"अग्निपुराणम्/अध्यायः ४१" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः २:
 
===शिलादिन्यासविधानम्===
<poem><fontspan sizestyle="4.9font-size: 14pt; line-height: 200%">
भगवानुवाच
पादप्रतिष्ठां वक्ष्यामि शिलाविन्यासलक्षणम्।
अग्रतो मण्डपः कार्य्यः कुण्डानान्तु चतुष्टयम् ।। १ ।।
 
कुम्भन्यासेष्टकान्यासौ द्वारस्तम्भोच्छयं शुभम्।
पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे ।। २ ।।
 
इष्टकाश्च सुवक्कः स्युर्द्वादशाङ्गुलसम्मिताः।
सुविस्तारत्रिभागेन वैपुल्येन समन्विताः ।। ३ ।।
 
करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये ।
नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान् ।। ४ ।।
 
अद्भिः पञ्चकषायेण सर्व्वौषधिजलेन च।
गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः ।। ५ ।।
 
हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्च्चितैः।
आपो हिष्ठेति तिसृभिः शन्नो देवीति चाप्यथ ।। ६ ।।
 
तरत समन्दीरिति च पावमानीभिरेव च।
उदुत्तमं वरुणमिति कयानश्च तथैव च ।। ७ ।।
 
वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि।
श्रीसूक्तेन च तथा शिलाः संस्थाप्य संघटाः ।। ८ ।।
 
शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्च्चयेत्।
जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः ।। ९ ।।
 
आधारावाज्यभागौ तु प्रणवेनैव कारयेत्।
अष्टाहुतीस्तथाष्टान्तैराज्यं व्याहृतिभिः क्रमात् ।। १० ।।
Line ३६ ⟶ २७:
लोकेशानामग्नये वै सोमायावग्रहेषु च ।
पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः ।। ११ ।।
 
प्रायश्चित्तं ततः पूर्णां मूर्त्तिमांसघृतांस्तिलान्।
वेदाद्यैर्द्वादशान्तेन कुम्भेषु च पृथक् पृथक् ।। १२ ।।
 
प्राङमुखस्तु गुरुः कुर्य्यादष्टदिक्षु विलिप्य च।
मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात् ।। १३ ।।
 
पद्मं चैव महापद्मं मकरं कच्छपं तथा।
कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीम् ।। १४ ।।
 
कुम्भान्न चालयेत्तेषु न्यसेदष्टेष्टकाः क्रमात्।
ईशानान्ताश्च पूर्व्वादाविष्टकां प्रथमं न्यसेत् ।। १५ ।।
 
शक्तयो विमलाद्यास्तु इष्टकानान्तुक देवताः।
न्यसनीया यथायोगं मध्ये न्यस्या त्वनुग्रहा ।। १६ ।।
 
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम् ।। १७ ।।
 
मन्त्रेणानेन विन्यस्य इष्टका देशिकोत्तमः।
गर्भाधानं ततः कुर्य्यान्मध्यस्थाने समाहितः ।। १८ ।।
 
कुम्भोपरिष्टाद्देवेशं पद्मिनीं न्यस्य देवताम्।
मृत्तिकाश्चैव पुष्पाणि धातवो रत्नमेव च ।। १९ ।।
 
लौहानि दिक्‌पतेरस्त्रं यदेद्दैं गर्भभाजने।
द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छये ।। २० ।।
 
पद्माकारे ताम्रमये बाजने पृथिवीं यजेत्।
एकान्ते सर्वभूतेशे पर्वतासनमण्डिते ।। २१ ।।
 
समुद्रपरिवारे त्वं देवि गर्भं समाश्रय।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ।। २२ ।।
 
जये भार्गवदायादे प्रजानां विजयावहे।
पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व माम् ।। २३ ।।
 
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम।
सर्ववीजसमायुक्ते सर्वरत्नौषधीवृते ।। २४ ।।
 
जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह।
प्रजापतिसुते देवि चतुरस्रे महीयसि ।। २५ ।।
 
सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यताम्।
पूजिते परमाश्चर्य्ये गन्धमाल्यैरलङ्कृते ।। २६ ।।
 
भवभूतिकरी देवि गृहे भार्गवि रम्यताम्।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।। २७ ।।
 
मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव।
एवमुत्क्वा ततः खातं गोमूत्रेण तु सेचयेत् ।। २८ ।।
 
कृत्वा निधापयेद्‌गर्भं गर्भाधानं भवेन्निशि।
गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनम् ।। २९ ।।
 
गर्भं न्यस्येष्ठका न्यस्य ततो गर्भं प्रपूरयेत्।
पीठबन्धमतः कुर्य्यान्मितप्रासादमानत।। ३० ।।
 
पीठोत्तमञ्चोच्धयेण प्रासादस्यार्द्धविस्तरात्।
पादहीनं मध्यमं स्यात् पनिष्ठं चोत्तमार्द्धतः ।। ३१ ।।
 
पीठबन्धोपरिष्टातु पुनर्यजत्।
पादप्परतिष्ठकारी तु निष्पापो दिवि मोदते।। ३२ ।।
 
देवागारं करोमीति मनसा यस्तु चिन्तयेत्।
तस्य कायगतं पापं तदह्रा हि प्रणश्यति ।। ३३ ।।
 
कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु।
अष्टेष्टकसमायुक्तं यः कुर्य्याहेवतालयम् ।। ३४ ।।
 
न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित्।
अनेनैवानुमेयं हि फलं प्रासादविस्तरात् ।। ३५ ।।
 
ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत्।
विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत् ।।
Line ११५ ⟶ ८१:
इत्यागदिमहापुराणे आग्नेये पातालयोगकथनं नाम एकचत्वारिंशोऽध्यायः।
 
</fontspan></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_४१" इत्यस्माद् प्रतिप्राप्तम्