"काठकसंहिता (विस्वरः)/स्थानकम् १३" इत्यस्य संस्करणे भेदः

{{header | title = काठकसंहिता (विस्वरः) | author = | translator = | sec... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes = पशुबन्धम्।
}}
अथ त्रयोदशं स्थानकम् ।।
<poem><span style="font-size: 14pt; line-height:200%">पशुबन्धम् ।
तिस्रोऽजाश्श्वेता मल्हा गर्भिणीरालभेत ब्रह्मवर्चसकाम आग्नेयीं वसन्ता सौरी ग्रीष्मे बार्हस्पत्याँ शरदि यदाग्नेयी मुखत एव तया तेजो धत्ते यत् सौरी मध्यत एव तया रुचं धत्ते यद् बार्हस्पत्योपरिष्टादेव तया ब्रह्मवर्चसं धत्ते संवत्सरं पर्यालभ्यन्ते वीर्यं वै संवत्सरस्संवत्सरमेव वीर्यमाप्नोति यच्छ्वेता रुच एव तद्रूपं गर्भिणीर्भवन्तीन्द्रियं वै गर्भ इन्द्रियमेवावरुन्द्धे तिस्रो मल्हा गर्भिणीरालभेत यं पर्यम्युर्वायव्याँ श्वेताँ सरस्वतीं मेषीमादित्यामजामधोरामां मेषीं वा मनसा वा एत एतं पर्यमन्ति मनो वायुर्यद् वायव्या मनसैवैषां मनाँसि शमयति वाचा वा एत एतं पर्यमन्ति वाक् सरस्वती यत् सारस्वती वाचैवैषां वाचँ शमयत्यप्रतिष्ठितो वा एष यं पर्यमन्तीयमदितिर्यदादित्यास्यामेव प्रतितिष्ठत्यनपिमन्त्रो वा एष एतेषु यं पर्यमन्ति वाचो मन्त्रो गर्भो यद् गर्भिणीर्वाच एवैनं गर्भमकरपिमन्त्रमेनं करोत्यप वा एतस्मादिन्द्रियं क्रामति यं पर्यमन्तीन्द्रियं गर्भो यद्गर्भिणीरिन्द्रियमेवावरुन्द्धेऽग्नये वैश्वानराय कृष्णं पेत्वमालभेत यस्समान्तमभिद्रुह्येद् यो वाभिदुद्रुक्षेत् संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरायैष सममते यस्सममते संवत्सरमेवाप्त्वा काममवरुणमभिद्रुह्यति प्राजापत्यमजं तूपरं विश्वरूपमालभेत सर्वेभ्यः कामेभ्यः प्रजापतिर्योनिर्योनेरेव प्रजायते प्रजापतिः प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै सर्वान् कामान् प्रयच्छत्यश्वस्येव वा एतस्य शिरो गर्दभस्येव कर्णौ पुरुषस्येव श्मश्रूणि गोरिव पूर्वौ पादा अवेरिवापरौ शुन इव लोमान्यजो भवत्येतावन्तो वै ग्राम्याः पशवस्तानेवैतेनाप्त्वावरुन्द्धे द्वादश धेनवो दक्षिणा तार्प्यं हिरण्यमधीवासः प्रजापतेर्यास्सामिधेन्यस्तास्सामिधेन्यः प्रजापतेर्या आप्रियस्ता आप्रियो हिरण्यगर्भवत्याघार एतस्य सूक्तस्य याज्यानुवाक्ये एतेन ह वा उपकेतू रराधऽर्ध्नोति य एतेन यजते द्वादशधा ह त्वै स प्राशित्राणि परिजहार तत्र द्वादश द्वादश धेनूर्ददौ यद् द्वादश ददाति सैव तस्य प्रतिमा यत् तार्प्यं हिरण्यमधीवासमपरिमितमेव तेनावरुन्द्धे ॥१॥
 
