"नारदपुराणम्- पूर्वार्धः/अध्यायः ९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
<poem><span style="font-size: 14pt; line-height: 200%"> सनत्कुमार उवाच ।।
 
<poem><span style="font-size: 14pt; line-height: 200%">
सनत्कुमार उवाच ।।
अथातो विप्र नित्यानां प्रयोगादिसमन्वितम् ।।
पटलं तेऽभिधास्यामि नित्याभ्यर्चनदीपकम् ।। ९०-१।।१ ।।
 
ललितायास्त्रिभिवर्णैः सकलार्थोऽभिधीयते ।।
शेषेण देवीरूपेण तेन स्यादिदमीरितम् ।। ९०-२।।२ ।।
 
अशेषतो जगत्कृत्स्नं हृल्लेखात्मकमुच्यते ।।
तस्याश्चार्थस्तु कथितः सर्वतंत्रेषु गोपितः ।। ९०-३।।३ ।।
 
व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ।।
तयोर्विमर्श ईकारो बिंदुना तन्निफालनम् ।। ९०-४।।४ ।।
 
पिंडकर्तरि बीजाख्या मन्त्रा मालाभिधाः क्रमात् ।।
एकार्णवन्तो द्व्यर्णाश्च त्रिदिङ्मुखार्णकाः ।। ९०-५।।५ ।।
 
वृत्तिजार्णांल्लिखेदंकैर्व्यत्यस्तक्रमयोगतः ।।
तैर्भेदयो जनं कुर्यात्संदर्भाणामशेषतः ।। ९०-६।।६ ।।
 
देव्यात्मकं समुदयं विश्रांतिं च शिवात्मकम् ।।
उभयात्मकमप्यात्मस्वरूपं तैश्च भावयेत् ।। ९०-७।।७ ।।
 
कालेनान्यञ्च दुःखार्त्तिवासनानाशनो ध्रुवम् ।।
पराहंतामयं सर्वस्वरूपं चात्मविग्रहम् ।। ९०-८।।८ ।।
 
सदात्मकं स्फुरताख्यमरोषोपाधिवर्जितम् ।।
प्रकाशरूपमात्मत्वे वस्तु तद्भासते परम् ।। ९०-९।।९ ।।
 
यत एवमतो लोके नास्त्यमंत्रं यदक्षरम् ।।
यद्विद्येति समाख्यातं सर्वथा सर्वतः सदा ।। ९०-१०।।१० ।।
 
वासरेषु तु तेष्वेवं सर्वापत्तारकं भवेत् ।।
तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम् ।। ९०-११।।११ ।।
 
गौडी पैष्टी तथा माध्वीत्येवं तत्त्रिविधं स्मृतम् ।।
गतुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत् ।। ९०-१२।।१२ ।।
 
घटे काचमये तस्मिन् धातकीसुमनोरजः ।।
खात्वा भूमौ संध्ययोस्तु करैः संक्षोभ्य भूयसा ।। ९०-१३।।१३ ।।
 
मासमात्रे गते तस्मिन्निमग्ने रजसि द्रुतम् ।।
संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः ।। ९०-१४।।१४ ।।
 
एवं मधुसमायोगान्माध्वी पैष्टीं श्रृणु प्रिय ।।
अध्यर्द्धद्विगुणे तोये श्रपयेत्तंदुलं शनैः ।। ९०-१५।।१५ ।।
 
दिनत्रयोषिते तस्मिन्धात्र्यंकुररजः क्षिपेत् ।।
दिनमेकं धृते वाते निवाते स्थापयेत्ततः ।। ९०-१६।।१६ ।।
 
उदकैर्लिलितं पश्चाद्गलितं पैष्टिकं मधु ।।
वृक्षजं फलजं चेति द्विविधं क्रियते मधु ।। ९०-१७।।१७ ।।
 
तन्निर्माणं श्रृणुष्वाद्य यदास्वादान्मनोलयः ।।
मृद्वीकांवाथ खर्जूरफलं पुष्पमथापि वा ।। ९०-१८।।१८ ।।
 
मधूकस्यांभसि क्षिप्त्वा शतृमर्द्धावशेषितम् ।।
प्राक्सृतासवलेशेन मिलितं दिवसद्वयात् ।। ९०-१९।।१९ ।।
 
गालितं स्वादु पूजार्हं मनोलयकरं शुभम् ।।
वार्क्षं तु नालिकेरं स्याद्धिंतालस्याथ तालतः ।। ९०-२०।।२० ।।
 
फलकांडात्स्नुतं दुग्धं नीतं सद्यो रसावहम् ।।
नालिके रफलांतस्थसलिले शशिना युते ।। ९०-२१।।२१ ।।
 
अर्द्धपूगफलोत्थं तु रमं संक्षिप्य तापयेत् ।।
आतपे सद्य एवैतदासवं देवताप्रियाम् ।। ९०-२२।।२२ ।।
 
आसवैरेभिरुदितैरर्ध्यं देव्यै निवेदयेत् ।।
देवैः कृत्वा ततः सद्यो दद्यात्तत्सिद्धये द्वयम् ।। ९०-२३।।२३ ।।
 
साधको नियताहारः समाधिस्थः पिबेत्सदा ।।
न कदाचित्पिबोत्सिद्धो देव्यर्थमनिवेदितम् ।। ९०-२४।।२४ ।।
 
पानं च तावत्कुर्वीत यावता स्यान्मनोलयः ।।
ततः करोति चेत्सद्यः पातकी भवति ध्रुवम् ।। ९०-२५।।२५ ।।
 
देवतागुरुशिष्टान्यं पिबन्नासवमाशया ।।
पातकी राजदंड्यश्च रिक्थोपासक एव ।। ९०-२६।।२६ ।।
 
साध्यसाधकयोरेतत्काम्य एव समीरितम् ।।
सिद्धस्य सर्वदा प्रोक्तं यतोऽसौ तन्मयो भवेत् ।। ९०-२७।।२७ ।।
 
