"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६४:
आ । वः॒ । इन्द्र॑म् । क्रिवि॑म् । य॒था॒ । वा॒ज॒ऽयन्तः॑ । श॒तऽक्र॑तुम् ।
 
मंहि॑ष्ठम् । सि॒ञ्चे॒ । इन्दु॑ऽभिः ॥१
 
आ । वः । इन्द्रम् । क्रिविम् । यथा । वाजऽयन्तः । शतऽक्रतुम् ।
 
मंहिष्ठम् । सिञ्चे । इन्दुऽभिः ॥१
 
“वाजयन्तः अन्नमिच्छन्तो वयं शुनःशेपाः हे ऋत्विग्यजमानाः “वः युष्माकं संबन्धिनमिमम् “इन्द्रम् “इन्दुभिः सोमैः “आ “सिञ्चे सर्वतः सिञ्चामहे तर्पयामः । कीदृशम् । "शतक्रतुं शतसंख्याककर्मोपेतं “मंहिष्ठम् अतिशयेन प्रवृद्धम् । सेचने दृष्टान्तः । “यथा येन प्रकारेण “क्रिविम् अवटं जलेन पूरयन्ति तद्वत् । क्रिविशब्दः ‘वव्रिः काटुः' इत्यादिषु चतुर्दशसु कूपनामसु क्रिविः कूपः सूदः' (नि. ३. २३. ८ ) इति पठितम् ॥ क्रिविम् । ‘कृती छेदने । कृत्यते इति क्रित्विः । ‘क्रिविघृष्विच्छविस्थवि ' ( उ. सू. ४. ४९६ ) इत्यादौ किन्प्रत्ययान्तो निपातितः । अत एव तशब्दलोपः । नित्त्वादाद्युदात्तत्वम् । यथा । ‘यथेति पादान्ते' इति सर्वानुदात्तत्वम् । वाजयन्तः । वाजमात्मन इच्छन्तः । ‘सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घत्वयोर्निषेधः, ‘अश्वाघस्यात्' इति पुनदीर्घविधानात् ज्ञापकात् । मंहिष्ठम् । “महि वृद्धौ । अतिशयेन मंहिता मंहिष्ठः । ‘तुश्छन्दसि' (पा. सू. ५, ३. ५९ ) इति तृजन्तात् इष्ठन्प्रत्ययः । “तुरिष्ठेमेयःसु ' (पा. सू. ६. ४. १५४) इति तृलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । सिञ्चे । ' षिचिर् क्षरणे'। व्यत्ययेन एकवचनम् । ‘शे मुचादीनाम्' इति नुमागमः ॥
पङ्क्तिः ७९:
श॒तम् । वा॒ । यः । शुची॑नाम् । स॒हस्र॑म् । वा॒ । सम्ऽआ॑शिराम् ।
 
आ । इत् । ऊं॒ इति॑ । नि॒म्नम् । न । री॒य॒ते॒ ॥२
 
शतम् । वा । यः । शुचीनाम् । सहस्रम् । वा । सम्ऽआशिराम् ।
 
आ । इत् । ऊं इति । निम्नम् । न । रीयते ॥२
 
"यः इन्द्रः “शुचीनां शुद्धानां सोमानां “शतं “वा शतसंख्याकं समूह वा "समाशिरां समीचीनेन आशिराख्येन श्रपणद्रव्येणोपेतानां सोमानां “सहस्रं “वा सहस्रसंख्याकं समूहं वा "एदु “रीयते आगच्छत्येव । सोऽस्माननुगृह्णात्विति शेषः । सोमप्राप्तौ दृष्टान्तः । निम्नं “न । यथा निन्नप्रदेशम् आपः आप्नुवन्ति तद्वत् ॥ समाशिराम् । ‘श्रीञ् पाके' इत्यस्य समाङ्पूर्वस्य क्विपि 'अपस्पृधेथाम् । इत्यादौ आशीरादेशो' निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रीयते । ‘रीङ् श्रवणे'। दिवादिभ्यः श्यन्' ।
पङ्क्तिः ९४:
सम् । यत् । मदा॑य । शु॒ष्मिणे॑ । ए॒ना । हि । अ॒स्य॒ । उ॒दरे॑ ।
 