वारुणं कृष्णं पेत्वमेकशितिपादमालभेतामयावी ज्योगामयावी प्रजापतिः प्रजा असृजत ता एनमत्यचरँस्ता अतिचरन्तीर्वरुणेनाग्राहयत् ता जिह्माः पन्ना अशेरत वरुणगृहीतास्ताः कृष्णः पेत्व आप्रवत तस्याभिहाय पादमगृह्णात् स प्रावृह्यत स एकशितिपादभवत् ताः प्रजापता अनाथन्त सोऽपश्यद्योऽयमवरुणगृहीतस्तेनैना वरुणान्मुञ्चानीति तं वारुणमालभत तेनैना वरुणादमुञ्चद्वरुणगृहीत एष य आमयावी यद्वारुणो वरुणादेवैनं मुञ्चति । द्वीपे यजेतापो वै वरुणस्समक्षमेवैनं वरुणान्मुञ्चति प्रजापतिः पशून् सृष्ट्वा वरुणं वरमभ्यसृजत् स एतमवृणीत तस्माद्वरुणदेवत्यः पाप्मनैष गृहीतो य आमयावी कृष्ण इव पाप्मा यत् कृष्णः पाप्मानमेवापहते यदेकशितिपाद्वरुणपाशमेव तेन प्रमुञ्चत आग्नेयमजमालभेत वारुणं कृष्णं पेत्वं बुभूषन्नृद्ध्या एवाग्नेयो वरुणगृहीत एष योऽलं भूत्यै सन्न भवति यद्वारुणो वरुणादेवैनं मुञ्चत्यर्धं वै पुरुषस्याग्नेयमर्धं वारुणमस्थान्याग्नेयानि माँसानि वारुणानि तयोरेवैनं भागधेयेन निष्क्रीणाति ॥ सोऽनृणो भूत्वा भवत्येव वारुणं कृष्णं वृष्णिमभिचरन्नालभेत मृत्युर्वै वरुणो मृत्युनैवैनं ग्राहयत्येतद्वै पाप्मनो रूपं कृष्ण इव पाप्मा यत् कृष्णः पाप्मनैवैनमभिषुवति ।।
पशुं बध्नामि वरुणाय राज्ञ इन्द्राय भागमृषभं केवलो हि ।
गात्राणि देवा अभिसंविशन्तु यमो गृह्णातु निर्ऋतिस्सपत्नान् ।।
इत्येता वै देवताः पुरुषस्येशते ताभ्य एवैनमधिनिष्क्रीय मृत्युर्यमो मृत्युनैवैनं ग्राहयति॥२॥
 
वैष्णवं वामनमालभेत भ्रातृव्यवान् विष्णुर्वा इमांल्लोकानुदजयत् स एभ्यो लोकेभ्योऽसुरान् प्राणुदतेमानेव लोकानुज्जयत्येभ्यो लोकेभ्यो भ्रातृव्यं प्रणुदते विषमे यजेत विषमा इव हीमे लोका ऐन्द्रामारुतं पृश्निसक्थमालभेत यस्मात् क्षत्रियाद् विडभ्यर्धश्चरेत् क्षत्रं वा इन्द्रो विण्मरुतः क्षत्रायैव विशमनुनियुनक्ति पृश्निसक्थो भवति विशमेवास्मै पश्चादुपदधात्यसँसर्गायैन्द्रमुत्पृष्टिमालभेत पशुकाम इन्द्रो वै वलमपावृणोत् तँ सहस्रमनूदैत् तस्यैषोऽग्रत उदतृणत् स समैषदुत्तितृत्सनिमांल्लोकान् पश्यँस्तस्मादेष समीषितः प्रतीषितग्रीवस्तमेतं पुरस्तात् सहस्रस्यालभेत प्र सहस्रं पशूनाप्नोति वलमेवापवृणोति यदा सहस्रं पशून् प्राप्नुयादथ वैष्णवं वामनमालभेत प्रतिष्ठित्या एतस्मिन् वै तत् सहस्रमध्यतिष्ठत् स व्यैषदधिष्ठीयमानस्तस्मादेष तिर्यङ्ङिव वीषितस्ता एता एवमभित आलभेत सहस्रस्य परिगृहीत्यै यज्ञो वै दक्षिणामभ्यकामयत ताँ समभवत् सा गर्भमधत्त तमववृज्य प्राद्रवत् तमववृक्तँ शयानमदितिरचायत् तमाहरत् तमधस्तादूर्वोरुपास्यत सोऽधस्तादूर्वोरवर्धत तस्मादेष तिर्यङ्ङिव वीषितोऽधस्ताद्ध्यूर्वोरवर्धत तं विष्णुरचायत् तमभ्यवदत् तस्मिन् प्रश्नमैतां तं विष्णवेऽन्वब्रुवँस्तस्मादाहुः कर्तुरेव पुत्र इति येन वामनेनेर्त्सेददित्यै चरुं पुरस्तान्निर्वपेदतिर्वा एतमवर्धयत् तस्या एवैनमधिनिष्क्रीणाति तेनानृणेन निष्क्रीतेन मेध्येन प्रसूतेनर्ध्नोत्येव सौम्यं बभ्रुमृषभं प्रथमकुसिन्धमालभेत यो राज्य