"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८३:
स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥
अस्य मन्त्रस्य सायणभाष्ये सहस्रपादस्य भाष्यं सहस्ररश्मिः कृतं अस्ति। अतएव, सहस्राक्षः भूत्वा स्वपापानां दर्शनं पर्याप्तं नास्ति। स्वज्योतिषा अन्येषां पापानां अपि अपनयनं अपेक्षितं अस्ति।
अपि च, अथर्ववेद [[अथर्ववेदः/काण्डं १५/सूक्तम् ०३|१५.३.१५]] अनुसारेण - अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः ।
य इदं विश्वं भुवनं जजान ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्