसंबद्धो यच्छब्दोऽध्याहार्यः । योऽयं दिवि द्योतते तस्य “अस्य “वामस्य वननीयस्य संभजनीयस्य आरोग्यार्थिभिः सर्वैः सेवनीयस्य “पलितस्य पालयितुः प्रकाशवृष्ट्यादिप्रदानेन पालकस्य तथा योऽयं दिवि द्योतते “तस्य अस्य “होतुः ह्वातव्यस्य आह्वानार्हस्यादित्यस्य “मध्यमः मध्यमस्थानः। मध्ये भवो वायुरुच्यते । आदित्याग्नी अपेक्ष्य अस्य मध्यमत्वम्। स च “अश्नः सर्वत्र व्याप्तः। न हि वायुरहितः कश्चित्प्रदेशोऽस्ति । तादृशः “भ्राता “अस्ति भ्रातृस्थानीयो भवति । यथा लोके भ्राता पितृधनस्य भागं हरति तद्वत् । मध्यस्थानम् अन्तरिक्षलोकं हरतीति वा । वृष्ट्यर्थं रश्मिभिराहृतानां भौमानां रसानां हरणाद्वा भ्रातेत्युच्यते । पित्र्येण धनेन स्वार्जितेन वा भर्तव्यः भवतीति भ्राता। मध्यमो वायुरपि वृष्ट्यर्थं रसैः भक्तव्यः भवति ।। किंच “घृतपृष्ठः घृतमाहुतिलक्षणं पृष्ठे यस्य तादृशः “भ्राता तस्य “तृतीयः अस्ति भवति । त्रयाणां पूरणस्तृतीयः । उक्तोभयापेक्षया तृतीयत्वम् । भ्रातृत्वं प्रतिपादितप्रकारेण अत्रापि द्रष्टव्यम् । रात्रौ सवितुस्तेजोभागस्य हरणात् दिवा स्वकीयतेजसो भागस्य तदर्थमेव भक्तव्यत्वात् वा भ्रातृत्वम् । “अत्र एषु भ्रातृषु मध्ये पुरोदेशे वा "विश्पतिं विशां प्रजानां पालयितारं "सप्तपुत्रं सर्पणरश्मिपुत्रोपेतम् ऐतिहासिकपक्षे ‘अदितिः पुत्रकामा ' इति प्रस्तुते मित्रावरुणादिषु अदितिपुत्रेषु अस्य आदित्यस्य सप्तमपुत्रत्वम्। ईदृशं महानुभावमादित्यम् “अपश्यम् अद्राक्षम् भावनया आत्मत्वेन साक्षात्करोमीत्यर्थः। तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इति श्रुतिः । एवं वा । अस्य वामस्य विश्वस्योद्गरितुः स्रष्टुरित्यर्थः । पलितस्य पालयितुः स्वसृष्टजगत्पालनशीलस्य होतुरादातुः स्वस्मिन् संहर्तुरित्यर्थः । परमेश्वरस्य सृष्ट्यादिकर्तृत्वं श्रुतिस्मृतिपुराणादिषु प्रसिद्धम्। तस्य तादृशस्य परमेश्वरस्य भ्राता तद्भागहारी तदंशभूतः सूत्रात्मा मध्यमः सर्वत्र मध्ये वर्तमानोऽस्ति जगद्धारकत्वेन वर्तते । स च अश्नः व्यापनशीलः । ‘ वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संरब्धानि ' (बृ. उ. ३. ७. २) इति श्रुतेः । वक्ष्यमाणविराडपेक्षया वा मध्यमत्वम् । किंच अस्य परमेश्वरस्य तृतीयो घृतपृष्ठः। घृतमित्युदकनाम । तेन तत्कार्यं शरीरमुच्यते । तदेव पृष्ठं स्पर्शकं वा यस्य स तादृशः । ‘ पृष्ठं स्पृशतेः' (निरु. ४. ३) इति निरुक्तम् । यद्वा प्रदीप्तपृष्ठः । पृष्ठशब्दः कृत्स्नशरीरोपलक्षकः । प्रकाशितशरीराभिमानीत्यर्थः । न त्वयं सूक्ष्मशरीराभिमानिसूत्रात्मवत् स्पर्शनाविषयो भवति । अत्र एषु मध्ये विश्पतिं विशां प्रजानां पतिम् । उपलक्षणमेतत् । सर्वस्य पतिमित्यर्थः । ‘सर्वस्य पतिः सर्वस्येशानः' इति श्रुतेः । सप्तपुत्रं सप्त लोकाः पुत्रा यस्य तादृशम् । स्वमायया सृष्टसर्वलोकमित्यर्थः । अपश्यं पश्येयं साक्षात्करोमीत्यर्थः । अयमर्थः। स्वाधीनमायो जगत्कारणभूतः परमेश्वर एकः । तत उत्पन्नौ स्थूलसूक्ष्मशरीराभिमानिनौ द्वौ विराट्सूत्रात्मानौ । तेषु मध्ये द्वयोः साक्षात्कारेण मोक्षाभावात् सृष्ट्यादिकारणं परमेश्वरं ज्ञेयत्वेन प्रसिद्धं श्रवणमननादिसाधनेन साक्षात्करोमीत्यर्थः। एवमुत्तरत्रापि अध्यात्मपरतया योजयितुं शक्यम् । तथापि स्वरसत्वाभावात् ग्रन्थविस्तरभयाच्च न लिख्यते । यत्र द्वा सुपर्णा' इत्यादौ स्फुटम् आध्यात्मिको ह्यर्थः प्रतीयते तत्र तत्र प्रतिपादयामः । अयं मन्त्रो यास्केन व्याख्यातः अस्य वामस्य वननीयस्य पलितस्य पालयितुः ' ( निरु. ४. २६ ) इत्यादिना । तच्च व्याख्यानमत्रानुसंधेयम् ।।
 
