"ऋग्वेदः सूक्तं १.२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
यत्र॑ । ग्रावा॑ । पृ॒थुऽबु॑ध्नः । ऊ॒र्ध्वः । भव॑ति । सोत॑वे ।
 
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥१
 
यत्र । ग्रावा । पृथुऽबुध्नः । ऊर्ध्वः । भवति । सोतवे ।
पङ्क्तिः ५३:
यत्र॑ । द्वौऽइ॑व । ज॒घना॑ । अ॒धि॒ऽस॒व॒न्या॑ । कृ॒ता ।
 
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥२
 
यत्र । द्वौऽइव । जघना । अधिऽसवन्या । कृता ।
पङ्क्तिः ६८:
यत्र॑ । नारी॑ । अ॒प॒ऽच्य॒वम् । उ॒प॒ऽच्य॒वम् । च॒ । शिक्ष॑ते ।
 
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥३
 
यत्र । नारी । अपऽच्यवम् । उपऽच्यवम् । च । शिक्षते ।
पङ्क्तिः ८३:
यत्र॑ । मन्था॑म् । वि॒ऽब॒ध्नते॑ । र॒श्मीन् । यमि॑त॒वैऽइ॑व ।
 
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥४
 
यत्र । मन्थाम् । विऽबध्नते। रश्मीन् । यमितवैऽइव ।
पङ्क्तिः ९८:
यत् । चि॒त् । हि । त्वम् । गृ॒हेऽगृ॑हे । उलू॑खलक । यु॒ज्यसे॑ ।
 
इ॒ह । द्यु॒मत्ऽत॑मम् । व॒द॒ । जय॑ताम्ऽइव । दु॒न्दु॒भिः ॥५
 
यत् । चित् । हि । त्वम् । गृहेऽगृहे । उलूखलक । युज्यसे ।
पङ्क्तिः ११३:
उ॒त । स्म॒ । ते॒ । व॒न॒स्प॒ते॒ । वातः॑ । वि । वा॒ति॒ । अग्र॑म् । इत् ।
 
अथो॒ इति॑ । इन्द्रा॑य । पात॑वे । सु॒नु । सोम॑म् । उ॒लू॒ख॒ल॒ ॥६
 
उत । स्म । ते । वनस्पते । वातः । वि । वाति । अग्रम् । इत् ।
पङ्क्तिः १२८:
आ॒य॒जी इत्या॑ऽय॒जी । वा॒ज॒ऽसात॑मा । ता । हि । उ॒च्चा । वि॒ऽज॒र्भृ॒तः ।
 
हरी॑ इ॒वेति॒ हरी॑ऽइव । अन्धां॑सि । बप्स॑ता ॥७
 
आयजी इत्याऽयजी । वाजऽसातमा । ता । हि । उच्चा । विऽजर्भृतः ।
पङ्क्तिः १४३:
ता । नः॒ । अ॒द्य । व॒न॒स्प॒ती॒ इति॑ । ऋ॒ष्वौ । ऋ॒ष्वेभिः॑ । सो॒तृऽभिः॑ ।
 
इन्द्रा॑य । मधु॑ऽमत् । सु॒त॒म् ॥८
 
ता। नः । अद्य । वनस्पती इति । ऋष्वौ । ऋष्वेभिः । सोतृऽभिः ।
पङ्क्तिः १५८:
उत् । शि॒ष्टम् । च॒म्वोः॑ । भ॒र॒ । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ ।
 
नि । धे॒हि॒ । गोः । अधि॑ । त्व॒चि ॥९
 
उत्। शिष्टम् । चम्वोः । भर। सोमम् । पवित्रे। आ । सृज ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२८" इत्यस्माद् प्रतिप्राप्तम्