पूजयेत्प्रोक्तरूपस्तु प्रोक्तरूपाश्च ताः क्रमात् ।।
उपचारैरासवैश्च मत्स्यैर्मांसैस्तु संस्कृतैः ।। ९०-२८।।२८ ।।
 
अथ काम्यार्चनं वक्ष्ये प्रयोगांश्चापि नारद ।।
येषामाचरणात्सिद्धिं साधको लभते ध्रुवम् ।। ९०-२९।।२९ ।।
 
चैत्रे दमनकैरर्चेत्पूर्णायां मदनोत्सवम् ।।
वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः ।। ९०-३०।।३० ।।
 
ज्यैष्ठ्यां फलैर्यजेंद्देवीं कदलीपनसाम्नजैः ।।
आषाढ्यां चन्दनैरेलाजातीकंकोलकुंकुमैः ।। ९०-३१।।३१ ।।
 
श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रकैः ।।
प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः ।। ९०-३२।।३२ ।।
 
आश्वायुज्यां कन्यकार्चा भूषावस्त्रधनादिभिः ।।
कार्तिक्यां कुंकुमैश्चैव निशि दीपगणैरपि ।। ९०-३३।।३३ ।।
 
सचंद्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः ।।
पौष्यां सशर्करगुडैर्गवां दुग्धैः समर्चयेत् ।। ९०-३४।।३४ ।।
 
स्वर्णरौप्यैः पंकजैस्तु माघ्यां सौगन्धिकादिभिः ।।
फाल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगंधिभिः ।। ९०-३५।।३५ ।।
 
पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि ।।
सिद्धद्रव्यैश्च सप्ताहात्खेचरीमेलनं भवेत् ।। ९०-३६।।३६ ।।
 
अरण्ये वटमूले वा कुंजे वा धरणीभृताम् ।।
कदम्बगजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत् ।। ९०-३७।।३७ ।।
 
मासेन सिद्धा यक्षिण्यः प्रत्यक्षा वांछितप्रदाः ।।
केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे ।। ९०-३८।।३८ ।।
 
आज्ञामभीष्टां कुर्वन्ति रणे मायां महाद्भुताम् ।।
वसूनि मालां भूषां च दद्युरस्येहयानिशम् ।। ९०-३९।।३९ ।।
 
पीठमृक्षद्रुमैः कृत्वा तत्र देवीं यजेन्निशि ।।
शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम् ।। ९०-४०।।४० ।।
 
श्यशानदेशे विप्रेंद्र सिद्ध्यंत्यस्य पिशाचकाः ।।
अश्मपातप्रहाराद्यैर्जीयादाभिर्द्विषश्चिरम् ।। ९०-४१।।४१ ।।
 
निर्जने विपिने रात्रौ मासमात्रं तु निर्भयः ।।
यजेद्देवीं चक्रगतां सिद्धद्रव्यसमन्विताम् ।। ९०-४२।।४२ ।।
 
मालतीजातपुन्नागकेतकीमरुभिः क्रमात् ।।
तेन सिद्ध्यंति वेतालास्तानारुह्येच्छया चरेत् ।। ९०-४३।।४३ ।।
 
श्मशाने चंडिकागेहे निर्जने विपिनेऽपि वा ।।
मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः ।। ९०-४४।।४४ ।।
 
कृष्णचक्रेऽतिकृष्णां तामतिक्रुद्धाशयो यजेत् ।।
साध्य योनिं तदग्रे तु बलिं छिंदन्निवेदयेत् ।। ९०-४५।।४५ ।।
 
सिद्धद्रव्यसमेतं तु मासात्तद्भाललोचनात् ।।
जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत् ।। ९०-४६।।४६ ।।
 
विश्वसंहारसंतुष्टाः पुनरेत्य निजेच्छया ।।
देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः ।। ९०-४७।।४७ ।।
 
रक्तभूषांबरालेपमालाभूषितविग्रहाः ।।
उद्याने निर्जने देवीं चक्रे संचिंत्य पूजयेत् ।। ९०-४८।।४८ ।।
 
कह्लारचंपकाशोकपाटलाशतपत्रकैः ।।
सिद्धद्रव्यसमोपेतैर्मायाः सिद्ध्यंति मासतः ।। ९०-४९।।४९ ।।
 
यासां प्रसादलाभेन कामरूपो भवेन्नरः ।।
याभिर्विश्वजयी विश्वचारी विश्वविनोदवान् ।। ९०-५०।।५० ।।
 
षडाधाराब्जमध्ये तु चक्रं संछित्य पूजयेत् ।।
चंद्रचंदनकस्तूरीमृगनाभिमहोदयैः ।। ९०-५१।।५१ ।।
 
त्रिकालज्ञो भवेद्देवीं तेषु सम्यग्विचिंतयेत् ।।
पूर्णप्रतीतौ भव्यानि विकलेऽभव्यमीरितम् ।। ९०-५२।।५२ ।।
 
देवीं चक्रेण सहितां स्मरेद्भक्तियुतो नरः ।।
विवेका विभवा विश्वा वितता च प्रकीर्तिता ।। ९०-५३।।५३ ।।
 
कामिनी खेचरी गर्वा पुराणा परमेश्वरी ।।
गौरी शिवा ह्यमेया च विमला विजया परा ।। ९०-५४।।५४ ।।
 
पवित्रा पीडनी विद्या विश्वेशी शिववल्लभा ।।
अशेषरूपा स्वानंदांबुजाक्षी चाप्यनिंदिता ।। ९०-५५।।५५ ।।
 
वरदा वाक्यदा वाणी विविधा वेदविग्रहा ।।
विद्या वागीश्वरी सत्या संयता च सरस्वती ।। ९०-५६।।५६ ।।
 
निर्मलानन्दरूपा च ह्यमृता मानदा तथा ।।
पूषा चैव तथा तुष्टिः पुष्टिश्चापि रतिर्धृतिः ।। ९०-५७।।५७ ।।
 
शाशिनी चंद्रिका कांतिर्ज्योत्स्ना श्रीः प्रीतिरंगदा ।।
देवीनामानि चैतानि चुलुके सलिले स्मरन् ।। ९०-५८।।५८ ।।
 