 
पङ्क्तिः १४६:
 
त्रिऽनाभि । चक्रम् । अजरम् । अनर्वम् । यत्र । इमा । विश्वा । भुवना । अधि । तस्थुः ॥२
 
“एकचक्रम् एकरथाङ्गोपेतम् । यद्यपि त्रीणि चक्राणि तथापि तेषामेकरूपत्वात् एकचक्रमित्युच्यते । "रथं रंहणस्वभावं सूर्यस्य संबन्धिनं “सप्त एतत्संख्याका अश्वाः "युञ्जन्ति अनुबध्नन्ति वहन्ति अहोरात्रनिर्वाहाय । किं वस्तुतः सप्त नेत्याह। “एकः "अश्वः “सप्तनामा एक एव सप्ताभिधानः सप्तधा नमनप्रकारो वा । एक एव वायुः सप्तरूपं धृत्वा वहतीत्यर्थः। वाय्वधीनत्वात् अन्तरिक्षसंचारस्य । एकचक्रमित्युक्तं कीदृशं तदित्यत आह । “त्रिनाभि वलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्रत्रयोपेतम् “अजरम् अमरणधर्मकम् “अनर्वम् अशिथिलम् । पुनस्तदेव विशेष्यते । “यत्र यस्मिन् चक्रे “इमा “विश्वा “भुवना इमानि प्रसिद्धानि सर्वाणि भूतजातानि “अधि आश्रित्य “तस्थुः तिष्ठन्ति । यद्वा । एकचक्रम् एकचारिणम् असाहाय्येन संचरन्तं रथम् आदित्यमण्डलं सप्त युञ्जन्ति । सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकारकार्याः असाधारणाः परस्परविलक्षणाः षडृतवः । एकः साधारणः इत्येवम् । अथवा मासद्वयात्मकाः षट् अपरः अधिकमासात्मकः इत्येवं सप्तर्तवो युञ्जन्ति । एतस्य कार्यं निर्वहन्तीत्यर्थः । स चैकः असहायः अश्वो व्यापनशीलः आदित्यः सप्तनामा सप्त रसानां संनमयितारो रश्मयो यस्य तादृशः सप्तर्षिभिः स्तूयमानो वा आदित्यो वहति धारयति भ्रमयतीत्यर्थः । किम् । त्रिनाभि चक्रम् । तिस्रो नाभिस्थानीयाः संध्याः संबद्धा वा त्रय ऋतवो यस्य तत्तादृशम् । के ते। ग्रीष्मवर्षाहेमन्ताख्याः । यद्वा । भूतभविष्यद्वर्तमानाख्यास्त्रयः कालाः त्रिनाभयः । तद्विशिष्टं चक्रं चक्रवत् पुनःपुनः परिभ्रममाणं संवत्सराख्यं चक्रम् अजरं मरणरहितम् । न हि कदाचिदपि कालो म्रियते ‘अनादिनिधनः कालः' इति स्मृतेः । अनर्वम् अप्रतिहतम् । ईदृशं संवत्सराख्यं चक्रं नानाकालावयवोपेतम् अयमादित्यः पुनरावर्तयति । संवत्सरादर्वा चीनानां तत्रैवान्तर्भावात् ततः युगादीनां तदावृत्तिसाध्यत्वात् संवत्सरस्य चक्रत्वेन निरूपणम् । पुनः कीदृशं तत् । यत्र यस्मिन् चक्रे इमा विश्वा भुवना इमानि सर्वाणि भूतानि अधितस्थुः आश्रित्य तिष्ठन्ति कालाधीनत्वात् सर्वस्य स्थितेः। ईदृशस्य कालस्य कारणभूतपरमेश्वरपरिज्ञानेन मोक्षसद्भावात् ‘ ज्ञानमोक्षाक्षरप्रशंसा च ' इत्यनुक्रमण्यामुक्तम् । अयमपि मन्त्रो यास्केन ‘ सप्त युञ्जन्ति रथमेकचक्रमेकचारिणम्' (निरु. ४. २७) इत्यादिना व्याख्या तः । तदत्राप्यनुसंधेयम् ॥
 
 
Line १५९ ⟶ १६१:
 
