"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७७९:
 
“शकमयं शकृन्मयं शुष्कगोमयसंभूतं “धूमम् "आरात् नातिदूरे “अपश्यम् दृष्टवानस्मि । दिवा धूमस्य दूरे दृश्यमानत्वात् स एव दर्शनविषयतया उक्तः । “विषुवता व्याप्तिमता “एना अनेन “अवरेण निकृष्टेन धूमेन "परः परस्तात् तत्कारणभूतमग्निमपश्यम् । अहं यजमान इत्यर्थः । किंच “उक्षाणं फलस्य सेक्तारं "पृश्निं शुक्लवर्णम् । प्राश्नुते तेन फलमिति स्वयं प्राश्नुत इति वा पृश्निर्वल्लीरूपः सोमः । तं “वीराः विविधैरणकुशला ऋत्विजः "अपचन्त । अत्र धात्वर्थानादरेण तिङ्प्रत्ययः करोत्यर्थः । स च क्रियासामान्यवचनः अत्र औचित्यात अभिषवेण संपादितवन्त इत्यर्थः । "तानि
तत्साधनानि “धर्माणि अनुष्ठानानि “प्रथमानि प्रतमानि प्रकृष्टानि फलपर्यवसायीनि “आसन् संपादितान्यभवन् । यद्वा । सोम उक्षाभवत् पूर्वं तं देवाः शकृतापचन् । यज्ञार्थे तद्भवो धूमो मेघं आसीत् तदुच्यते । तत्परत्वेन वा मन्त्रो व्याख्येयो विचक्षणैः ॥
 
 
Line ७९३ ⟶ ७९४:
विश्वम् । एकः । अभि । चष्टे । शचीभिः । ध्राजिः । एकस्य । ददृशे । न । रूपम् ॥४४
 
केशस्थानीयप्रकृष्टरश्मियुक्ता: “त्रयः अग्न्यादित्यवायवः । ते च “ऋतुथा कालेकाले “वि “चक्षते विविधलक्षणां भूमिं पश्यन्ति । तेषां पृथक्पृथक्कार्यमाह । “एषां मध्ये “एकः अग्निः “संवत्सरे अतीते सति संवत्सरं "वपते दाहेन केशस्थानीयौषधिवनस्पत्यादिके छेदनं नापितकार्यं करोति । “एकः अन्यः आदित्यः “विश्वं सर्वं जगत् "शचीभिः स्वकीयैः प्रकाशवृष्ट्यादिकर्मभिः “अभि “चष्टे सर्वतः पश्यति। “एकस्य वायोः “ध्राजिः गतिः “ददृशे दृश्यते सर्वैः “न “रूपम् अप्रत्यक्षत्वात् । स्पर्शशब्दधृतिकम्पलिङ्गैः गम्यते' इति हि न्यायविदो वदन्ति । अयमपि मन्त्रो यास्केन एवं व्याख्यातः - त्रयः केशिन ऋतुथा विचक्षते काले कालेऽभिविपश्यन्ति संवत्सरे वपत एक एषामित्यग्निः पृथिवीं दहति सर्वमेकोऽभिविपश्यति कर्मभिरादित्यो गतिरेकस्य दृश्यते न रूपं मध्यमस्य ' (निरु. १२. २७) इति ॥
 
 
वाग्देवत्ये पशौ ‘चत्वारि वाक्' इति हविषोऽनुवाक्या। ‘चत्वारि वाक्परिमिता पदानि यज्ञेन वाचः पदवीयमायन' ( आश्व. श्री. ३. ८) इति सूत्रितत्वात् ॥
 
च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिण॑ः ।
Line ८०५ ⟶ ८१०:
 