आशँसेत सोमो वै देवानां राजा सोम एतस्य देवता यो राज्य आशँसते स्वामेव देवतां भागधेयेनोपधावति सैनं राज्याय परिणयति यत् प्रथमकुसिन्धो वीर्यस्य तद्रूपमिन्द्राय वज्रिणे रोहितमृषभं प्रथमकुसिन्धमालभेत राजन्यायाभिचरते वा बुभूषते वैन्द्रो वै राजन्यो देवतया वज्रोऽस्य वीर्यं वज्रमेवास्मिन् दधाति तेन विजयति भवत्येव यत् प्रथमकुसिन्धो वीर्यस्य तद्रूपं य एकाष्टकायां जायेत तमुत्सृजेद् यदि द्वौ जायेयातां ता उभा उत्सृजेद् यदि संवत्सरे द्वितीयो जायेत तँ संवत्सरेऽनूत्सृजेदाग्नेयमष्टाकपालं निर्वपेज्जातयोराग्नेया वै पशवस्तस्मादेवैना अधिनिष्क्रीणात्यग्नये वैश्वानराय द्वादशकपालं निर्वपेत्संवत्सरे पर्येते संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरादेवैना अधिनिष्क्रीणात्या मेध्याभ्यां भवितोस्संवत्सरे संवत्सरेऽग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरादेवैना अधिनिष्क्रीणाति ।। ताभ्याँ सर्वतो निष्क्रीताभ्यां मेध्याभ्यां प्रसूताभ्यामृध्नोत्येवैतस्यां वा इन्द्रोऽजायत स देवानां वीर्यावत्तमस्तस्माद् य एकाष्टकायां पशूनां जायते स वीर्यावान् भवति वीर्यावान् भवति य एवं विद्वानेताभ्यां यजत इन्द्रायाभिमातिघ्ने पूर्वमालभेत पाप्मा वा अभिमातिः पाप्मानमेवापहत इन्द्राय वृत्रतुर उत्तरं पाप्मा वा अभिमातिः पाप्मानमेवापहत्याथैतेन वृत्रतूर्भवति स्वाराज्यमुपैति नास्मादन्यस्समानेषु वसीयान् भवति य एवं विद्वानेताभ्यां यजते शतमन्यस्य दक्षिणाश्वोऽन्यस्य पूर्ववाड्या एव कौच द्वा एतद् ब्राह्मणा अनेवमुत्सृष्टा आलभेत ताभ्यामेवर्ध्नोति तत्र यत् किंच ददाति तद् दक्षिणा ।। ३ ।।
इन्द्राय मन्युमते ललाममृषभमालभेत संग्रामे मन्युना वै वीर्यं करोतीन्द्रियेण जयति मन्युं चैवेष्विन्द्रियं च जित्यै दधाति यल्ललामः पुरस्तान्मन्योस्समृद्ध्यै देवाश्च वा असुराश्च संयत्ता आसँस्ते न व्यजयन्त तेऽब्रुवन् ब्रह्मणा नो मेनी विजयेतामिति त ऋषभौ समवासृजञ्छ्वैत्रेयोऽरुणस्तूपरो देवानामासीच्छ्येनेयश्श्येतोऽयश्शृङ्गोऽसुराणां तौ समहतां तँ श्वैत्रेयस्समयाभिनत् सा या वाक् पराजिता सीत् सावाच्यपतद् याजयत् सोर्ध्वा तस्माद् यस्यावाची वाक् सोऽनार्त्विजीनोऽसुर्यो हि स वर्णस्तस्माद् यस्योर्ध्वा वाक् स आर्त्विजीनो देवत्रेव हि स बार्हस्पत्यमरुणं तूपरमभिचरन्नालभेत ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनमभिप्रयुङ्क्त एतेन वै देवा असुरानस्तृण्वत यत् तूपरस्स्तृत्या इन्द्रो वै वृत्रमहँस्तँ हतस्सप्तभिर्भोगैः पर्यहँस्तस्य मूर्ध्नो वैदेहीरुदायँस्ताः प्राचीरायँस्तस्मात् ताः पुरस्स जघन्यमृषभं वैदेहमनूद्यन्तममन्यतेममिदानीमालभेय तेन त्वा इतो मुच्येयेति तमालभत तेन नामुच्यत स आग्नेयमजमालभतैन्द्रमृषभं तेन वै स तानग्निना पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त ततो वै सोऽभवदाग्नेयजमालभेतैन्द्रमृषभं बुभूषन् यः पाप्मगृहीत इव मन्येत पाप्मा वै स तँ सप्तभिर्भोगैः पर्यहन् पाप्मन एष भोगैः परिहतो योऽलं भूत्यै सन्न भवति यदाग्नेयोऽग्निनैव पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते भवत्येव ॥ देवाश्च वा असुराश्चास्मिंल्लोक आसँस्तेऽसुरा देवाननुदन्तास्माल्लोकात् ते देवाः प्रजापता एवानाथन्त स एता असृजतर्षभं च वशां च यमं च यम्यं च तस्माद् यौ यमौ मिथुनौ जायेते ऋषभ एवान्यो भवति वशान्या स वैष्णुवारुणीं वशामालभतैन्द्रमृषभं तेन वै स तान् वरुणेनासुरान् ग्राहयित्वा विष्णुना यज्ञेन प्राणुदताथैन्द्रेणेन्द्रियं वीर्यमात्मन्नदधादेषु ततो देवा अभवन् परासुरा अभवँस्ता एता एवमालभेत यो भ्रातृव्येन व्यायच्छेत वैष्णुवारुणीं वशामैन्द्रमृषभं वरुणेनैव भ्रातृव्यं ग्राहयित्वा विष्णुना यज्ञेन प्रणुदतेऽथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते भवत्यात्मना परास्य भ्रातृव्यो भवत्योषधिभ्यो वेहतमालभेत प्रजाकाम ओषधीनां वा एषा प्रिया ता एताँ सूतोः परिबाधन्ते तस्मादेषा सर्वेषां पशूनां प्रियाप ओषधय आपोऽसत् खनन्ति ता एव भागधेयेनोपधावति ता अस्मै प्रजां खनन्ति यावन्तस्तां वाशितामन्वाधावन्ति ते दक्षिणा समद्ध्या ऐन्द्रीँ सूतवशामालभेत राजन्याय बुभूषत इन्द्रो बा एतस्या अजायत स पुनः प्रत्यवैक्षत सोऽमन्यत यो वा इतोऽपरो जनिष्यते स मे भ्रातृव्यो भविष्यतीति तं प्रत्यावमृश्य योनिं न्यवेष्टयत् तस्मादेषा नापरँ सूत ऐन्द्रो राजन्यो देवतया स्वादेवैनं योनेर्जनयति भूत्यै भवत्येव यस्तस्या अधिजायेत तमैन्द्रमालभेतेन्द्रियकाम इन्द्रियं वा एतदेतस्या अधिजायते तदेव समक्षमाप्त्वावरुन्द्धे ब्राह्मणस्पत्यमतिष्ठायमालभेत यः कामयेतातिष्ठायस्स्यामित्यग्नेर्वै जिह्वा ब्रह्मणस्पतिस्सर्वमेषातितिष्ठति रूपेणैवैनँ समर्धयति सैनमतिष्ठायं करोति ।। ४ ।।
 
आग्नेयमजमालभेत सौम्यमृषभं यस्य पिता पितामहः पुण्यस्स्यादथ तन्न प्राप्नुयादग्निस्सर्वा देवता मुखत एव देवता आलभत इन्द्रियेण वा एष सोमपीथेन व्यृध्यते यस्य पिता पितामहः पुण्यो भवत्यथ तन्न प्राप्नोति सौम्यो ब्राह्मणो देवतयेन्द्रियमस्य सोमपीथो यत् सौम्य इन्द्रियेणैवैनँ सोमपीथेन समर्धयति द्यावापृथिव्यां धेनुं पर्यारिणीमालभेत निरुद्धो ज्योङ्निरुद्धो द्यावापृथिव्योर्वा एष निर्भक्तो यो निरुद्धो ज्योङ्निरुद्धो यद् द्यावापृथिव्या द्यावापृथिव्योरेवैनमाभजति पर्यारी वा एष यो निरुद्धो ज्योङ्निरुद्धः पर्यारिण्यस्य देवता यत् पर्यारिणी स्व एवास्य तेन पशुरेतस्यां एव वायव्यं वत्सँ श्व आलभेत वायुर्वा अनयोर्वत्सस्स इमे आप्याययति स प्रदापयति