"पृष्ठम्:मृच्छकटिकम्.pdf/४१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{c|(प्रविश्य )}} {{gap}}'''विदूषकः'''-ही ही भोः, पदोसमंदमार... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{c|(प्रविश्य )}}
{{c|(प्रविश्य )}}


{{gap}}'''विदूषकः'''-ही ही भोः, पदोसमंदमारुदेण पशुबंधोवणीदस्स
{{gap}}'''विदूषकः'''- ही ही भोः, पदोसमंदमारुदेण पशुबंधोवणीदस्स
विअ छागलस्स हिअर्ज, फुरफुराअदि पदीवो । ( उपसल्य रदनिको
विअ छागलस्स हिअरअं, फुरफुराअदि पदीवो । ( उपसृत्य रदनिकां
दृष्ट्वा ) भो रदणिए ! [ आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुधन्धोपनी-
दृष्ट्वा ) भो रदणिए ! [ आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनी-
तस्यैव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके ! ]
तस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके ! ]


{{gap}}'''शकारः'''---भावे भावे ! मणुश्शे मणुश्शे । [भाव भाव ! मनुष्यो
{{gap}}'''शकारः'''भावे भावे ! मणुश्शे मणुश्शे । [भाव भाव ! मनुष्यो
मनुष्यः । ]
मनुष्यः । ]


{{gap}}'''विदूषकः'''--जुत्तं पणेदं, सरिस एणेदं, जं अज्जचारुदत्तस्स दलिद्द-
{{gap}}'''विदूषकः'''जुत्तं पणेदं, सरिसं ण्णेदं, जं अज्जचारुदत्तस्स दलिद्द-
दाए संपदं परपुरिसा गेहूं पवेसिअंति। [युक्तं नेदम् , सदृशं नेदम् , यदा-
दाए संपदं परपुरिसा गेहूं पवेसिअंति। [युक्तं नेदम् , सदृशं नेदम् , यदा-
र्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहूं प्रविशन्ति । ]
र्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति । ]
रदनिकाअञ्ज मित्तेअ ! पेक्ख में परिहवं । [ आर्य मैत्रेय !
प्रेक्षस्व में परिभवम् ।]


{{gap}}'''रदनिका''' — अज्ज मित्तेअ ! पेक्ख में परिहवं । [ आर्य मैत्रेय !
{{gap}}'''विदुषक'''-किं तव परिहवो आद् अम्हाणं ।। { किं तव
प्रेक्षस्व मे परिभवम् ।]

{{gap}}'''विदुषक'''किं तव परिहवो आदु अम्हाणं ।। { किं तव
परिभवः अथवाऽस्माकम् ?।]
परिभवः अथवाऽस्माकम् ?।]


{{gap}}'''रदनिका'''—णं तुम्हाणे जेव्व । [ ननु 'युष्माकमेव ।]
{{gap}}'''रदनिका''' णं तुम्हाणं जेव्व । [ ननु युष्माकमेव ।]


{{gap}}'''विदूषकः''' किं एसो बलकारो ? । [ किमेष बलात्कारः १ ।
{{gap}}'''विदूषकः''' किं एसो बलकारो ? । [ किमेष बलात्कारः १ ।


{{gap}}'''रदनिका'''-अध । [ अथ किम् ।
{{gap}}'''रदनिका'''- अध इं । [ अथ किम् ।


{{gap}}'''विदूषकः'''-सच्चे । [ सत्यम् ।]
{{gap}}'''विदूषकः'''- सच्चं । [ सत्यम् ।]


{{gap}}'''रदनिका'''-सचे । [ सत्यम् ।
{{gap}}'''रदनिका'''- सच्चं । [ सत्यम् ।


{{gap}}'''विदषकः'''---( सक्रोधं दण्डकाष्ठमुद्यम्य ) मा दाव । भो, सके गेहे
{{gap}}'''विदषकः'''- ( सक्रोधं दण्डकाष्ठमुद्यम्य ) मा दाव । भो, सके गेहे
कुकुरो वि दाव चंडो भोदि, किं उण अहं बम्हणः । ता एदिणा
कुकुरो वि दाव चंडो भोदि, किं उण अहं बम्हणॊ । ता एदिणा


{{rule}}
{{rule}}
‘छलि' इति पाठेऽपि शरो दध्र उपरिभागः ॥ इयमिति ॥ ४३ ।। ‘ही ही भो’
‘छलि' इति पाठेऽपि शरो दध्र उपरिभागः ॥ इयमिति ॥ ४३ ।। ‘ही ही भो’
अति परितोषे । पशुबन्धोपनीतस्यैव छालस्य हृदयं फुरफुरायति अर्थ प्रकम्प
अति परितोषे । पशुबन्धोपनीतस्यॆव छागलस्य हृदयं फुरफुरायति अत्यर्थ प्रकम्पते
प्रदीपः ॥ जुतं ऐदै नः काकीस्वर नैदम् । संपदं सांप्रतम् ॥ किं एसो । के
प्रदीपः ॥ जुत्तं ण्णॆदं। नः काकौसदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो । किं
अने। किमेष बलात्कारः।मी तावत् । खकीयगृहसमीपे कुरोऽपि पलीयान्भवति।
प्रश्ने। किमेष बलात्कारः? ।मा तावत् । स्वकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति।
सो ततः । एवेनामाइशमनभागप्रेयवक्रेण दुष्कान दुष्टस्येच; ऋतद्वेषस्य वैरियो
ता ततः । एतॆनास्मादृशजनभागधॆयवक्त्रॆण दण्डकाष्ठॆन दुष्टस्येच; ऋतद्वेषस्य वैरिणॊ
मृ ३
मृ ३
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/४१" इत्यस्माद् प्रतिप्राप्तम्