गुहा । त्रीणि । निऽहिता । न । इङ्गयन्ति । तुरीयम् । वाचः । मनुष्याः । वदन्ति ॥४५
 
“वाक् वाचः कृत्स्नायाः "पदानि “चत्वारि “परिमिता परिमितानि । लोके या वागस्ति सा चतुर्विधा विभक्तेत्यर्थः। “तानि पदानि “ब्राह्मणाः वेदविदः “मनीषिणः मनस ईषिणो मेधाविनः “विदुः जानन्ति । तेषां मध्ये “त्रीणि “गुहा गुहायां “निहिता स्थापितानि “नेङ्गयन्ति न चेष्टन्ते न प्रकाशन्ते इत्यर्थः । “वाचः “तुरीयं पदं “मनुष्याः अज्ञास्तज्ज्ञाश्च “वदन्ति व्यक्तमुच्चारयन्ति व्यवहरन्ति । कानि तानि चत्वारि इत्यत्र बहवः स्वस्वमतानुरोधेन बहुधा वर्णयन्ति । सर्ववैदिकवाग्जालस्य संग्रहरूपाः भूरादयस्तिस्रो व्याहृतयः प्रणव एक इति वेदत्रयसारत्वात् तासां व्याहृतीनामेव सारसंग्रहभूतत्वात् अकाराद्यात्मकस्य प्रणवस्येति सप्रणवासु व्याहृतिषु सर्वा वाक् परिमितेति केचन वेदवादिनो वदन्ति । अपरे व्याकरणमतानुसारिणो नामाख्यातोपसर्गनिपातभेदेन । क्रियाप्रधानमाख्यातम् । द्रव्यप्रधानं नाम । प्रागुपसृज्यते आख्यातपदस्येत्युपसर्गः प्रादिः । उच्चावचेष्वर्थेषु निपतनान्निपातः अपि तु च इत्यादिः । एतेष्वेव सर्वा वाक् परिमितेत्यखण्डायाः कृत्स्नाया वाचश्चतुर्धा व्याकृतत्वात् । ‘ वाग्वै पराच्यव्याकृतावदत् तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते' (तै. सं. ६. ४. ७. ३) इति श्रुतेः । अन्ये तु याज्ञिकाः मन्त्राः कल्पो ब्राह्मणं चतुर्थी लौकिकीति । याज्ञिकैः समाख्यातोऽनुष्ठेयार्थप्रकाशको वेदभागो मन्त्राः । मन्त्रांविधानप्रतिपादको वेदभागः इति मन्त्राः कल्पोऽत ऊर्ध्वम् '(तै. आ. १. ३१. २) इत्यादिनोक्तः कल्पः । मन्त्रतात्पर्यार्थप्रकाशको वेदभागो ब्राह्मणम्। भोगविषया गामानय इत्यादिरूपा व्यावहारिकी । एष्वेव सर्वा वाक् नियमितेति याज्ञिकाः । ऋग्यजुःसामानि चतुर्थी व्यावहारिकीति नैरुक्ताः । सपणा वाग्वयां क्षुद्रसरीसृपस्य च चतुर्थी व्यावहारिकीत्यैतिहासिकाः । पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मवादिनः। अपरे मातृकाः प्रकारान्तरेण प्रतिपादयन्ति । परा पश्यन्ती मध्यमा वैखरीति चत्वारीति। एकैव नादात्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते । नादस्य च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्तीत्युच्यते योगिभिर्द्रष्टुं शक्यत्वात् । सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते । मध्ये हृदयाख्ये उदीयमानत्वात् मध्यमायाः । अथ यदा सैव वक्त्रे स्थित ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैखरीत्युच्यते । एवं चत्वारि वाचः पदानि परिमितानि । मनीषिणो मनसः स्वामिनः स्वाधीनमनस्का ब्राह्मणाः स्वाख्यस्य शब्दब्रह्मणोऽधिगन्तारो योगिनः परादिचत्वारि पदानि विदुः जानन्ति । तेषु मध्ये त्रीणि परादीनि गुहा निहितानि हृदयान्तर्वर्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकं मनुष्याः सर्वे वदन्ति । व्याकरणप्रसिद्धनामाख्यातादिपक्षे मनीषिणो ब्राह्मणाः प्रकृतिप्रत्ययादिविभागज्ञा वाग्योगविदस्तानि पदामि जानन्ति । अवाग्योगविदः पामरा वाचो वाङ्मयस्य तुरीयं चतुर्थं भागं वदन्ति व्यवहरन्ति अर्थप्रकाशनाय प्रयुञ्जते । अयं मन्त्रो निरुक्ते व्याख्यातः सोऽत्राप्यनुसंधेयः- ‘ अथापि ब्राह्मणं भवति । सा वै वाक् सृष्टा चतुर्धा व्यभवदेष्वेव लोकेषु त्रीणि पशुषु तुरीयम् । या पृथिव्यां साग्नौ सा रथंतरे । यान्तरिक्षे सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नावथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् ' ( निरु. १३. ९) इति ।
 
