"काठकसंहिता (विस्वरः)/स्थानकम् ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११६:
समुद्रे ते हृदयमप्स्वन्तस्सं त्वा विशन्त्वोषधीरुतापः ।
यज्ञस्य त्वा यज्ञपते सह सूक्तवाके नमोवाके विधेम ।।
स्वाहावभृथ निचुङ्कुण निचेरुरसि निचुङ्कुणोऽव नो देवैर्देवकृतमेनो यक्ष्यव मर्त्यैर्मर्त्यकृतमुरोरा नो देव रिषस्पाहि देवीराप एष वो गर्भस्तं वस्सुप्रीतं सुभृतमभार्षं देवेषु नस्सुकृतो ब्रूताभिब्रूताभिष्ठितो वरुणस्य पाशोऽवहतो वरुणस्य पाशोऽप्सु धौतस्य ते देव सोम नृभिस्स्तुतस्य यो भक्षो गोसनिर्योऽश्वसनिस्तस्य त उपहूत उपहूतस्य भक्षं कृणोमि प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशाय ।।
उदेत प्रजामायुर्वर्चो दधाना अध स्याम सुरभयो गृहेषु ।।
गायत्री छन्दाँस्यनु सँरभन्तामस्मान् राय उर्त यज्ञस्सचन्ताम् ।।
सुप्रीतश्शिशुर आविवेश । उन्नेतर्वस्योऽभ्युन्नया नः ॥ एधोऽस्येधिषीमहि समिदसि समेधिषीमहि तेजोऽसि तेजो मयि धेहि ।।।
अपो अद्यान्वचारिषं रसेन समगन्महि । पयस्वानग्न आगमं तं मा सँसृज वर्चसा ॥ सं माग्ने वर्चसा सृज प्रजया च धनेन च ।
विद्युर्मे अस्य देवा इन्द्रो विद्याद सहर्षिभिः ॥ १३ ।।
 
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ।।
अग्ने व्रतपते व्रतमालभे तत्ते प्रब्रवीमि तच्छकेयं तेनर्ध्यासम् ।।
अग्निर्होतोप तँ हुवे देवान् यज्ञियानिह यान् यजामहै ।
आ देवा यन्तु सुमनस्यमाना व्यन्तु देवा हविषो मे अस्य ।।
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवै जातवेदः ।।
इन्धानात्वा सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं ते ।।
अङ्गिरसो मास्य यज्ञस्य प्रथमानुवाकैरवन्तु ।। समिद्धो अग्निराहुतस्स्वाहाकृतः पिपर्तु नः ।। मनोऽसि प्राजापत्यं मनसा मा भूतेनाविश वागस्यैन्द्री सपत्नक्षयणी वाचामिन्द्रियेणाविश देवाः पितरः पितरो देवा योऽस्मि स सन्यजे तद्वः प्रब्रवीमि तस्य मे वित्त स्वं म इष्टमस्तु शुनँ शान्तँ स्वं कृतं वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु वसन्तस्याहं देवयज्ययोर्जस्वान् पयस्वान् भूयासं ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्मस्याहं देवयज्ययौजस्वॉस्तेजस्वान भूयासं वर्षाऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु वर्षाणामहं देवयज्यया पुष्टिमान् पशुमान् भूयासँ शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु शरदोऽहं देवयज्ययान्नवान् वर्चस्वान् भूयासँ हेमन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु हेमन्तस्याहं देवयज्यया सहस्वान् वीर्यावान् भूयासम् ॥ १४ ॥
 
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् ।।
श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।
इरज्यन्ता वसव्यस्य भूरेस्सहस्तमा सहसा वाजयन्ता ।।
या वाँ सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरागतम् ।।
ता योधिष्टमभि गा इन्द्र नूनमपस्स्वरुषसो अग्न ऊढाः ।।
दिशस्स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ।।
ता वामेषे रथानामिन्द्राग्नी हवामहे । पती तुरस्य राधसो विद्वाँसा गिर्वणस्तमा ।।
अश्रवँ हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ।
अधा सोमस्य प्रयती युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ।।
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ।।
आ वृत्रहणा वृत्रहभिश्शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् ।।
युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ।।
उग्रा विघनिना मृध इन्द्राग्री हवामहे । ता नो मृडात ईदृशे ।।
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ।।
गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी तद्वनेमहि ।।
गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ।।
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूषा वाजं सनोतु नः ॥
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ।
क्षेत्रस्य पतिना वयँ हितेनेव जयामसि । गामश्वं पोषयित्न्वा स नो मृडातीदृशे ।।
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्च्युतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्तु ॥ १५ ॥
 
अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यानि नाम ।
दमे दमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतमुच्चरण्यत् ।।
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा ।
दमे दमे सुष्टुत्या वावृधानानु वां जिह्वा घृतमाचरण्यत् ॥
अग्निर्मुखं प्रथमो देवतानाँ संगतानामुत्तमो विष्णुरासीत् ।
यजमानाय परिगृह्य देवान् दीक्षायेदं हविरागच्छतं नः ।।
इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।।
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ।।
इयं शुष्मेभिर्विसखा इवारुजत् सानु गिरीणां तविषेभिरूर्मिभिः ।
पारावतघ्नीमवसे सुवृक्तिभिस्सरस्वतीमाविवासेम धीतिभिः ।
जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार ।
घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान् पृत्सु साहन् ।
बृहस्पतिस्समजयद्वसूनि महो व्रजान् गोमतो देव एषः ।
अपः सिषासन् स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ।।
पावका नस्सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ।।
इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमँ सरस्वति जुषस्व ।
तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ।।
आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ।।
वृषभं चर्षणीनां विश्वरूपमदाभ्यम् । बृहस्पतिं वरेण्यम् ।।
अंदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघाँसति ।
बृहस्पते मा प्रणक्तस्य नो वधो निकर्म मन्युं दुरेवस्य शर्धतः ।।
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ।।
बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रम् ।।
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजाँसि सुक्रतू ।।
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ।
हिरण्यगर्भः ।।
यः प्राणतो निमिषतश्च राजा पतिर्विश्वस्य जगतो बभूव ।।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।।
अग्नीषोमा इमें सु मे शृणुतं वृषणा हवम् । प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ।।
युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।
युवँ सिन्धूंरभिशस्तेरवद्यादग्नीषोमा अमुञ्चतं गृभीतान् ॥
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।
अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥
वैश्वानरो न ऊतय आ प्रयातु परावतः । अग्निरुक्थेन वाहसा ।।
त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः ।
वैश्वानर त्वमस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि ।
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे ।।
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण ।।
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा औषधीराविवेश ।
वैश्वानरस्सहसा पृष्टो अग्निस्स नो दिवा स रिषः पातु नक्तम् ॥
अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीरम् ।।
वयं जयेम शतिनँ सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ।।
इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशँस मा न आयुः प्रमोषीः ।।
शतेन पाशैर्वरुणाभिधेहि मा ते मोच्यनृतवाङ् नृचक्षः ।।
आस्तां जल्म उदरँ स्रँसयित्वा कोश इवाबन्ध्रः परिकृत्यमानः ।।
धीरा त्वस्य महिना जनूँषि वि यस्तस्तम्भ रोदसी चिदुर्वी ।
प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ।। १६ ।।
 
॥ इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां ग्रहो नाम चतुर्थं स्थानकं संपूर्णम् ।।४।।