सप्त । स्वसारः । अभि । सम् । नवन्ते । यत्र । गवाम् । निऽहिता । सप्त । नाम ॥३
 
“इमम् उक्तस्वरूपमादित्यमण्डलाख्यं संवत्सराख्यं वा “रथं “ये “सप्त रश्मयः “अधि “तस्थुः। अधिष्ठिताः। संवत्सरपक्षे अयनर्तुमासपक्षदिवसरात्रिमुहूर्ताख्याः सप्तावयवाः अधितिष्ठन्ति । कीदृशं रथम् । "सप्तचक्रम् । चकनाच्चरणात् क्रमणाद्वा चक्राणि रश्मयः ते सप्त यस्य रथस्य तादृशमुभयविधं रथ पूर्वोक्ताः अधिष्ठिताः “अश्वाः व्यापनशीलाः “सप्त "वहन्ति निर्वहन्ति च । तादृशं रथं “सप्त “स्वसारः स्वयंसरणाः । स्वरादित्यः । तेन सारिताः परस्परं स्वसृभूता वा सप्तसंख्याकाः रश्मय ऋतवश्च “अभि “सं “नवन्ते आभिमुख्येन संगच्छन्ते । असाधारणाः परस्परविलक्षणकार्या: षडृतवः सर्वसाधारणः एकः इति सप्तत्वम्। यद्वा उक्तरूपाः मासद्वयात्मकाः षट् त्रयोदशमासात्मकः सप्तमः इति सप्तत्वम् । कीदृशो रथ इति तदुच्यते । “यत्र यस्मिन् रथे उभयविधे "गवां वाचां स्तुतिरूपाणां “सप्त सप्तविधानि “नाम नमनानि सप्तस्वररूपाणि निहितानि । सप्तस्वरोपेतैः सामभिः स्तुत्यं रथमित्यर्थः । यद्वा । गवामुदकानां सप्त सर्पणस्वभावानि नाम नमनानि । यत्र यासु स्वसृषु निहिता स्वसारः परस्परस्वसृभूता देवनद्योऽभि सं नवन्ते ॥
 
 
Line १७२ ⟶ १७६:
 
भूम्याः । असुः । असृक् । आत्मा । क्व । स्वित् । कः । विद्वांसम् । उप । गात् । प्रष्टुम् । एतत् ॥४
 
एवं प्रपञ्चस्य कालायत्ततां प्रतिपाद्य तस्य कारणभूतस्य परमेश्वरस्य अविषयत्वमाह। “कः “ददर्श को द्रष्टुं शक्नुयात् । कदा । “प्रथमं सृष्टेः पूर्वम् । अव्याकृतावस्थायामित्यर्थः । किम् । “जायमानं प्रथमभावविकारमापन्नम् । उत्पद्यमानं प्रपञ्चमित्यर्थः । दुर्ज्ञेयत्वे हेतुमाह । “यत् यस्मात् “अस्थन्वन्तम् अस्थिमन्तं सशरीरम् । उपलक्षणमेतत् । कार्यभावमापन्नमित्यर्थः । “अनस्था अस्थिरहिता अशरीरा सांख्यप्रसिद्धा प्रकृतिः वेदान्तप्रसिद्धा ईश्वरायत्ता माया “बिभर्ति गर्भवदन्तर्धारयति । अव्याकृतावस्थायाम् अनस्थः अशरीरः परमेश्वरो बिभर्ति । यदा केवलः परमेश्वरो मायाशबलितः सन्निदं जगन्निर्मितवान् उत्पत्तिसमये देहादिसहितस्य कस्यचिदभावात् को ददर्श । तदानीं मनो नित्यमात्मा च नित्यः तत्संयोगात् कश्चिदात्मा जानातीति चेत् सोऽपि न संभवतीत्यत आह । “भूम्याः संबन्धि पार्थिवं स्थूलशरीरं “असुः प्राणः तदुपलक्षितं सूक्ष्मशरीरं "असृक् शोणितम् । एतत्सप्तधातूपलक्षकम् । यद्यपि शरीरं पञ्चभूतात्मकं तथापि भूतद्वयप्रत्यक्षत्वात् तदपेक्षयोक्तम् । “आत्मा तैः संबद्धश्चेतनः “क्व “स्वित् कुत्रास्ते । न कश्चिदस्तीत्यर्थः । नान्यत्किंचन मिषत् ' (ऐ. आ. २. ४. १ ) इति श्रुतेः । “विद्वांसं जगत्कारणविषयज्ञानवन्तमन्यं गुर्वेदिकम् “एतत् कारणं "प्रष्टुं “कः शिष्योऽल्पमतिः “उप "गात् उपगच्छति । तादृशो देहेन्द्रियसंघातरूपः आत्मा तस्मिन् समये कुत्रास्ति । प्रष्टा प्रतिवक्ता च उभावपि नास्तीत्यर्थः, न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इति श्रुतेः । यद्वा । प्रथमं प्रथमभाविनं जगतः कारणभूतं को ददर्श कः साक्षात्करोति । जायमानमस्थन्वन्तं मनुष्यम् अनस्थिकः परमेश्वरः सशरीरमशरीर: यत् यस्मात् बिभर्ति । द्रष्टुरपि तत्कार्यत्वात् इति भावः । शिष्टं समानम् ॥
 
 
Line १८५ ⟶ १९१:
 
