"ऋग्वेदः सूक्तं १०.५९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र तार्यायुः परतरंप्रतरं नवीय सथातारेवस्थातारेव करतुमतारथस्यक्रतुमता रथस्य
अध च्यवान उत्तवीत्यर्थं परातरं सु निरृतिर्जिहीताम् ॥१॥
अध चयवान उत तवीत्यर्थं परातरं सग़्म ॥
सामन नुसामन्नु राये निधिमन नवन्नंनिधिमन्न्वन्नं करामहे सु पुरुधश्रवांसिपुरुध श्रवांसि
ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीतामसु निरृतिर्जिहीताम् ॥२॥
अभी षवर्यःष्वर्यः पौंस्यैर्भवेम दयौर्नद्यौर्न भूमिं गिरयोनाज्रनगिरयो नाज्रान्
ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीतामसु निरृतिर्जिहीताम् ॥३॥
मो षु णः सोम मर्त्यवेमृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तमसूर्यमुच्चरन्तम्
द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्जिहीताम् ॥४॥
असुनीते मनो अस्मासु धारय जीवातवे सु परप्र तिरा नायुःन आयुः
रारन्धि नः सूर्यस्य सन्द्र्शिसंदृशि घर्तेनघृतेन तवन्तन्वंत्वं तन्वं वर्धयस्व ॥५॥
असुनीते पुनरस्मासु चक्षुः पुनः पराणमिहप्राणमिह नो धेहिभोगमधेहि भोगम्
ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥६॥
पुनर्नो असुं पर्थिवीपृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षमपुनरन्तरिक्षम्
पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यांपूषा पथ्यां या सवस्तिःस्वस्तिः ॥७॥
शं रोदसी सुबन्धवे यह्वी रतस्यऋतस्य मातरा ।
भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥८॥
अव दवकेद्वके अव तरिकात्रिका दिवश्चरन्ति भेषजा ।
क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥९॥
समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानःआवहदुशीनराण्या अनः
भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥१०॥
 
मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम ।
दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम ॥
असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः ।
रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व ॥
असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम ।
जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति ॥
 
पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम ।
पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः ॥
शं रोदसी सुबन्धवे यह्वी रतस्य मातरा ।
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत ॥
अव दवके अव तरिका दिवश्चरन्ति भेषजा ।
कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत ॥
 
समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः ।
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५९" इत्यस्माद् प्रतिप्राप्तम्