"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७२:
[http://puranastudy.byethost14.com/pur_index26/vaayu1.htm वायुरुपरि टिप्पणी]
 
[https://commons.wikimedia.org/wiki/File:Dr._Fatah_Singh.jpg डा. फतहसिंहः] कथयति स्म यत् वैदिकवाङ्मये शब्दानां त्रिप्रकाराः सन्ति -- बहुवचनं, द्विवचनं एवं एकवचनम्। शब्दस्य यः एकवचनमस्ति, तत् दिव्यरूपमस्ति। अनेन प्रकारेण, अथर्ववेदे [[अथर्ववेदः/काण्डं ११/सूक्तम् ०६|११.६ सूक्ते]] प्राणस्य एकवचनस्य रूपस्य वर्णनमस्ति। अस्य प्राणस्य रूपं वायुरूपं दृश्यते। अस्मिन् सूक्ते स्तनयित्नु, विद्युत्, वर्षणादिशब्दाः सन्ति। वैदिकवाङ्मये एतेषां मूलं वायुरस्ति।
 
महाभारते [[महाभारतम्-12-शांतिपर्व-336|शान्तिपर्व ३२८.३८]] मध्ये यदा स्थूलदेहस्थिताः प्राणाः ब्रह्माण्डस्थितानां वायूनां रूपाणि धारयिष्यन्ति, तदा उदानादीनां प्राणानां ब्रह्माण्डे किं रूपं अस्ति, अस्य वर्णनमस्ति।
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्