वत्से । बष्कये । अधि । सप्त । तन्तून् । वि । तत्निरे । कवयः । ओतवै । ऊं इति ॥५
 
“पाकः पक्तव्यः अपक्वमतिः अहं “मनसा असंस्कृतेन “अविजानन अतिगहनं तत्त्वं विशेषेण ज्ञातुमशक्नुवन् “पृच्छामि प्रश्नं करोमि । अज्ञाने कारणमाह । “एना एनानि “पदानि संदेहास्पदानि तत्त्वानि “देवानां “निहितानि देवानामपि गूढानीत्यर्थः । यद्वा । देवानां पदानि तत्त्वानि निधिवद्गोपयित्वा स्थापितानि । अतः पृच्छामि तत्त्वज्ञानोपयोगायेति शेषः । तानि कानीति उच्यते । “वत्से सर्वस्य निवासभूते “बष्कये । बडिति सत्यनाम । तत् कषतीति बष्कयः आदित्यः । यद्वा । बष्कयो नाम एकहायनो वत्सः । पुनरपि वत्सशब्दस्य पृथग्निर्देशात् बष्कयशब्देन तत्कालमात्रं लक्ष्यते । तस्मिन्नादित्ये “अधि अधिकं “सप्त “तन्तून् तायमानान् सप्त सोमसंस्थान् “कवयः मेधाविनो यजमानाः “ओतवै जगद्रूपतिर्यक्तन्तून वेतुं “वि “तत्निरे वितन्वन्ति । यद्वा । सप्त तन्तवः सप्त छन्दांसि । तानि वितन्वन्ति । किमर्थम् । ओतवै सप्तसोमसंस्थारूपतिर्यकन्तुसंतानाय । यज्ञनिर्माणायेत्यर्थः । यज्ञानां स्थितेः सूर्याधीनत्वात् इति भावः । ईदृशं तत्त्वं पृच्छामीत्यर्थः ॥ ॥ १४ ॥
 
 
Line १९८ ⟶ २०६:
 
वि । यः । तस्तम्भ । षट् । इमा । रजांसि । अजस्य । रूपे । किम् । अपि । स्वित् । एकम् ॥६
 
“अचिकित्वान् देवतातत्त्वमजानन्नहं “चिकितुषः विशेषेण तत्त्वं जानतः “कवीन् क्रान्तदर्शिनः अधिगतपरमार्थान् “अत्र अस्मिन् तत्त्वविषये “पृच्छामि। किमर्थम्। “विद्मने वेदनाय परमार्थज्ञानाय। किं जानन्नेव पराभवाद्यर्थं नेत्याह । “विद्वान् “न पृच्छामि अपि तु अज्ञानादेव । “यः परमेश्वरः “तस्तम्भ स्तम्भितवान् नियमितवान् ।' अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय । (छा. उ. ८. ४. १ ) इति श्रुतेः । किम् । “इमा इमानि “षट् "रजांसि लोकान् रञ्जनात्मकान् । ‘लोका रजांस्युच्यन्ते' (निरु. ४. १९ ) इति निरुक्तम् । यद्यपि लोकाः सप्त तथापि सत्यलोकस्य कर्मिणां सर्वेषां साधारणस्वाभावात् षडित्युक्तम् । ननु षडेवोक्ताः सप्तमः किमिति न निर्दिष्टः इति । उच्यते । “अजस्य जननादिरहितस्य चतुर्मुखस्य ब्रह्मणः “रूपे स्वरूपे “एकं सत्यलोकाख्यं पुनरावृत्तिरहितं स्थानं “किमपि “स्वित् किं स्विदेव । तन्न केनाप्यधिगन्तुं शक्यमित्यर्थः। कैश्चिदेवोपासकैः अर्चिरादिमार्गेण गन्तव्यत्वात् इति भावः । यद्वा । षड्रजांसि विलक्षणाः षडृतवः। तान्यस्तम्भयत्तत्वम् । अजस्य गमनशीलस्य जन्मरहितस्य वा आदित्यस्य रूपे रूप्यमाणे दृश्यमाने मण्डले एकमद्वितीयं किमपि स्वित्। यत्किंचिदवाङ्मनसगम्यं तत्त्वमस्ति तत्पृच्छामि ।' अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते (छा. उ. १.६.६ ) इत्यादिश्रुतिप्रतिपादितं तत्त्वमित्यर्थः। अथवा षडिमानि रजांसि त्रिविधान् भूलोकांश्च यस्तस्तम्भ । ‘ तिस्रो भूमीर्धारयन् त्रीरुत द्यून् ' ( ऋ.सं. २ २७. ८) इति निगमः । तस्याजस्य परब्रह्मणो रूपे नानाविकारभाजि जगति किमपि स्विदेकम् एकात्मकमस्तीति प्रश्नः । अविशेषमस्तिनाममात्रम् एकरूपमस्तीत्युत्तरविवक्षया प्रश्नः । अस्तीत्येवोपलब्धव्यम्' (क. उ. २. ६. १३) इति श्रुतेः ॥
 
 
Line २११ ⟶ २२१:
 
शीर्ष्णः । क्षीरम् । दुह्रते । गावः । अस्य । वव्रिम् । वसानाः । उदकम् । पदा । अपुः ॥७
 
