"ऋग्वेदः सूक्तं १०.६०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
आ जनं तवेषसन्द्र्शं माहीनानामुपस्तुतम |
अगन्मबिभ्रतो नमः ||
असमातिं नितोशनं तवेषं निययिनं रथम |
भजेरथस्य सत्पतिम ||
यो जनान महिषानिवातितस्थौ पवीरवान |
उतापवीरवान्युधा ||
 
यस्येक्ष्वाकुरुप वरते रेवान मराय्येधते |
दिवीवपञ्च कर्ष्टयः ||
इन्द्र कषत्रासमातिषु रथप्रोष्ठेषु धारय |
दिवीवसूर्यं दर्शे ||
अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता |
पणीन नयक्रमीरभि विश्वान राजन्नराधसः ||
 
अयं मातायं पितायं जीवातुरागमत |
इदं तवप्रसर्पणं सुबन्धवेहि निरिहि ||
यथा युगं वरत्रया नह्यन्ति धरुणाय कम |
एवादाधार ते मनो जीवातवे न मर्त्यवे.अथो अरिष्टतातये ||
यथेयं पर्थिवी मही दाधारेमान वनस्पतीन |
एवादाधार ते मनो जीवातवे न मर्त्यवे.अथो अरिष्टतातये ||
 
यमादहं वैवस्वतात सुबन्धोर्मन आभरम |
जीवातवेन मर्त्यवे.अथो अरिष्टतातये ||
नयग वातो.अव वाति नयक तपति सूर्यः |
नीचीनमघ्न्यादुहे नयग भवतु ते रपः ||
अयं मे हस्तो भगवानयं मे भगवत्तरः |
अयं मेविश्वभेषजो.अयं शिवाभिमर्शनः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६०" इत्यस्माद् प्रतिप्राप्तम्