"नारदपुराणम्- पूर्वार्धः/अध्यायः ४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३३:
 
बाहुष्वग्निस्तु विततः समानेन समीरितः ।।
रसान्वारु(?) दोषांश्च वर्तयन्नति चेष्टते ।। ४२-१०५ ।।
 
अपानप्राणयोर्मध्ये प्राणापानसमीहितः ।।
समन्वितस्त्वधिष्टानंसमन्वितस्त्वधिष्ठानं सम्यक् पचति पावकः ।। ४२-१०६ ।।
 
आस्पंहि(?) पायुपर्यंतमंते स्याद्गुदसंज्ञिते ।।
रेतस्तस्मात्प्रजायंते सर्वस्रोतांसि देहिनाम् ।। ४२-१०७ ।।
 
प्राणानां सन्निपाताश्च सन्निपातः प्रजायते ।।
ऊष्मा चाग्निरीतिचाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ।। ४२-१०८ ।।
 
अग्निवेगवहः प्राणो गुदांते प्रतिहन्यते ।।