"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८:
| notes = वाजपेययागः
}}
<poem><span style="font-size: 14pt; line-height: 200%">वाजपेयः शरद्यवैश्यस्य १ उभयतः शुक्लपक्षौ बृहस्पतिसवेन यजेत २ ज्योतिष्टोमेन वा ३ द्वादश वा ४ पुरस्तादयुक्षु ज्योतिष्टोमः पार्ष्ठिकानीतरेषु ५ प्रतिलोमं पार्ष्ठिकान्युपरि ६ सर्वाग्निष्टोमैर्वा राजसूयसोमैः ७ प्रतिलोममुपरि ८ नानादीक्षाः परियज्ञाः कालभेदात् ९ सप्तदश दीक्षाः १० देव सवितरिति जुहोति यजत्यादिषु ११ सकृद्दीक्षारम्भे कर्मैकत्वात् १२ क्रयणवेद्यारम्भणप्रवर्ग्योत्सादनाऽग्निप्रणयनहविर्धानाऽग्नीषोमाणां सदाग्नीध्रधिष्ण्यनिवपनवसतीवरिग्रहणपरिहरणेषु च कर्मान्तरत्वा-त्प्राक्सुत्यायाः १३ सोमात्क्रीयमाणात्सहितं दक्षिणतः सीसेन परिस्रुतः क्रयणं केशवात् १४ तद्द्रव्याणां वा १५ पर्युह्यमाणेऽनुहरणम् १६ दक्षिणेन प्रवेश्य दक्षिणाग्नौ पक्त्वाऽपरेऽन्ते नेष्टा सुरां करोति १७ खरं कृत्वा नाराशंसस्थानेऽपरम् १८ दक्षिणतः सन्धिं करोति १९ यूपवेष्टनं सप्तदशभिर्वस्त्रैव्युद्ग्रन्थनं वा परिव्ययणकाले २० श्व वा सवनीयेषु २१ उत्कीर्णसमाग्रो गौधूमचषालः २२ सुत्यादौ हिरण्यस्रजोऽपिनह्य-न्तेऽधिकृता यजमानः पत्नी च सुत्यस्य तच्छब्दात् २३ सर्वत्राऽविशेषात् २४ एकधनप्रवेशनकाले सुरां नेष्टाऽपरेण प्रवेश्य खरे करोति सन्धिना पात्राण्याहृत्य पात्रे बालेन पुनाति २५ प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं पञ्च चैन्द्रान् २६ १ 14.1
 
ध्रुवसदमिति प्रतिमन्त्रम् अतिग्राह्यवद्धोमः १ सप्तदशाऽपरान् २ नेष्टा च तावतः सौरान् ३ व्यत्यासं ग्रहणम् ४ अक्षाऽनतिक्रमणं ग्रहाणाम् ५ उपर्युपर्यक्षमध्वर्युर्धारयत्यधोऽधो नेष्टा सम्पृचाविति ६ विपृचावित्याहरतः ७ हिरण्मयेन मधुग्रहं गृहीत्वा खरमध्ये सादयति ८ उक्थ्यादि ९ अतिरात्रपशूनुपाकृत्य वशापृश्निं मरुद्भ्य उज्जेषेभ्यः १० तदभावेऽपृश्निम् ११ प्राजापत्यांश्च सप्तदश श्यामतूपरान् बस्तान् १२ तद्गुणाभावे सर्वेषामेकदेशोऽपि १३ वाच उत्तममेके १४ माहेन्द्रा न्ते वशावपाप्रचरणम् १५ अवदानैश्च द्वैधं शृतैः १६ पूर्वेभ्यो देवतास्विष्टकृद्भ्यामवद्यत्युत्तराणि विशो ददाति १७ वामदेव्यग्रहान्ते प्राजापत्यानाम् १८ स्रुग्व्यूहना-न्प्राग्घविषा १९ यथान्यायं वोभयोः २० वशायाश्च २१ ऐकध्यं च श्रपणम् २२ अदानं च विशे २३ माध्यन्दिनीयैः सह नैवारश्चरुर्बार्हस्पत्यः सप्तदशशरावः २४ संख्यामुष्टिनिवृत्तिः सामान्यात् २५ न यजतिशब्दात् २६ सप्तदशसप्तदशशतानि ददाति गोवस्त्राजावीनाम् २७ सप्तदश वृषल्यो निष्ककण्ठ्यः २८ हस्तिवह्यकमहानसानाम् २९ जातेर्जातेश्चा सप्तदशगणपूरणात् ३० द्र व्येषु वा सप्तदशता सप्तदश सप्तदशानि ददातीति श्रुतेः ३१ २ 14.2
पङ्क्तिः २१:
इति कात्यायनसूत्रे चतुर्दशोऽध्यायः १४
 
</span></poem>