"पृष्ठम्:मृच्छकटिकम्.pdf/४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २३: पङ्क्तिः २३:
{{gap}}'''विदूषकः'''— किं एसो बलकारो ? । [ किमेष बलात्कारः १ ।
{{gap}}'''विदूषकः'''— किं एसो बलकारो ? । [ किमेष बलात्कारः १ ।


{{gap}}'''रदनिका'''— अध इं । [ अथ किम् ।
{{gap}}'''रदनिका'''— अध इं । [ अथ किम् ।]


{{gap}}'''विदूषकः'''— सच्चं । [ सत्यम् ।]
{{gap}}'''विदूषकः'''— सच्चं । [ सत्यम् ।]
पङ्क्तिः ३७: पङ्क्तिः ३७:
प्रदीपः ॥ जुत्तं ण्णॆदं। नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो । किं
प्रदीपः ॥ जुत्तं ण्णॆदं। नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो । किं
प्रश्ने। किमेष बलात्कारः? । ॥ मा तावत् । स्वकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति।
प्रश्ने। किमेष बलात्कारः? । ॥ मा तावत् । स्वकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति।
ता ततः । एतॆनास्मादृशजनभागधॆयवक्त्रॆण दण्डकाष्ठॆन दुष्टस्येच; ऋतद्वेषस्य वैरिणॊ
ता ततः । एतॆनास्मादृशजनभागधॆयवक्त्रॆण दण्डकाष्ठॆन दुष्टस्येच; ऋतद्वेषस्य वैरिणॊ

मृ ३
मृ ३
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/४१" इत्यस्माद् प्रतिप्राप्तम्