 
Line ८१९ ⟶ ८२६:
एकम् । सत् । विप्राः । बहुधा । वदन्ति । अग्निम् । यमम् । मातरिश्वानम् । आहुः ॥४६
 
अमुमादित्यम् ऐश्वर्यविशिष्टम् “इन्द्रम् “आहुः । तथा “मित्रं प्रमीतेर्मरणात् त्रातारमहरभिमानिनमेतन्नामकं देवं तमाहुः । “वरुणं पापस्य निवारकं राज्यभिमानिनं देवमाहुः । तथा “अग्निम् अङ्गनादिगुणविशिष्टम् एतन्नामकमाहुः । “अथो अपि च अयमेव “दिव्यः दिवि भवः “सुपर्ण: सुपतनः “गरुत्मान् गरणवान् पक्षवान्वा । एतन्नामको यः पक्ष्यस्ति सः अप्ययमेव । कथमेकस्य नानात्वमिति । उच्यते । अमुमेवादित्यम् “एकम् एव वस्तुतः सन्तं “विप्राः मेधाविनो देवतातत्वविदः “बहुधा “वदन्ति । तत्तत्कार्यकारणेन इन्द्राद्यात्मानं वदन्ति । एकैव वा महानात्मा देवता स सूर्य इत्याचक्षते' इत्युक्तत्वात् ।'किंच तमेव वृष्ट्यादिकारणं वैद्युताग्निं “यमं नियन्तारं “मातरिश्वानम् अन्तरिक्षे श्वसन्तं वायुम् “आहुः । सूर्यस्य ब्रह्मणोऽनन्यत्वेन सार्वात्म्यमुक्तं भवति। अत्र ये केचित् अग्निः सर्वा देवताः' ( ऐ. ब्रा. २. ३) इत्यादिश्रुतितोऽयमेवाग्निरुत्तरे अपि ज्योतिषी इति मत्वा अग्नेरेव सार्वात्म्यप्रतिपादकोऽयं मन्त्र इति वदन्ति । तत्पक्षे प्रथमोऽग्निशब्दः उद्देश्यः । तमग्निमुद्दिश्य इन्द्राद्यात्मकत्वकथनम्। अयं मन्त्रो निरुक्ते एवं व्याख्यातः - ‘ इममेवाग्निं महान्तमात्मानमेकमात्मानं बहुधा मेधाविनो वदन्ति इन्द्रं मित्रं वरुणमग्निं दिव्यं च गरुत्मन्तम् । दिव्यो दिविजो गरुत्मान् गरणवान् गुर्वात्मा महात्मेति वा ' ( निरु. ७. १८) इति ॥ ॥ २२ ॥
 
 
वर्षकामेष्ट्यां तिस्रः पिण्ड्यो होतव्याः । तत्र ‘कृष्णं नियानम्' इति तृतीयस्यानुवाक्या। ‘ कृष्णं नियानं हरयः सुपर्णा नियुत्वन्तो ग्रामजितो यथा नरः ' ( आश्व. श्रौ. २. १३ ) इति ॥
 
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति ।
Line ८३१ ⟶ ८४२:
 
ते । आ । अववृत्रन् । सदनात् । ऋतस्य । आत् । इत् । घृतेन । पृथिवी । वि । उद्यते ॥४७
 