मातृकासहितां विग्नां त्रिरावृत्त्यामृतात्मिकाम् ।।
ताडीं सारस्वतीं जिह्वां दीपाकारां स्मरन्पिबेत् ।। ९०-५९।।५९ ।।
 
अब्दाञ्चतुर्विधं तस्य पांडित्यं भुवि जायते ।।
एवं नित्यमुषः काले यः कुर्याच्छुद्धमानसः ।। ९०-६०।।६० ।।
 
स योगी ब्रह्मविज्ञानी शिवयोगी तथात्मवित् ।।
अनुग्रहोक्तचक्रस्थां देवीं ताभिर्वृतास्मरेत् ।। ९०-६१।।६१ ।।
 
चंपकेंदीवरैर्मासादारोग्यमुपजायते ।।
ज्वरभूतग्रहोन्मादशीतकाकामलाक्षिहृत् ।। ९०-६२।।६२ ।।
 
दंतकर्णज्वरशिरः शूलगुल्मादि कुक्षिजाः ।।
व्रणप्रमेहच्छर्द्यर्शोग्रहण्यामत्रिदोषजाः ।। ९०-६३।।६३ ।।
 
सर्वे तथा शमं यांति पूजया परमेश्वरी ।।
द्रव्यं चक्रस्य निर्माणे काश्मीरं समुदी रितम् ।। ९०-६४।।६४ ।।
 
सिंदूरं गैरिकं लाक्षा दरदं चंदनद्वयम् ।।
बिलद्वारे लिखेत्त्र्यस्रं षोडशत्र्यस्रसंयुतम् ।। ९०-६५।।६५ ।।
 
दरदेनास्य मध्यस्थां पूजयेत्परमेश्वरीम् ।।
ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुगंधिभिः ।। ९०-६६।।६६ ।।
 
कुसुमैर्मासमात्रेण नागकन्यासमन्वितम् ।।
पातालादिषु लोकेषु रमयत्यनिशं चिरम् ।। ९०-६७।।६७ ।।
यक्षराक्षसगंधर्वसिद्धविद्याधरांगनाः ।। पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा ।।६८ ।।
 
यक्षराक्षसगंधर्वसिद्धविद्याधरांगनाः ।।
पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा ।। ९०-६८ ।।
 
सिद्ध्यंति पूजनात्तत्र तथा तत्प्रोक्तकालतः ।।
किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये ।। ९०-६९।।६९ ।।
 
रक्तोत्पलैरश्वसिद्धौ कुमुदैश्चरसिद्धये ।।
उत्पलैरुष्ट्रसंसिद्ध्यै तगरैः पशुसिद्धये ।। ९०-७०।।७० ।।
 
जंबीरैर्महिषावाप्त्यै लकुचैरजसिद्धये ।।
दाडिमैर्निधिसंसिद्ध्यै मधुकैर्गानसिद्धये ।। ९०-७१।।७१ ।।
 
बकुलैरंगनासिद्ध्यै कह्लारैः पुत्रसिद्धये ।।
शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये ।। ९०-७२।।७२ ।।
 
सौरभाढ्यैः प्रसूनैस्तु नित्यं सौभाग्यसिद्धये ।।
पूजयेन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा ।। ९०-७३।।७३ ।।
 
यावत्फलावाप्तिकांक्षी शर्कराघृतपायसैः ।।
सचक्रपरिवारां तां देवीं सलिलमध्यगाम् ।। ९०-७४।।७४ ।।
 
तर्प्पयेत्कुसुमैः सार्ध्यैः सर्वोपद्रवशान्तये ।।
घृतैः पूर्णायुषः सिद्ध्यै क्षौद्द्रैः सौभाग्यसिद्धये ।। ९०-७५।।७५ ।।
 
दुग्धैरारोग्यसंसिद्ध्यै त्रिभिरैश्वर्यसिद्धये ।।
नालिकेरोदकैः प्रीत्यै हिमतोयैर्नृपाप्तये ।।
सर्वार्थसिद्धय तौर्यैरभिषिंचेन्महेश्वरीम् ।। ९०-७६।।७६ ।।
 
पूगोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम् ।।
निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः ।। ९०-७७।।७७ ।।
 
पूर्णासु नियत्तं देवीं कन्यकायां समर्चयन् ।।
कृत्याः परेरिता मंत्रा विमुखांस्तान् ग्रसंति वै ।। ९०-७८।।७८ ।।
 
लिंगत्रयमयीं देवीं चक्रस्थाभिश्च शक्तिभिः ।।
पूजयन्निष्टमखिलं लभतेऽत्र परत्र च ।। ९०-७९।।७९ ।।
 
शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः ।।
पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते ।। ९०-८०।।८० ।।
 
तथा रत्नैश्च नवभिर्मासं तु यदि पूजयेत् ।।
विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा ।। ९०-८१।।८१ ।।
 
अंशुकैरर्चयेद्देवीं मासमात्रं सुगंधिभिः ।।
मुच्यते पापकृत्यादिदुःखौघैरितरैरपि ।। ९०-८२।।८२ ।।
 
देवीरूपं स्वमात्मानं चक्रं शक्तीः समंततः ।।
भावयन्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत् ।। ९०-८३।।८३ ।।
 
षोडशानां तु नित्यानां प्रत्येक तिथयः क्रमात् ।।
तत्तित्तिथौ तद्भजनं जपहोमादिकं चरेत् ।। ९०-८४।।८४ ।।
 
घृतं च शर्करा दुग्धमपूपं कदलीपलम् ।।
क्षौद्रं गुडं नालिकेरफलं लाजा तिलं दधि ।। ९०-८५।।८५ ।।
 
पृथुकं चणकं मुद्गपायसं च निवेदयेत् ।।
कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम् ।। ९०-८६।।८६ ।।
 
आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा ।।
निवेदयेञ्च जुहुयाद्वह्नौ दद्यान्नृणामपि ।। ९०-८७।।८७ ।।
 