तमेव भागधेयेनोपधावति सोऽस्मा इमे प्रदापयत्यैन्द्राग्नमेतमनुसृष्टमालभेत यस्य पिता पितामहस्सोमं न पिबेदथ स पिपासेदिन्द्रियेण वा एष सोमपीथेन व्यृध्यते यस्य पिता पितामहस्सोमं न पिबत्याग्नेयो ब्राह्मणो देवतयेन्द्रियमस्य सोमपीथो यदैन्द्राग्नस्स्वयैव देवतया सोमपीथमनुसंतनोत्यनुसृष्टो वा एतस्य सोमपीथो यस्य पिता पितामहस्सोमं न पिबति यदनुसृष्टस्स्व एवास्य तेन पशुर्यदेतौ द्विवत्यस्य तद्रूपं त्वाष्ट्रँ शुण्ठमालभेत यः कामयेत सूपकाशो मे पुत्रो जायेतेति त्वष्टा वै रूपाणां विकर्ता तमेव भागधेयेनोपधावति सोऽस्मै रूपाणि विकरोत्याश्विनं कृष्णललाममालभेत भ्रातृव्यवान् देवा वा असुरानह्नोऽनुदन्त तेषां यत् स्वमासीद् यद्वित्तं यद्वेद्यं तेन रात्रीँ समवायँस्ते देवा एतमाश्विनं कृष्णललाममपश्यँस्तमालभन्त तेनैनान् रात्रीमन्ववायन् द्यावापृथिवी वा अश्विनौ तान् द्यावापृथिवीभ्यामेवावस्तान्निबाध्यादित्येन परस्ताद्रात्र्या अनुदन्त तेषां यत् स्वमासीद याद्वित्तं यद्वेद्यं तदवृञ्जत ततो देवा अभवन् परासुरा अभवन् द्यावापृथिवी वा अश्विनौ द्यावापृथिवीभ्यामेवावस्ताद् भ्रातृव्यं निबाध्यादित्येन परस्तादहोरात्रयोः प्रणुदते तस्य यत् स्वं यद्वित्तं यद्वेद्यं तद् वृङ्क्ते भवत्यात्मना परास्य भ्रातृव्यो भवति। यल्ललामोऽह्नस्तद्रूपं यत् कृष्णो रात्र्यास्तदुभयोरेवैनं वर्णयोः प्रणुदत इन्द्रो वै विलिस्तेङ्गां दानवीमकामयत सोऽसुरेष्वचरत् स्त्र्येव स्त्रीष्वभवत् पुमान् पुंसु निर्ऋतिगृहीत इवामन्यत स एतमैन्द्रानैर्ऋतं विपुँसकमपश्यद्येन रूपेणाचरत् तमालभत तस्य यदनवदानीयमासीत् तेन पूर्वेण प्राचरद्दक्षिणा परेत्य स्वकृत इरिणे जुषाणा निऋतिर्वेत्तु स्वाहेत्यथेतरं पुनरेत्यैन्द्रँ समस्थापयत् स निर्ऋतिमेव पूर्वां निरवदायाथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त ततो वै सोऽभवदैन्द्रानैर्ऋतं विपुँसकमालभेत बुभूषन् यो निर्ऋतिगृहीत इव मन्येत तस्य यदनवदानीयँ स्यात् तेन पूर्वेण प्रचरेद्दक्षिणा परेत्य स्वकृत इरिणे जुषाणा निर्ऋतिर्वेत्तु स्वाहेत्यथेतरं पुनरेत्यैन्द्रँ सँस्थापयेन्निर्ऋतिमेव पूर्वां निरवदायाथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते भवत्येवैन्द्रं विशालमृषभमालभेत संग्रामे यः कामयेतायँ संग्रामो न विजयेतेतीन्द्रो वै संग्रामस्य विनेतेन्द्रो विजापयिता तमेव भागधेयेनोपधावति स एनान् विनयति यद्विशालो वियतां तद्रूपमिन्द्राय विघनाय विशालमृषभमालभेत जनतयोस्संधौ यः कामयेतोभे जनते ऋच्छेयमित्युभे एव जनते ऋच्छति त अन्यान्यां घ्नती चरतो यद्विशाल आव्रस्कमेवैने गमयति ।।५।।
 
आग्निवारुणीमनड्वाहीमालभेतानाज्ञातयक्ष्मगृहीतोऽनाज्ञातयक्ष्मो वा एतां वित्तो या स्त्री सत्य
 
 
 
 
 
</span></poem>