“कृष्णं कृष्णवर्णं “नियानं नियमेन गच्छन्तं मेघं “हरयः उदकस्य हर्तारः “सुपर्णाः शोभनपतना रश्मयः “अपः “वसानाः उदकानि वासयन्तो मेघेषु। अद्भिर्मेघान्पूरयन्त इत्यर्थः।। अन्तर्भावितण्यर्थत्वात् द्विकर्मकत्वम् ॥ यद्वा । कृष्णं नियानं नियमनं रात्रिः । देवानां हि रात्रिर्दक्षिणायनम् । तत्प्रति । तस्मिन्वर्षकाले इत्यर्थः । एवं कुर्वन्तः “दिवं द्युलोकं तदाश्रितमादित्यं वा उद्दिश्य “उत्पतन्ति ऊर्ध्वं गच्छन्ति । “ते रश्मयः "ऋतस्य “सदनात् उदकस्य स्थानात् आदित्यमण्डलात् “आववृत्रन् आवर्तन्ते अर्वाञ्च आगच्छन्ति । “आदित् अनन्तरमेव यदा अर्वाग्गच्छन्ति तदानीमेव “घृतेन उदकेन “पृथिवी “व्युद्यते विविधं क्लिद्यते । ‘ कृष्णं निरयणं रात्रिरादित्यस्य हरयः सुपर्णा हरणा आदित्यरश्मयः । (निरु. ७. २४ ) इत्यादि निरुक्तं द्रष्टव्यम् ॥
 
 
Line ८४५ ⟶ ८५८:
तस्मिन् । साकम् । त्रिऽशताः । न । शङ्कवः । अर्पिताः । षष्टिः । न । चलाचलासः ॥४८
 
“द्वादश एतत्संख्याकाः “प्रधयः परिधयः प्रहिता वर्तन्ते । तत्स्थानीया द्वादश मासाः “एकम् अद्वितीयं “चक्रं क्रमणस्वभावं संवत्सराख्यं चक्रमाश्रिताः। तथा “त्रीणि त्रिसंख्याकानि “नभ्यानि नाभ्याश्रयाणि फलकानि तत्स्थानीयानि ग्रीष्मवर्षाहेमन्ताख्यान्याश्रितानि । यथा सूर्यरथचक्रस्य द्वादश परिधयः नाभ्यर्हाणि त्रीणि फलकानि सन्ति तद्वत्कालचक्रस्यापि । "क “उ कोऽपि महान् “तत चक्रं “चिकेत जानाति । “तस्मिन् चक्रे “साकं सह “शङ्कवः “न शङ्कवः इव । अत्र पुरस्तादुपचारोऽपि नशब्दः सामर्थ्यादुपमार्थीयः । तस्मिन्नपि संवत्सरचक्रे “त्रिशताः एतत्संख्याकाः “षष्टिर्न । नशब्दः चार्थे । षष्टिश्च अरा अरस्थानीयान्यहानि “अर्पिताः अर्पितानि । कीदृशानि तानि । “चलाचलासः । एकश्चलशब्दो द्विर्भावप्राप्तः । चलाः । चलनस्वभावानीत्यर्थः ॥ ‘ चरिचलिपतिवदीनामच्याक्चाभ्यासस्य ' ( पा. सू. ६. १. १२, ६ ) इति द्विर्वचनमागागमश्च । ततोऽसुक् ॥ ‘ षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहानि ' (श, ब्रा. ९. १. १. ४३) इति ब्राह्मणम् । द्वादश प्रधयश्चक्रमेकमिति मासानां मासा मानात् ' (निरु. ४, २७ ) इत्यादि निरुक्तम् ।।
 
 
प्रवर्ग्येऽभिष्टवे' यस्ते स्तनः' इत्येका। सूत्रितं च -- यस्ते स्तनः शशयो यो मयोभूर्गौरमीमेदनु वत्सं मिषन्तम् ( आश्व. श्रौ. ४. ७) इति । एषैव सारस्वते पशौ हविषो याज्या । सूत्रितं च - ‘ यस्ते स्तनः शशयो यो मयोभूस्त्वं सोम प्र चिकितो मनीषेति द्वे' ( आश्व. श्रौ. ३. ७) इति ॥
 