तत्तद्विद्याक्षरप्रोक्तमौषधं तत्प्रमाणतः ।।
संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत् ।। ९०-८८।।८८ ।।
 
रविवारेऽरुणांभोजैः कुमुदैः सोमवारके ।।
भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः ।। ९०-८९।।८९ ।।
 
गुरुवारे सुकह्लारैः शुक्रवारे सितांबुजैः ।।
नीलोत्पलैर्मंदवारे पूजयेदिष्टमादरात् ।। ९०-९०।।९० ।।
 
निवेदयेत्क्रमात्तेषु रविवारादिषु क्रमात् ।।
पायसं दुग्धकदलीनवनीतसिताघृतम् ।। ९०-९१।।९१ ।।
 
एवमिष्टं समाराध्य देवीं गंधादिभिर्यजेत् ।।
ग्रहपीडां विजित्याशुसुखानि च समश्नुते ।। ९०-९२।।९२ ।।
 
अर्धरात्रे तु साध्यां स्त्रीं स्मरन्मदनवह्निना ।।
दह्यमानां हृतस्वांतां मस्तकस्थापितांजलिम् ।। ९०-९३।।९३ ।।
 
विकीर्णकेशीमालोललोचनामरुणारुणाम् ।।
वायुप्रेंखत्पताकास्थपदा पद्मकलेवराम् ।। ९०-९४।।९४ ।।
 
विवेकविधुरां मत्तां मानलज्जाभयातिगाम् ।।
चिंतयन्नर्चयेञ्चक्रं मध्ये देवीं दिगंबराम् ।। ९०-९५।।९५ ।।
 
जपादाडिमबंधूककिंशुकाद्यैः समर्चयेत् ।।
अन्यैः सुगंधिशेफालीकुसुमाद्यैः समर्चयेत् ।। ९०-९६।।९६ ।।
 
त्रिसप्तरात्रादायाति प्रोक्तरूपा मदाकुला ।।
यावच्छरीरपातः स्याच्छापो वानपगास्य सा ।। ९०-९७।।९७ ।।
 
पद्मैरक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् ।।
तथैव कैरवै रक्तैरंगनाः स्ववशं नयेत् ।। ९०-९८।।९८ ।।
 
समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः ।।
मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत् ।। ९०-९९।।९९ ।।
 
कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिकम् ।।
आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्भवेत् ।। ९०-१००।।१०० ।।
 
स्वर्णादिस्तं भनं शत्रोर्नृपादीनां क्रुधोऽपि च ।।
आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ।। ९०-१०१।।१०१ ।।
 
रक्तांबराणि वनिता भूपामात्यवशं तथा ।।
भूषावाहनवाणिज्यसिद्धयश्चास्य वांछिताः ।। ९०-१०२।।१०२ ।।
 
लवणैः सर्षर्पैरैरितरैर्वाथ होमतः ।।
सतैलाक्तैर्निशामध्ये त्वानयेद्वांछितां वधूम् ।। ९०-१०३।।१०३ ।।
 
तैलाक्तैर्जुहुयात्कृष्णदरपुष्पैर्निशातरे ।।
मासादरातेस्तस्यार्तिर्ज्वरेण भवति ध्रुवम् ।। ९०-१०४।।१०४ ।।
 
आरुष्करैर्धृताभ्यक्तैस्तद्बीजैर्निशि होमतः ।।
शत्रोर्द्दाहव्रणानि स्युर्दुःसाध्यानि चिकित्सकैः ।। ९०-१०५।।१०५ ।।
 
तथा तत्तैलसंसिक्तैर्बीजैरंकोलकैरपि ।।
मरिचैः सर्षपाज्याक्तौनशि होमानुसारतः ।। ९०-१०६।।१०६ ।।
 
वांछितां वनितां कामज्वरार्तामानयेद्द्रुतम् ।।
शालिभिश्चाज्यसंसिक्तैर्होमाच्छालीनवाप्नुयात् ।। ९०-१०७।।१०७ ।।
 
मुद्गैर्मुद्गं घृतैराज्यं सिद्धैरित्थं हुतैर्भवेत् ।।
साध्यर्क्षवृक्षसंभूतां पिष्टपादरजःकृताम् ।। ९०-१०८।।१०८ ।।
 
राजीमरीचिलोणोत्थां पुत्तलीं जुहुयान्निशि ।।
प्रपदाभ्यां च जंघाभ्यां जानुभ्यामुरुयुग्मतः ।। ९०-१०९।।१०९ ।।
 
नाभेरधस्ताद्धृदयाद्भिन्नेनाकण्ठस्तथा ।।
शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात् ।। ९०-११०।।११० ।।
 
एवं द्वादशधा होमान्नरनारीनराधिपाः ।।
वश्या भवंति सप्ताडाज्ज्वरार्त्तीश्चास्य वांछया ।। ९०-१११।।१११ ।।
 
पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् ।।
कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि ।। ९०-११२।।११२ ।।
 
सनामहोमसंपातघृतेपाच्यतां पुनः ।।
स्पृशन्निजकराग्रेण सहस्रं प्रजपेन्मनुम् ।। ९०-११३।।११३ ।।
 
अभ्यर्च्य तद् घृताभ्यक्तं भक्षयेत्तद्धिया जपन् ।।
नरनारीनृपास्तस्य वश्याः स्युर्मरणावधिं ।। ९०-११४।।११४ ।।
 
शक्तयष्टगंधं संपिष्य कन्यया शिशिरे जले ।।
तेन वै तिलकं भाले धारयन्वशयेज्जगत् ।। ९०-११५।।११५ ।।
 
शालितंदुलमादाय प्रस्थं भांडे नवे क्षिपेत् ।।
समानवर्णेवत्साया रक्ताया गोः पयस्तथा ।। ९०-११६।।११६ ।।
 
द्विगुणं तत्र निक्षिप्य श्रपयेत्संस्कृतेऽनले ।।
घृतेन सिक्तं सिक्थं तु कृत्वा तत्ससितं करे ।। ९०-११७।।११७ ।।
 
