"ऋग्वेदः सूक्तं १०.५९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
पर तार्यायुः परतरं नवीय सथातारेव करतुमतारथस्य |
अध चयवान उत तवीत्यर्थं परातरं सग़्म ॥
सामन नु राये निधिमन नवन्नं करामहे सु पुरुधश्रवांसि |
ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीताम ॥
अभी षवर्यः पौंस्यैर्भवेम दयौर्न भूमिं गिरयोनाज्रन |
ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीताम ॥
 
मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम |
दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम ॥
असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः |
रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व ॥
असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम |
जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति ॥
 
पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम |
पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः ॥
शं रोदसी सुबन्धवे यह्वी रतस्य मातरा |
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत ॥
अव दवके अव तरिका दिवश्चरन्ति भेषजा |
कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत ॥
 
समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः |
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५९" इत्यस्माद् प्रतिप्राप्तम्