“इह इदानीम् “ईम् एतद्वक्ष्यमाणं तत्त्वम् “अङ्ग क्षिप्रमविचारेण “ब्रवीतु । कः। "यः "वेद सः। कीदृशं तत् । “अस्य पुरतो दृश्यमानस्य “वामस्य वननीयस्य "वेः गन्तु: आदित्यस्य “पदं सर्वैः गन्तव्यं स्वरूपं “निहितं गूढं वर्तते । किंच अस्य आदित्यस्य “शीर्ष्णः शिरोवदुन्नतस्य सर्वेषामुत्कृष्टस्य वा “गावः केचन वर्षकालीनाः रश्मयः “क्षीरम् उदकं “दुहते क्षरन्ति । “वव्रिम् । रूपनामैतत् । रूपं “वसानाः आच्छादयन्तः अतिविस्तरेण तेजसा तपन्तः केचन “अस्य गावो रश्मयः “उदकं स्वसृष्टं “पदा सृष्टेनैव मार्गेण “अपुः पिबन्ति भूमिं निरुदकां कुर्वन्तीत्यर्थः । तस्य स्वरूपं ब्रवीतु इत्यन्वयः ॥
 
 
Line २२४ ⟶ २३६:
 
सा । बीभत्सुः । गर्भऽरसा । निऽविद्धा । नमस्वन्तः । इत् । उपऽवाकम् । ईयुः ॥८
 
“माता सर्वस्य निर्मात्री पृथिवी “पितरं पालकं द्युलोकं तत्स्थं द्युलोकस्थमादित्यमित्यर्थः । तम् “आ “बभाज आभजते । किमर्थम् । “ऋते उदके यज्ञे वा निमित्तभूते सति । केन द्वारेण । “धीती धीत्या कर्मणा यागादिरूपेण । स्वकीयेन आज्यसोमादिहविषा तर्पयतीत्यर्थः । “अग्रे ततः पूर्वं पिता च "मनसा अस्याम् अभिप्रायवता चेतसा “सं "जग्मे “हि संश्लिष्टो वर्तते खलु वृष्टिमकरोदित्यर्थः । अनन्तरं “सा माता “बीभत्सुः गर्भबन्धनेच्छावती “गर्भरसा गर्भरसेन गर्भोत्पत्तिनिमित्तेन रसेन निविद्धा नितरां विद्धा आसीत् । यद्वा । गर्भे रसः औषध्याद्युत्पादनसमर्थमुदकं यस्याः सा तादृशी उदकेनात्यन्तं क्लिन्ना निविद्धा कृषीवलैर्हलमुखेन नितरां विदारिता भवति बीजावापार्थम् । अत्रायं समाधिः । या काचन योषिदपत्यार्थं स्वपतिं युवानं यौति स च तस्यामनुरागयुक्तः संगतो भवति सा चान्तर्वत्नी सती पुत्रान् जनयतीति तद्वदत्रापि । अनन्तरं “नमस्वन्तः “इत् भाविव्रीहिप्रियङ्ग्वाद्यन्नवन्तः एव “उपवाकम् उपेत्य वचनं परस्परं सम्यगभिवृद्धानि सस्यानीति वचनम् 'ईयुः प्राप्नुवन्ति । यद्वा । हविर्लक्षणान्नवन्तः उपेत्य वचनं प्रैषादिरूपमीयुः । वृष्टौ सत्यां सस्यादिद्धारा यागमनुतिष्ठेयुरित्यर्थः ॥
 
 
Line २३७ ⟶ २५१:
 
अमीमेत् । वत्सः । अनु । गाम् । अपश्यत् । विश्वऽरूप्यम् । त्रिषु । योजनेषु ॥९
 
“माता । निर्मीयन्ते अस्मिन् भूतानीति माता द्यौः । “दक्षिणायाः अभिमतपूरणसमर्थायाः पृथिव्याः “धुरि निर्वहणे "युक्ता “आसीत् वर्षणाय समर्थाभूदित्यर्थः । कथमिति तदुच्यते । “गर्भः गर्भस्थानीयः उदकसंघः “वृजनीषु उदकवत्सु मेघपङ्क्तिषु “अन्तः मध्ये “अतिष्ठत् तिष्ठति । अनन्तरं “वत्सः पुत्रस्थानीयः उदकसंघः “त्रिषु “योजनेषु मेघरश्मिवायुषु संयुक्तेषु सत्सु “अमीमेत् वर्षणसमये शब्दयति । अनन्तरं “विश्वरूप्यं विश्वरूपवतीं “गाम् “अनु “अपश्यत् अनुक्रमेण पश्यति वर्षतीत्यर्थः । यद्वा । त्रिषु योजनेषु सत्सु वत्सो मेघो वर्षणाय गां भूमिं प्रति अमीमेत् । अनन्तरं सर्वो जनोऽनुक्रमेण विश्वरूप्यं सस्यादिभिर्नानारूपवतीं भूमिम् अपश्यत् पश्यति ॥
 
 
Line २५० ⟶ २६६:
 
