"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७०:
सहस्रशीर्षा -- कथितुं शक्यन्ते यत् अत्र शीर्षः साधारण शीर्षः नास्ति, अपितु यज्ञस्य शीर्षः अस्ति। सोमयागे प्रवर्ग्यकृत्ये द्वादशशीर्षाणां निर्माणं करणीयमस्ति([https://puranastudy.webnode.com/prabhaakara-praagvamsha/pravarg1/ प्रवर्ग्योपरि टिप्पणी] पठनीयः)। या प्रजाः अस्ति, तस्याः शिरोभवनम्, प्रवरणम्, तस्यां रेतः सिञ्चनम्। ये द्वादशशीर्षाः भवन्ति, तेषां प्रयोजनं तैत्तिरीयारण्यके [[तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ५|५.१२.१]] कथितमस्ति। अनुमानमस्ति यत् सहस्रसंख्या सामवेदस्य, शतसंख्या यजुर्वेदस्य एवं दशसंख्या ऋग्वेदस्य प्रतीकमस्ति। शौनकीयअथर्ववेद [[अथर्ववेदः/काण्डं ४/सूक्तम् ०६|४.६.१]] अनुसारेण - ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । स सोमं प्रथमः पपौ स चकारारसं विषम् ॥ अतएव, दशशीर्षावस्थायां विषस्य अरसकरणं भवति। शतशीर्षावस्थायां ये प्राणाः रौद्राः सन्ति, तेषां शमनं भवति (शतरुद्रीयं)। ऋग्वेद ८.७८.१ अनुसारेण - पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर। शता च शूर गोनाम्॥ [[ऋग्वेदः सूक्तं ८.७८|८.०७८.०१]]। पुरोडाशः मस्तिष्कस्य प्रतीकं भवति। अत्र अन्धसः रूपान्तरणं सहस्रप्रकारस्य पुरोडाशे कथितं अस्ति।
 
सहस्राक्ष विषये, अथर्ववेदे [[अथर्ववेदः/काण्डं /सूक्तम् २०|४.२०.८]] कथनमस्ति - तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्।
तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥
आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्