विधाय विद्यामष्टोर्द्धूशतं जप्त्वा हुनेत्ततः ।।
एवं होमो महालक्ष्मीमावहेत्प्रतिपत्कृतः ।। ९०-११८।।११८ ।।
 
शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् ।।
पंचम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत् ।। ९०-११९।।११९ ।।
 
तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सितैर्हुनेत् ।।
अन्नाज्याभ्यां च नियतं हुत्वान्नाढ्यो भवेन्नरः ।। ९०-१२०।।१२० ।।
 
यद्यद्धि वांछितं वस्तु तत्तत्सर्वं तु सर्वदा ।।
घृतहोमादवाप्नोति तथैव तिलतंदुलैः ।। ९०-१२१।।१२१ ।।
 
अरुणैः पंकजैर्होमं कुर्वंस्त्रिमधुराप्लुतैः ।।
मंडलाल्लभते लक्ष्मीं महतीं श्लाध्यविग्रहाम् ।। ९०-१२२।।१२२ ।।
 
कह्लारैः क्षौद्रसंसिक्तैः पूर्णाद्यं तद्दिनावधि ।।
जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः ।। ९०-१२३।।१२३ ।।
 
स तु कीर्तिं धनं पुत्रान्प्राप्नुयान्नात्र संशयः ।।
चंपकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवम् ।। ९०-१२४।।१२४ ।।
 
लभते स्वर्णनिष्काणां शतं मासेन नारद ।।
पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा ।। ९०-१२५।।१२५ ।।
 
दर्शादिमासाल्लभते चित्राणि वसनानि च ।।
कर्पूरचंदनाद्यानि सुगन्धानि तु मासतः ।। ९०-१२६।।१२६ ।।
 
वस्तूनि लभते हृद्यैरन्यैर्भोगोपयोगिभिः ।।
शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम् ।। ९०-१२७।।१२७ ।।
 
तेन शालिसमृद्धिः स्याज्मासैः षड्रभिरसंशयम् ।।
तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात् ।। ९०-१२८।।१२८ ।।
 
स्वजन्मर्क्षत्रिषु तथा दूर्वाभिर्ज्जुहुयान्नरः ।।
निरातंको महाभोगः शतं वर्षाणि जीवति ।। ९०-१२९।।१२९ ।।
 
गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत् ।।
तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत् ।। ९०-१३०।।१३० ।।
 
घृतपायसदुग्धैस्तु हुतैस्तेषु त्रिषु क्रमात् ।।
आयुरारोग्यविभवैर्नृपामात्यो भवेत्तथा ।। ९०-१३१।।१३१ ।।
 
सप्तम्यां कदलीहोमात्सौभाग्यं लभतेऽन्वहम् ।।
दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः ।। ९०-१३२।।१३२ ।।
 
जुहुयाद्दिनशो घोरे सन्निपातज्वरे तथा ।।
तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् ।। ९०-१३३।।१३३ ।।
 
सहस्रवारं तत्तोयैः स्नानं पानं समाचरेत् ।।
पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये ।। ९०-१३४।।१३४ ।।
 
साध्यर्क्षवृक्षसंचूर्णं त्र्यूषणं सर्षपं तिलम् ।।
पिष्टं च साध्यपादोत्थरजसा च समन्वितम् ।। ९०-१३५।।१३५ ।।
 
कृत्वा पुत्तलिकां सम्यग्धृदये नामसंयुताम् ।।
प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हुनेत् ।। ९०-१३६।।१३६ ।।
 
एवं दिनैः सप्तभिस्तु साध्यो वश्यो भवेद्दृढम् ।।
तथाविधां पुत्तलिकां कुंडमध्ये निखन्य च ।। ९०-१३७।।१३७ ।।
 
उपर्यग्निं निधायाथ विद्यया दिनशो हुनेत् ।।
त्रिसहस्रं त्रियमायां सर्षपैस्तद्रसाप्लुतैः ।। ९०-१३८।।१३८ ।।
 
शतयोजनदूरादप्यानयेद्वनितां बलात् ।।
वशयेद्वनितां होंमात्कौशिकैर्मधुमिश्रितैः ।। ९०-१३९।।१३९ ।।
 
नालिकेरफलोपे तैर्गुडैर्लक्ष्मीमवाप्नुयात् ।।
तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः ।। ९०-१४०।।१४० ।।
 
त्रिमध्वक्तैश्चंपर्कश्च प्रसूनैर्बकुलोद्भवैः ।।
मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात् ।। ९०-१४१।।१४१ ।।
 
पुन्नागजैर्हुतैर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् ।।
माहिषैर्महिषीराजैरजान् गव्यैश्च गास्तथा ।। ९०-१४२।।१४२ ।।
 
अवाप्नोति हुतैराज्यैः रत्नै रत्नं च साधकः ।।
शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः ।। ९०-१४३।।१४३ ।।
 
हृद्देशन्यस्तनामार्णां पचेत्तैलाज्ययोर्निशि ।।
तन्मनाश्च दिवारात्रौ विद्याजप्तां तु भक्षयेत् ।। ९०-१४४।।१४४ ।।
 
सप्तरात्रप्रयोगेण नरो नारी नृपोऽपि वा ।।
दासवद्वशमायाति चित्तप्राणादि चार्पयेत् ।। ९०-१४५।।१४५ ।।
 
हयारिपुष्पैररुणैः सितैर्वा जुहुयात्तथा ।।
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः ।। ९०-१४६।।१४६ ।।
 
छागमांसैस्त्रिमध्वक्तैर्होमात्स्वर्णमवाप्नुयात् ।।
क्षीराक्तैः सस्यसंपन्नां भुवमाप्नोति मंडलात् ।। ९०-१४७।।१४७ ।।
 
पद्माक्षैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः ।।
बिल्वैर्दशांशं जुहुयान्मंत्राद्यैः साधने जपे ।। ९०-१४८।।१४८ ।।
 
एवं संसिद्धमंत्रस्तु मंत्रितैश्चुलुकोदकैः ।।
फणिदष्टमृतानां तु मुखे संताड्य जीवयेत् ।। ९०-१४९।।१४९ ।।
 