मन्त्रयन्ते । दिवः । अमुष्य । पृष्ठे । विश्वऽविदम् । वाचम् । अविश्वऽमिन्वाम् ॥१०
 
“एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः संवत्सराख्यः कालो वा “तिस्रः “मातॄः सस्यवृष्ट्याद्युत्पादयित्रीः । क्षित्यादिलोकत्रयमित्यर्थः । तथा “त्रीन् “पितॄन जगतां पालयितॄन् लोकत्रयाभिमानिनः अग्निवायुसूर्याख्यान् “बिभ्रत् सन् “ऊर्ध्वः "तस्थौ उन्नतः अत्यन्तदीर्घस्तिष्ठति भूतभविष्यदाद्यात्मना । सूर्यपक्षे सर्वेभ्य उन्नतः। “ईम् एनं “न “अव “ग्लपयन्ति ग्लानिं नैव कुर्वन्ति । न हि कालः आदित्यो वा अन्येन पराभूयते । “दिवः “पृष्ठे द्युलोकस्य उपरि अन्तरिक्षे “मन्त्रयन्ते गुप्तं परस्परं भाषन्ते देवाः । किम् । “विश्वविदं विश्ववेदनसमर्थां विश्वैर्वेदनीयां वा “अविश्वमिन्वाम् असर्वव्यापिनीं “वाचं गर्जितलक्षणाम् “अमुष्य आदित्यस्य संबन्धिनीं मन्त्रयन्ते इत्यर्थः ॥ ॥ १५॥
 
 
Line २६३ ⟶ २८१:
 
आ । पुत्राः । अग्ने । मिथुनासः । अत्र । सप्त । शतानि । विंशतिः । च । तस्थुः ॥११
 
“ऋतस्य उदकस्य सत्यात्मकस्य वा आदित्यस्य “चक्रं पुनःपुनःक्रमणशीलं मण्डलाख्यं रथचक्रं वा “वर्वर्ति पुनःपुनर्वर्तते संचरति । कुत्र । “द्यां “परि द्युलोकस्यान्तरिक्षस्य परितः । कीदृशं तत् । “द्वादशारं द्वादशसंख्याकमेषादिराश्यात्मकैः मासात्मकैर्वा अरैः रथाङ्गावयवैर्युक्तम् । किंच “तत् चक्रं “नहि "जराय नैव खलु जरायै भवति । हे “अग्ने सर्वदा गमनयुक्त आदित्य । यद्वा । अग्नेरेव स्थानत्रये तत्तदात्मना वर्तमानत्वात् असावप्यग्निरित्युच्यते । “अत्र अस्मिन् त्वदीये चक्रे “मिथुनासः स्त्रीपुंसरूपेण परस्परं मिथुनभूताः “सप्त “शतानि “विंशतिश्च विंशत्युत्तरसप्तशतसंख्याकाः “पुत्राः पुत्रवदुत्पद्यमानाः प्राणिनां दुःखात् त्रातारो वा अहोरात्ररूपाः “तस्थुः तिष्ठन्ति निष्पद्यन्ते । षष्ठ्यधिकशतत्रयसंख्याकानि अहानि तावत्यः एव रात्रयः इत्येवं तद्विभागः । सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः स एषोऽहःसंमानः ' (ऐ. आ. ३. २. १) इत्यारण्यकम् ॥
 
 
Line २७६ ⟶ २९६:
 
अथ । इमे । अन्ये । उपरे । विऽचक्षणम् । सप्तऽचक्रे । षट्ऽअरे । आहुः । अर्पितम् ॥१२
 
"पञ्चपादं पञ्चसंख्याकर्त्वात्मकपादोपेतम् । एतत् हेमन्तशिशिरयोः एकत्वाभिप्रायम् । “पितरं सर्वस्य प्रीणयितारं “द्वादशाकृतिं द्वादश मासा एवाकृतयो यस्य तादृशं “पुरीषिणं वृष्ट्युदकेन तद्वन्तं प्रीणयितारं वा । पुरीषमित्युदकनाम । उक्तलक्षणं संवत्सरचक्रं “दिवः द्युलोकस्य “परे “अर्धे । तात्स्थ्यात्ताच्छब्द्यम् । परस्मिन्नर्धे अन्तरिक्षलक्षणे अवस्थितः आदित्यः इत्यर्थः । तस्मिन् अर्पितम् “आहुः । एतदुत्तरत्र स्थितमत्राप्यनुषज्यते । यद्यत्रार्पितं तत्तदधीनम् अतः संवत्सरं सूर्यायत्तमाहुरित्यर्थः । “अथ “इमे अपि च "अन्ये केचन वेदवादिन एवमाहुः । किमिति। “उपरे । उपरमन्ते अस्मिन् उपरताः प्राणिनः अत्र इति वा उपरः संवत्सरः तस्मिन् । कीदृशे । “सप्तचक्रे । सप्त आदित्यरश्मयस्तद्द्वारेण चक्रस्थानीया यस्य स तथोक्तः । यद्वा । अयनर्तुमासपक्षाहोरात्रिमुहूर्तानि सप्त सप्त चक्राणि पुनः पुनःक्रममाणानि यस्य तादृशे । “षळरे षडृतवः एव अरा नाभौ प्रत्यृताः संबद्धाः यस्य तथोक्तलक्षणे संवत्सरे रथे “विचक्षणं विविधदर्शनकरमादित्यम् “अर्पितम् “आहुः । एतदुक्तं भवति । अमुमादित्यं दक्षिणोत्तररूपभिन्नगतेः तीव्रमन्दादिभावस्य च कालाधीनत्वात्तधीनमाहुः । अन्ये तु वत्सराद्यात्मकस्य कालस्य सूर्यगमनागमनसाध्यत्वात् तदायत्तत्वमाहुः इति ॥
 
 
Line २८९ ⟶ ३११:
 
