"नारदपुराणम्- पूर्वार्धः/अध्यायः ९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १३५:
कुसुमैर्मासमात्रेण नागकन्यासमन्वितम् ।।
पातालादिषु लोकेषु रमयत्यनिशं चिरम् ।।६७ ।।
यक्षराक्षसगंधर्वसिद्धविद्याधरांगनाः ।।
पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा ।।६८ ।।
सिद्ध्यंति पूजनात्तत्र तथा तत्प्रोक्तकालतः ।।
किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये ।।६९ ।।