तत्कर्णयोर्जपन्विद्यां यष्ट्या वा जपसिद्धया ।।
संताड्यशीर्षं सहसा मृतमुत्थापयेदिति ।। ९०-१५०।।१५० ।।
 
कृत्वा योनिं कुंडमध्ये तत्राग्नौ विधिवद्ध्रुनेत् ।।
तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् ।। ९०-१५१।।१५१ ।।
 
त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये ।।
बकुलैश्चंपकैरब्जैः कह्लारैररुणोत्पलैः ।। ९०-१५२।।१५२ ।।
 
कैरवैर्मल्लिकाकुंदमधूकैरिंदिराप्तये ।।
अशोकैः पाटलैर्विल्वैर्जातीविकंकतैः सितैः ।। ९०-१५३।।१५३ ।।
 
नवनीलोत्पलैरश्वरिपुजैः कर्णिकारजैः ।।
होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत् ।। ९०-१५४।।१५४ ।।
 
दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा ।।
सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः ।। ९०-१५५।।१५५ ।।
 
इक्षुजंबूनालिकेरमोचागुडसितायुतैः ।।
अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् ।। ९०-१५६।।१५६ ।।
 
सर्षपाज्यैर्हुते मृत्युः काष्ठाग्नौ वैरिमृत्यवे ।।
चतुरंगुलजैर्होमाञ्चतुरंगबले रिपोः ।। ९०-१५७।।१५७ ।।
 
सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः ।।
नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै ।। ९०-१५८।।१५८ ।।
 
विद्याभिमंत्रितं तोयं पिबेत्प्रातस्तदाप्तये ।।
चंदनोशीरकर्पूरकस्तूरीरोचनान्वितैः ।। ९०-१५९।।१५९ ।।
 
काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि ।।
पूजयेच्च शिवामेतैर्गंधैः सर्वार्थसिद्धये ।। ९०-१६०।।१६० ।।
 
सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम् ।।
त्रिजप्ताभिः पिबेत्तोयं तथा वाक्सिद्वये शिवम् ।। ९०-१६१।।१६१ ।।
 
विदध्यात्साधनं प्राग्वद्वर्णलक्षं पयोव्रतः ।।
त्रिस्वादुसिक्तैररुणैरंबुजैर्हवनं चरेत् ।। ९०-१६२।।१६२ ।।
 
जपतर्पणहोमार्चासेकसिद्धमनुर्नरः ।।
कुर्यादुक्तान्प्रयोगांश्च न चेत्तन्मनुदेवताः ।। ९०-१६३।।१६३ ।।
 
प्राणांस्तस्य ग्रसंत्येव कुपितास्तत्क्षणान्मुने ।।
अनया विद्यया लोके यदसाध्यं न तत्क्वचित् ।। ९०-१६४।।१६४ ।।
 
अरण्यवटमूले च पर्वताग्रगुहासु च ।।
उद्यानमध्यकांतारे मातृपादपमूलतः ।। ९०-१६५।।१६५ ।।
 
सिंधुतीरे वने चैता यक्षिणीः साधयेन्नरः ।।
कमलैः कैरवै रक्तैः सितैः सौगंधिकोत्पलैः ।। ९०-१६६।।१६६ ।।
 
सुगंधिशिफालिकया त्रिमध्वक्तैर्यथाविधि ।।
होमात्सप्तसु वारेषु तन्मंडलत एव वै ।। ९०-१६७।।१६७ ।।
 
विजयं समवाप्रोति समरे द्वंद्वयुद्धके ।।
मल्लयुद्धे शस्त्रयुद्धे वादे द्यूतह्नयेऽपि च ।। ९०-१६८।।१६८ ।।
 
व्यवहारेषु सर्वत्र जयमाप्नोति निश्चितम् ।।
चतुरंगुलजैः पुप्पैर्होमात्संस्तंभयेदरीन् ।। ९०-१६९।।१६९ ।।
 
तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः ।।
चंपकैः केतकै राजवृक्षजैर्माधवोद्भवैः ।। ९०-१७०।।१७० ।।
 
प्राग्वद्दारेषु जुहुयात्क्रमात्पुष्पैस्तु सप्तभिः ।।
प्रोक्तेषु स्तंभनं शत्रोर्भंगो वा भवति ध्रुवम् ।। ९०-१७१।।१७१ ।।
 
शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्धिस्तु होमतः ।।
सर्षपाज्यप्लुताभिस्ते प्रणमंत्येव पादयोः ।। ९०-१७२।।१७२ ।।
 
मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि ।।
समिद्भिर्जुहुयात्सम्यग्वारे शार्चनपूर्वकम् ।। ९०-१७३।।१७३ ।।
 
अरातेश्चतुरंगं तु बलं रोगार्द्दितं भवेत् ।।
तेनास्य विजयो भूयान्निधनेनापि वा पुनः ।। ९०-१७४।।१७४ ।।
 
अर्कवारेऽर्कजैरिध्मैः समिद्धेऽग्नौ तदुद्भवैः ।।
पत्रैः पुष्पैः फलैः काण्डैर्मूलैश्चापि हुनेत्क्रमात् ।। ९०-१७५।।१७५ ।।
 
सवर्णारुणवत्साया घृतसिक्तैस्तु मण्डलात् ।।
अरातिदिङ्मुखो भूत्वा कुंडे त्र्यस्रे विधानतः ।। ९०-१७६।।१७६ ।।
 
पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः ।।
पलाशेध्मानले तस्य पंचांगैस्तद्घृताप्लुतैः ।। ९०-१७७।।१७७ ।।
 
होमेन सोमवारे च भवेत्प्राग्वन्न संशयः ।।
खादिरेध्मानले तस्य पंचांगैस्तद्घृताप्लुतैः ।। ९०-१७८।।१७८ ।।
 
वारे भौमस्य हवनात्तदाप्नोति सुनिश्चितम् ।।
अपामार्गस्य सौम्येऽह्नि पिप्पलस्य गुरोर्दिने ।। ९०-१७९।।१७९ ।।
 