तस्य । न । अक्षः । तप्यते । भूरिऽभारः । सनात् । एव । न । शीर्यते । सऽनाभिः ॥१३
 
“पञ्चारे पञ्चर्तुरूपैः अरैर्युक्ते “चक्रे संवत्सरात्मके “परिवर्तमाने संवत्सरपरिवत्सरादिरूपेण पुन:पुनः आवर्तमाने सति “तस्मिन् कालचक्रे “विश्वा “भुवनानि सर्वाणि भूतजातानि वर्तन्ते इत्यर्थः । किंच “तस्य चक्रस्य मध्ये वर्तमानः “अक्षः “भूरिभारः सकलभुवनवहनेन प्रभूतभारोऽपि “न “तप्यते न पीड्यते । किंच “सनादेव सनातनः एव “सनाभिः समाननाभिकः सर्वदा एकरूपनाभिरसौ “न “शीर्यते न भिद्यते । यथा लौकिकरथाक्षः भारेण भग्नो भवति अक्षघातेन च नाभिर्विवृता भवति तद्वदत्रापि नास्तीत्यर्थः ॥
 
 
Line ३०२ ⟶ ३२६:
 
सूर्यस्य । चक्षुः । रजसा । एति । आऽवृतम् । तस्मिन् । आर्पिता । भुवनानि । विश्वा ॥१४
 
“सनेमि समाननेमि एकप्रकारबहिर्वलयमक्षीणनेमि “चक्रं संवत्सराख्यम् “अजरं सदातनमपि जरारहितं "वि “ववृते पुनःपुनर्विशेषेण वर्तते। “उत्तानायाम् ऊर्ध्वतनायाम् ईषायाम् उपरिविस्तृतभूम्यां वा “दश इन्द्रादयः पञ्च लोकपालाः निषादपञ्चमाश्चत्वारो ब्राह्मणादयो वर्णाः मिलित्वा दशसंख्याकाः “युक्ताः स्वस्वव्यापारयुक्ताः "वहन्ति निर्वहन्ति । कृत्स्नं जगन्निवर्हन्तीत्यर्थः । तन्निर्वाहार्थत्वात् कालस्य । किंच "सूर्यस्य आदित्यस्य “चक्षुः ख्यानस्वभावं सर्वस्य चक्षुःस्थानीयं वा मण्डलम् । चक्षुः ख्यातेर्वा चष्टेर्वा '( निरु. ४. ३) इति निरुक्तम् । “रजसा वृष्ट्युदकेन “आवृतं व्याप्तम् “एति गच्छति । उदकं रज उच्यते ' ( निरु. ४. १९) इति यास्कः । तादृशे मण्डले “विश्वा “भुवनानि सवाणि भूतजातानि “आर्पिता अर्पितानि तदधीनत्वात्तेषाम् ॥
 
 
Line ३१५ ⟶ ३४१:
 
तेषाम् । इष्टानि । विऽहितानि । धामऽशः । स्थात्रे । रेजन्ते । विऽकृतानि । रूपऽशः ॥१५
 
“साकंजानाम् एकस्मादादित्यात् सहोत्पन्नानां सप्तानामृतूनां मध्ये "सप्तथं सप्तममृतुम् ॥ ‘ थट् च च्छन्दसि ' ( पा. सू. ५. २. ५०) इति थट् ॥ “एकजम् एकेनोत्पन्नम् “आहुः कालतत्त्वविदः । चैत्रादीनां द्वादशानां मासानां द्वयमेलनेन वसन्ताद्याः षडृतवो भवन्ति । अधिकमासेन एकः उत्पद्यते सप्तमर्तुः । न च तादृशो मास एव नास्तीति मन्तव्यम् । अस्ति त्रयोदशो मास इत्याहुः ! (तै. सं. ६. ५. ३. ४ ) इति श्रुतेः । तदेवोच्यते । “षडिद्यमाः । इच्छब्द एवकारार्थः। षडेव ऋतवः मासद्यरूपाः “ऋषयः गन्तारः । ते च “देवजाः देवादादित्यात् जाताः “इति एवमाहुः । सप्तमाधारस्य त्रयोदशस्य मासस्य देवाभावः। ‘ निःसूर्योऽधिकमासो मण्डलं तपते रवेः' इत्यादिस्मृतेः। तस्मात् षडेव देवजाः अदेवजः एकः । “तेषाम् ऋतूनां स्वरूपाणि “इष्टानि सर्वलोकाभिमतानि “धामशः तत्तत्स्थाने “विहितानि पृथक् पृथक् स्थापितानि “रूपशः रूपभेदेन “विकृतानि विविधाकृतियुक्तानि । स च रूपभेदस्तैत्तिरीयैराम्नातः- ‘ स रसमह वसन्ताय प्रयच्छद्यवं ग्रीष्माय' (तै. सं. ७. २. १०. १) इत्यादि । “स्थात्रे अधिष्ठात्रे तदर्थाय “रेजन्ते चलन्ति । जगद्व्यवहाराय पुनःपुनरावर्तन्ते इत्यर्थः ॥
 
 
Line ३२८ ⟶ ३५६:
 
कविः । यः । पुत्रः । सः । ईम् । आ । चिकेत । यः । ता । विऽजानात् । सः । पितुः । पिता । असत् ॥१६
 