यस्ते॒ स्तन॑ः शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि ।
Line ८५८ ⟶ ८७५:
यः । रत्नऽधाः । वसुऽवित् । यः । सुऽदत्रः । सरस्वति । तम् । इह । धातवे । करिति कः ॥४९
 
हे “सरस्वति “ते तव संबन्धी “यः “स्तनः स्तनवच्छिशुस्थानीयानां प्राणिनामाप्यायनकारी लौकिकवैदिकसुशब्दरूपः स्तनः “शशयः शयान्ः तव देहे वर्तमानः । “यः च स्तनः “मयोभू: रसास्वादिनां सुखस्य भावयिता । “येन स्तनेन “विश्वा सर्वाणि “वार्याणि वरणीयान्यभिमतरूपाणि धनानि “पुष्यसि भोक्तृभ्यः । “यः च स्तनः “रत्नधाः बहुविधरमणीयरसानां धारयिता “वसुवित् वसूनां वासयितॄणां धनानां वेत्ता लब्धा वेदयिता वा । किंच “यः स्तनः “सुदत्रः। शोभनदानः । ‘सुदत्रः कल्याणदानः ' ( निरु. ६. १४ ) इति निरुक्तम् । अत्र असकृत् यच्छब्दश्रवणं स्तनस्य अतिप्रशस्तत्वज्ञापनार्थम् । हे देवि “तं तादृशं सर्वप्राण्युपकारकं सूक्तमयं स्तनम् “इह अस्मिन्कर्मणि इदानीं वा “धातवे अस्माभिर्धातुं पातुं पानाय “कः कुरु ॥
 
 
अग्निमन्थने ‘ यज्ञेन यज्ञम् ' इत्येषा परिधानीया। यज्ञेन यज्ञमयजन्त देवा इति परिदध्यात् (आश्व. श्रौ. २. १६ ) इति सूत्रितत्वात् ॥
 
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
Line ८७० ⟶ ८९१:
 
ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥५०
 
“देवाः व्यवहर्तारो यजमानाः “यज्ञेन निर्मथ्याग्निना “यज्ञं होमसाधनमाहवनीयम् “अयजन्त पूजितवन्तः अनुष्ठानाय संयोजितवन्त इत्यर्थः । ‘अग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते । (तै. सं. ६. २. १.७ ) इति हि तैत्तिरीयकम् । “तानि “धर्माणि अग्निसाधनानि कर्माणि "प्रथमानि। प्रथम इति मुख्यनाम । प्रतमानि प्रकृष्टतमानि “आसन् फलप्रसवसमर्थान्यभवन्नित्यर्थः। “ते “ह ते च यजमानाः “नाकम् । नास्मिन्नकमस्तीति नाकः स्वर्गः। ते "महिमानः माहात्म्ययुक्ताः “सचन्त संगताः । कीदृशं नाकम् । “यत्र यस्मिन्नाके “पूर्वे पूर्वतनाः “साध्याः साधना: यज्ञादिसाधनवन्तः । कर्मदेवा इत्यर्थः । ते 'सन्ति निवसन्ति तं सचन्त । तस्मादिदानीमपि मनुष्यैः एवं कर्तव्यमित्यर्थः । यद्वा। देवा इदानीं देवभागमापन्नाः पूर्वं यज्ञेनाग्निना पशुभूतेन यज्ञं यष्टव्यमग्निमयजन्त पूजितवन्तः । अग्नेरेव मूर्तिभेदेन देवत्वं च पशुत्वं च द्रष्टव्यम् । अग्निः पशुरासीत्तमालभन्त तेनायजन्त' इति श्रुतेः । शिष्टं पूर्ववत् । यत्र यस्मिन् स्वर्गे निमित्तभूते सति पूर्वे पूर्वतनाः साध्या देवाः साधनाश्छन्दोऽभिमानिनः। आदित्या अङ्गिरसश्च साध्या देवा उच्यन्ते। ‘छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्ग लोकमायन्नादित्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्'(ऐ. ब्रा. १. १६) इति ब्राह्मणम् । एते देवाः स्वर्गे सन्ति भवन्ति स्वर्गप्राप्ताः इत्यर्थः । यद्वा। यज्ञेन ज्ञानादियज्ञेन यज्ञं विष्णुमयजन्त पूजयन्ति । ते नाकं विष्णुलोकं महानुभावाः सचन्त संगच्छन्ते । यत्र पूर्वे साध्यादयो देवाः सन्ति तत्स्थानम्। 'अग्निनाग्निमयजन्त देवाः' (निरु. १२. ४१) इत्यादि निरुक्तमनुसंधेयम् ॥
 
