"नारदपुराणम्- पूर्वार्धः/अध्यायः ९१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८०:
दधानंभूषणोद्दीप्तं घण्टापाशवराभयान् ।। ८९ ।।
एवं ध्यात्वा जपेन्मंत्रं पञ्चलक्षं मधुप्लुतैः ।।
प्रसूनैः करवीरोत्थैर्जुहुयात्तहृशांशतःकरवीरोत्थैर्जुहुयात्तद्दशांशतः ।। ९० ।।
पूर्वोदिते यजेत्पीठे मर्तिंमबर्तिं मूलेन कल्पयेत् ।।
आवाह्य पूजयेत्तस्यां मूर्तावावरणैः सह ।। ९१ ।।
शक्तिं डमरुकाभीतिवरान्संदधतं करैः ।।
ईशानं त्रीक्षणं शुभ्रमैशान्यां दिशि पूजयेत् ।। ९२ ।।
परश्वेणवराभीतीर्दधानं विद्युदुज्ज्वलम् ।।
चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वंतोऽर्चयेत्पूर्वतोऽर्चयेत् ।। ९३ ।।
अक्षस्रजं वेदपाशौ ऋषिंडमरुकंऋषिं डमरुकं ततः ।।
खट्वांगं निशितं शूलं कपालं बिभ्रतं करैः ।। ९४ ।।
अंजनाभं चतुर्वक्त्रं भीमदंतं भयावहम् ।।