“मे मदीया या दीधितयः “स्त्रियः संस्त्यानवत्यः योषितः “सतीः सत्यः । योषिद्वदुदकरूपगर्भधारणात् स्त्रीत्वम् । एषां रश्मीनाम् आविष्टलिङ्गत्वात् स्त्रीलिङ्गता। “तान् “उ तान् रश्मीनेव “पुंसः “आहुः प्रभूतवृष्ट्युदकसेक्तॄन् पुरुषानाहुः । प्रतिनिर्देशापेक्षया पुंलिङ्गता । अमुमर्थम् अत्यन्तनिगूढम् “अक्षण्वान् ज्ञानदृष्ट्युपेतः कश्चिन्महान् “पश्यत् जानाति । “अन्धः अतथारूपः स्थूलदृष्टिः “न “वि “चेतत् न विचेतयति न जानाति । किंच “यः “कविः क्रान्तदर्शी “पुत्रः स्त्रीपुरुषरूपाणां रश्मीनां पुत्रस्थानीयः पुरु जगतां त्राता वृष्ट्युदकलक्षणोऽस्ति “सः “ईं स एव पुत्रः । यद्वा । ईम् एनमर्थम् । स्त्रीणां सतीनां पश्चात् पुरुषभावम् “आ “चिकेत सर्वतो जानाति । पित्रोः स्थितिं पुत्र एव जानाति नान्यः । “यः कश्चित् “ता तानि “विजानात् स्त्रीपुरुषपुत्ररूपाणि जानीयात् “सः “पितुः “पिता “असत् । पिता वृष्ट्या जगत्पालको रश्मिसमूहः । तस्यापि पिता आदित्यः स भवति । आदित्य एव भवतीत्यर्थः । यद्वा । लौकिकोक्तिरियम् । यस्तानि जानाति स एवं भवति । स्वयं पितुः पुत्रः सन्नपि स्वपुत्रापेक्षया पिता च भवति। पुत्रपौत्रादिसहितः चिरकालं जीवी भवति । इत्यधिदैवतम् ॥ अथाध्यात्मम् । याः इदानीं स्त्रियः सतीः स्त्रीत्वं प्राप्ता आहुलौंकिकाः तान् उ तानेव मे मह्यं पुंसः पुरुषानाहुः प्रतिपादयन्ति तत्त्वज्ञाः । कथमन्यस्य अन्यभावः उच्यते । एकस्यैव निरस्तसमस्तोपाधिकस्य आत्मनः तद्देहावस्थानमात्रेण तत्तद्व्यपदेशोपपत्तेः । श्रूयते हि - ‘ त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी ' ( श्वे. उ. ४. ३) इत्यादि । स्त्रीत्वं पुंस्त्वं च उभयमपि वस्तुतो नास्तीत्युक्तं भवति । श्रुतिरपि तदभावं बोधयति - ‘नैव स्त्री न पुमानेष नैव चायं नपूंसकः । यद्यच्छरीरमादत्ते तेन तेन स चोद्यते ' ( श्वे. उ. ५, १० ) इति । द्वितीयः पादः पूर्ववत् । किंच पुत्रो वयसाल्पोऽपि यः कविः क्रान्तप्रज्ञो ज्ञानी स्यात् ईम् इममर्थं स विचिकेत जानाति । एवमुक्तलक्षणस्य परमात्मनः ता तानि स्त्रीत्वपुंस्त्वादीनि यो विजानात् औपाधिकानि जानीयात् स पितुः स्वोत्पादकस्यापि ज्ञानरहितस्य पिता असत् पितृवत् पूज्यो भवति । उक्तमर्थमभिप्रेत्य ताण्डकब्राह्मणं-- ‘ शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत् स पितॄन् पुत्रका इत्यामन्त्रयत' इत्युपक्रम्य ' ते देवानपृच्छन्त ते देवा अब्रुवन्नेष वाव पिता यो मन्त्रकृत् ' ( तां. ब्रा. १३. ३. २४ ) इति । मन्त्रद्रष्टुरेव किल पितृत्वं तत्त्ववित् पितुः पितासदिति किमाश्चर्यम् इत्यभिप्रायः ॥
 
 
Line ३४१ ⟶ ३७१:
 
सा । कद्रीची । कम् । स्वित् । अर्धम् । परा । अगात् । क्व । स्वित् । सूते । नहि । यूथे । अन्तरिति ॥१७
 
अत्र अग्नौ हूयमानाहुतिरूपेण स्तूयते । “गौः गोरूपा गमनशीला एषा आहुतिसंघेन पोष्यं “वत्सं वत्सस्थानीयमग्निम् “अवः अवस्तात् अधोदेशे “परेण “पदा पादद्वयेन स्वावयवेन आकृष्य “बिभ्रती धारयन्ती तथा “परः परस्तात् उपरिदेशे “एना अनेन “अवरेण च पदा पादद्वयेन आकृष्य तमेव वत्सं बिभ्रती “उदस्थात् सूर्यं प्रति उत्तिष्ठति । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ' (मनु. ३. ७६ ) इति स्मृतेः । अथैवं कृतवती “सा आहुतिः “कद्रीची क्व गतेत्यनिश्चयगमना ।। आदित्यं प्राप्तवतीत्यर्थः । "कं “स्वित् कं फलभाजं पुरुषं प्रति “अर्धम् अर्धमार्गम् आगत्य। यद्वा ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्