 
Line ८८४ ⟶ ९०७:
भूमिम् । पर्जन्याः । जिन्वन्ति । दिवम् । जिन्वन्ति । अग्नयः ॥५१
 
“एतत् प्रसिद्धम् "उदकं “समानम् एकरूपमित्यर्थः । “अहभिः कैश्चिदहोभिः ग्रीष्मकालीनैः “उच्चैति उर्ध्वं गच्छति । तथा अहभिः “वर्षकालीनैरेव तदुदकम् “अव “च एति अवाङ्मुखं च गच्छति ॥ ‘चवायोगे प्रथमा ' इति प्रथमा विभक्तिर्न निहन्यते ॥ रश्मिनाड्यैव भूमिं प्राप्नोति । तदेवोच्यते । “पर्जन्याः प्रीणयितारो मेघाः “भूमिं “जिन्वन्ति उदकसंस्त्यायेन सस्याद्युत्पादनद्वारा भूमिष्ठान् प्रीणयन्ति । तथा “अग्नयः आहवनीयाद्याः स्वे हुते आहुत्या “दिवं द्युलोकस्थान् देवान् "जिन्वन्ति प्रीणयन्ति ।
 
 
सरस्वदेवताके पशौ ‘ दिव्यं सुपर्णम्' इति वपायाज्या। दिव्यं सुपर्णं वायसं बृहन्तं स वावृधे नर्यो योषणासु ' ( आश्व. श्रौ. ३. ८) इति सूत्रितत्वात् । अन्वारम्भणीयायां सरस्वद्यागे एषैव याज्या । सूत्रितं च -- दिव्यं सुपर्णं वायसं बृहन्तमा सवं सवितुर्यथा' ( आश्व. श्रौ २.८) इति ॥
 
दि॒व्यं सु॑प॒र्णं वा॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ दर्श॒तमोष॑धीनाम् ।
Line ८९६ ⟶ ९२३:
 
अभीपतः । वृष्टिऽभिः । तर्पयन्तम् । सरस्वन्तम् । अवसे । जोहवीमि ॥५२
 
“दिव्यं दिवि भवं “सुपर्णं शोभनगमनं "वायसं गमनशीलं “बृहन्तं महान्तम् “अपां “गर्भं वृष्ट्युदकानां गर्भवदुत्पादकम् । “ओषधीनाम् ओषधीः “दर्शतं दर्शनाय । दर्शयन्तमित्यर्थः। यद्वा । ओषधीनां गर्भं दर्शतमिति पृथग्विशेषणम् । किंच “अभीपतः आनुकूल्येन “वृष्टिभिस्तर्पयन्तं जगत्प्रीणयन्तम् । यद्वा । अभीपतोऽभिगमनवतः सलिलाधारांस्तटाकादींस्तर्पयन्तम् अथवा अभिगन्ताहम् । “सरस्वन्तम् उदकवन्तम् । सर इत्युदनाम । देवं सूर्यं वा “अवसे रक्षणाय “जोहवीमि पुनः पुनः आह्वयामि ॥ ॥ २३ ॥ ॥ २२ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्