उदुंबरस्य भृगुजे शम्या मांदेऽह्नि गोघृतैः ।।
शुभ्रपीतसितश्यामवर्णाद्याः पूर्ववत्तथा ।। ९०-१८०।।१८० ।।
 
तत्फलं समवाप्नोति तत्समिद्दीपितेऽनले ।।
प्रतिपत्तिथिमारभ्य पंचम्यंतं क्रमेण वै ।। ९०-१८१।।१८१ ।।
 
शालीचणकमुद्गैश्च यवमाषैश्च होमतः ।।
माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात् ।। ९०-१८२।।१८२ ।।
 
षष्ठ्यादिसप्तम्यंतं तु चाजाभवघृतैस्तथा ।।
प्रागुक्तैर्निस्तुषैर्होमात्प्रागुक्तफलमाप्नुयात् ।। ९०-१८३।।१८३ ।।
 
तद्वर्द्धं पंचके त्वेतैः समस्तैश्च तिलद्वयैः ।।
सितान्नैः पायसैः सिक्तैराविकैस्तु घृतैस्तथा ।। ९०-१८४।।१८४ ।।
 
हवनात्तदवाप्नोति यदादौ फलमीरितम् ।।
एवं नक्षत्रवृक्षोत्थवह्नौ तैस्तैर्मधुप्लुतैः ।। ९०-१८५।।१८५ ।।
 
हवनादपि तत्प्राप्तिर्भवत्येव न संशयः ।।
विद्यां संसाध्य पूर्वं तु पस्चादुक्तानशेषतः ।। ९०-१८६।।१८६ ।।
 
प्रयोगान्साधयेद्धीमान् मंगलायाः प्रसादतः ।।
संपूज्य देवतां विप्रकुमारीं कन्यकां तु वा ।। ९०-१८७।।१८७ ।।
 
सशुभावयवां मुग्धां स्नातां धौतांबरां शुभाम् ।।
तथाविधं कुमारं वा संस्थाप्यभ्यर्च्य विद्यया ।। ९०-१८८।।१८८ ।।
 
स्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत् ।।
प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा ।। ९०-१८९।।१८९ ।।
 
दद्याद्गुग्गुलधूपं च यावत्कर्मावसानकम् ।।
ततो देव्या समाविष्टे तस्मिन्संपूज्य भक्तितः ।। ९०-१९०।।१९० ।।
 
ततस्तामुपचारैस्तैः प्रागुक्तैर्विद्यया व्रती ।।
प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा ।। ९०-१९१।।१९१ ।।
 
भूतं भवद्भविष्यं च यदन्यन्मनसि स्थितम् ।।
जन्मांतराण्यतीतानि सर्वं सा पूजिता वदेत् ।। ९०-१९२।।१९२ ।।
 
ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत् ।।
सहस्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी ।। ९०-१९३।।१९३ ।।
 
मधुरत्रयसंसिक्तैररुणैरंबजैः श्रियम् ।।
प्राप्नोति मंडलं होमात्सितैश्च महद्यशः ।। ९०-१९४।।१९४ ।।
 
क्षौद्राक्तैरुप्तलै रक्तैर्हवनात्प्रोक्तकालतः ।।
सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा ।। ९०-१९५।।१९५ ।।
 
क्षीराक्तैः कैरवैर्होमात्प्रोक्तं काममवाप्नुयात् ।।
धान्यानि विविधान्याशु सुभगः स भवेन्नरः ।। ९०-१९६।।१९६ ।।
 
आज्याक्तैरुत्पलैर्होमाद्वांछितं समवाप्नुयात् ।।
तदक्तैरपि कह्लारैर्हवनाद्राजवल्लभः ।। ९०-१९७।।१९७ ।।
 
पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कालहोमतः ।।
चतुर्विधं तु पांडित्यं भवत्येव न संशयः ।। ९०-१९८।।१९८ ।।
 
लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वै ।।
कन्यकां लभते पत्नीं समस्तगुणसंयुताम् ।। ९०-१९९।।१९९ ।।
 
नालिकेरफलक्षोदं ससितं सगुडं तु वा ।।
क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः ।। ९०-२००।।२०० ।।
 
तथैवान्नाज्यहोमेन सतंदुलतिलैरपि ।।
प्रसूनैररुणैस्तद्वत्तथा बंधूकसंभवैः ।। ९०-२०१।।२०१ ।।
 
सितैः प्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयात् ।।
सितरक्तैस्तुमिलितैरायुरारोग्यमाप्नुयात् ।। ९०-२०२।।२०२ ।।
 
दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेच्च तान् ।।
तथा गुडूच्या होमेन पायसेन तिलेन च ।। ९०-२०३।।२०३ ।।
 
श्रीखंडपंककर्पूरमिलितैः शतपत्रकैः ।।
हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत् ।। ९०-२०४।।२०४ ।।
 
कुंकुमं हिमतोयेन पिष्ट्वा कर्पूरसंयुतम् ।।
तत्पंक मर्द्दितैर्होमात्कह्लारैर्विकचैः सुमैः ।। ९०-२०५।।२०५ ।।
 
राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि ।।
निःसपत्नो निरातंको निर्द्रंदो निर्मलाशयः ।। ९०-२०६।।२०६ ।।
 
इक्षुकांडस्य शकलैर्हवनाद्वस्त्रमाप्नुयात् ।।
तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः ।। ९०-२०७।।२०७ ।।
 
क्षौद्राक्तैः पाटलापुष्पैर्हवनाद्वशयेद्वधूः ।।
तथैव पंकजैर्होमाद्रूपाजीवां वशं नयेत् ।। ९०-२०८।।२०८ ।।
 
सरूपवत्सासितगोक्षीराक्तसितहोमतः ।।
लभतेऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः ।। ९०-२०९।।२०९ ।।
 
सौवीराक्तैस्तु कार्पासबीजस्तत्कालहोमतः ।।
अर्द्धेन्दुकुंडे नियतं वशगा रिपवो मुने ।। ९०-२१०।।२१० ।।
 
अरिष्टपत्रैस्तद्बीजैस्तद्वह्नौ तैस्तथा हुतैः ।।
मृत्युबीजैर्निम्बतैलसिक्तैर्होमान्निहंति तान् ।। ९०-२११।।२११ ।।
 
रोगार्तांस्तुरगांस्तद्वत्पंचगव्यैर्हुतैर्ध्रुवम् ।।
अक्षबीजैस्तु तैलाक्तैर्होमः सर्वविनाशनः ।। ९०-२१२।।२१२ ।।
 
करंजबीजैः संसिक्तैर्होमाद्वैरी पिशाचवान् ।।
तथैवाक्षतरूद्भूतपंचांगहवनादपि ।। ९०-२१३।।२१३ ।।
 
निंबतैलान्वितैरक्षद्रुमबीजैस्तु होमतः ।।
तद्दिने स्यादपस्मारी वैरी भवति निश्चितम् ।। ९०-२१४।।२१४ ।।
 
अरातेर्जन्मनक्षत्रवृक्षेंधनगतेऽनले ।।
तद्योनिपिशितैस्तैश्च हवनान्मृत्युकृद्रिपोः ।। ९०-२१५।।२१५ ।।
 
पद्माक्षबीजैः सर्षपतैलाक्तैर्हवनात्तथा ।।
जायंते वैरिणः कुष्ठरोगा देहविलोपकाः ।। ९०-२१६।।२१६ ।।
 
मरिचैः सर्षपैर्होमात्तैलाक्तैर्मध्यराजके ।।
दाहज्वरेण ग्रस्तः स्यादरातिस्तद्दिने ध्रुवम् ।। ९०-२१७।।२१७ ।।
 
एवं निग्रहहोमेषु स्वरक्षायै तथान्वहम् ।।
स्निग्धैः संप्राप्तसद्विद्यैर्जपहोमादि कारयेत् ।। ९०-२१८।।२१८ ।।
 
मृत्युंजयेन वा तत्तत्प्रयोगस्थाभिरेव वा ।।
विद्याभिरन्यथासिद्धमंत्रमस्याशु नाशयेत् ।। ९०-२१९।।२१९ ।।
 
लक्षत्रयं कृते प्रोक्तं त्रेतायां द्विगुणं तथा ।।
द्वापरे त्रिगुणं प्रोक्तं कलौतत्तु चतुर्गुणम् ।। ९०-२२०।।२२० ।।
 
दशांशं हवनं कार्यं तर्पणं तद्दशांशतः ।।
तद्दशांशं मार्जनं स्याद्दशांशं द्विजभोजनम् ।। ९०-२२१।।२२१ ।।
 
एवं क्रमेण सर्वासां या या संख्या जपस्य सा ।।
कार्या सिद्ध्यै तु विद्यायास्ततः कुर्यात्प्रयोगकान् ।। ९०-२२२।।२२२ ।।
 
द्विगुणो हि जपः कार्यः कामेश्वर्या मुनीश्वर ।।
सिद्धे मंत्रे प्रयोगांस्तु विदधीत यथा तथा ।। ९०-२२३।।२२३ ।।
 
जपो लक्षं समाख्यातो होमादिस्तद्धशांशतः ।।
कर्तव्यो भगमालाया विद्यासिद्ध्यैमुनीश्वर ।। ९०-२२४।।२२४ ।।
 
नित्यक्लिन्नाजपः प्रोक्तो लक्षं होमो हशांशतः ।।
कार्यः सिद्ध्यै तु विद्यायाः प्रयोगान्साधयेत्ततः ।। ९०-२२५।।२२५ ।।
 
ततो मौनी पयोभक्षः प्रजपेन्नवलक्षकम् ।।
भेरुडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः ।। ९०-२२६।।२२६ ।।
 
लक्षत्रयं जपो वह्निवासिन्याः समुदीरितः ।।
अन्यत्सर्वं पुरावच्च कार्य्यं साधकसत्तमैः ।। ९०-२२७।।२२७ ।।
 
महावज्रेश्वरीविद्याजपो लक्षत्रयो मतः ।।
हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि ।। ९०-२२८।।२२८ ।।
 
अतंद्रितो जपेल्लक्षमितं दूतीमनुं मुने ।।
तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः ।। ९०-२२९।।२२९ ।।
 
त्वरितां प्रजपेल्लक्षप्रमितां तद्दशांशतः ।।
कृत्वा होमादिकं सर्वं विद्यासिद्धियैमुनीश्वर ।। ९०-२३०।।२३० ।।
 
जपो लक्षं समाख्यातो होमादिस्तद्दशांशतः ।।
विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम ।। ९०-२३१।।२३१ ।।
 
नित्यानित्याजपो विप्रत्रिलक्षप्रमितो मतः ।।
होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः ।। ९०-२३२।।२३२ ।।
 
त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वर ।।
जपो नित्यपताकाया होमादिस्तद्दशांशतः ।। ९०-२३३।।२३३ ।।
 
विजयाया जयः प्रोक्तो लक्षमानेन नारद ।।
अन्यत्पूर्ववदाख्यातं विद्यासिद्ध्यै तु साधनम् ।। ९०-२३४।।२३४ ।।
 
दन्तलक्षप्रमाणेन सर्वमंगालिकां जपेत् ।।
तद्दशांशक्रमेणैव होमादि समुदीरितम् ।। ९०-२३५।।२३५ ।।
 
अष्टलक्षं हविष्याशी ज्वालामालिनिकां जपेत् ।।
होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः ।। ९०-२३६।।२३६ ।।
 
चित्राया भूपलक्षं तु जपो होमादिकस्ततः ।।
प्रोक्तेन विधिना कार्यो विद्यासिद्ध्यै मुनीश्वर ।। ९०-२३७।।२३७ ।।
 
एतत्संक्षेपतः प्रोक्तं नित्यापटलमादित ।।
ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम् ।। ९०-२३८।।२३८ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नित्यापटलकथनं नाम नवतितमोऽध्यायः ।। ९० ।।
</span></poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]