स॒मु॒द्रः । न । व्यचः॑ । द॒धे ॥३
 
सम् । यत् । मदाय । शुष्मिणे । एना । हि । अस्य । उदरे ।
 
समुद्रः । न । व्यचः । दधे ॥३
 
“यत् पूर्वोक्तं शतं सहस्रं वा “शुष्मिणे बलवत इन्द्रस्य मदाय मदार्थं संगतं भवति । “एना “हि अनेनैव शतेन सहस्रेण च "अस्य इन्द्रस्य “उदरे “व्यचः व्याप्तिः “दधे धृता भवति । तत्र दृष्टान्तः । “समुद्रो “न समुद्र इव । यथा समुद्रमध्ये जलं व्याप्तं तद्वत् ॥ एना । ‘सुपां सुलुक्' इति तृतीयायाः डादेशः । व्यचः । व्यचेः कुटादित्वमनसि ' ( का. १. २. १. १ ) इति ङिद्वद्भावस्य प्रतिषिद्धत्वात् ' ग्रहिज्या° ' इत्यादिना संप्रसारणं न भवति । असुनो नित्त्वादाद्युदात्तत्वम् । दधे । दधातेः कर्मणि अभ्यासह्रस्वजश्त्वेषु कृतेषु ' आतो लोप इटि च' इति आकारलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । ' हि च' इति प्रतिषेधात् निघाताभावः ॥
पङ्क्तिः १०९:
अ॒यम् । ऊं॒ इति॑ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः॑ऽइव । ग॒र्भ॒ऽधिम् ।
 
वचः॑ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥४
 
अयम् । ऊं इति । ते । सम् । अतसि । कपोतःऽइव । गर्भऽधिम् ।
 
वचः । तत् । चित् । नः । ओहसे ॥४
 
हे इन्द्र "अयमु अयमपि दृश्यमानः सोमः "ते त्वदर्थं संपादितः । यं सोमं “समतसि सम्यक् सातत्येन प्राप्नोषि । तत्र दृष्टान्तः । “कपोतइव। यथा कपोताख्यः पक्षी "गर्भधिं गर्भधारिणीं कपोतीं प्राप्नोति तद्वत् । “तच्चित् तस्मादेव कारणात् “नः अस्मदीयं “वचः "ओहसे प्राप्नोषि ॥ अतसि। ‘अत सातत्यगमने '। कपोतइव । 'कबेरोतच् पश्च' ( उ. सू. १. ६२ ) इति ओतच् । व्यत्ययेन मध्योदात्तः । गर्भधिम् । गर्भोऽस्यां धीयते इति गर्भधिः । 'कर्मण्यधिकरणे च' (पा. सू. ३. ३. ३९ ) इति किप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ओहसे । ‘तुहिर् दुहिर् उहिर् अर्दने' । व्यत्ययेन आत्मनेपदम् ॥
पङ्क्तिः १२४:
स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑हः । वी॒र॒ । यस्य॑ । ते॒ ।
 
विऽभू॑तिः । अ॒स्तु॒ । सू॒नृता॑ ॥५
 
स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते ।
 
विऽभूतिः । अस्तु । सूनृता ॥५
 
हे इन्द्र "राधानां “पते धनानां पालक “गिर्वाहः गीर्भिरुह्यमान "वीर शौर्योपेत “यस्य “ते तव “स्तोत्रम् ईदृशं भवति तस्य तव “विभूतिः लक्ष्मीः "सूनृता प्रियसत्यरूपा "अस्तु ॥ स्तोत्रम् । दाम्नीशस ' ( पा. सू. ३. २. १८२ ) इति ष्ट्रन् । पश्चात् अर्शआद्यच् । अथवा स्तोतुरिदमित्यर्थे अण् । ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न । राधानां पते । राध्नुवन्ति एभिरिति राधानि धनानि । ‘सुबामन्त्रिते' ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य निघातः । गिर्वाहः । वह प्रापणे'। ‘वहिहाधाञ्भ्यश्छन्दसि' इति कारकपूर्वस्यापि वहतेः असुन्प्रत्ययः, ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं' च इति उक्तत्वात् । णित्' इत्यनुवृत्तेः उपधावृद्धिः । पूर्वपदस्य • र्वोरुपधायाः' (पा. सू. ८. २. ७६ ) इति दीर्घस्याभावश्छान्दसः । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । विभूतिः । ‘तादौ च निति° ' इति गतेः प्रकृतिस्वरत्वम् ॥ ॥ २८ ॥
पङ्क्तिः १३९:
ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
 
सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥६
 
ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो इति शतऽक्रतो ।
 
सम् । अन्येषु । ब्रवावहै ॥६
 
हे “शतक्रतो शतसंख्याककर्मोपेत “अस्मिन् प्रसक्ते "वाजे संग्रामे “नः अस्माकम् “ऊतये रक्षणाय “ऊर्ध्वः उन्नतः उत्सुकः “तिष्ठ भव । त्वं च अहं च मिलित्वा “अन्येषु कार्यान्तरेषु "सं “ब्रवावहै। सम्यक् विचारयावः ॥ तिष्ठ । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः। ऊतये । ‘ऊतियूति इत्यादिना क्तिन उदात्तत्वम् । अस्मिन् ।' उडिदम्' इत्यादिना सप्तम्या उदात्तत्वम् ॥
पङ्क्तिः १५४:
योगे॑ऽयोगे । त॒वःऽत॑रम् । वाजे॑ऽवाजे । ह॒वा॒म॒हे॒ ।
 
सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥७
 
योगेऽयोगे । तवःऽतरम् । वाजेऽवाजे । हवामहे ।
 
सखायः । इन्द्रम् । ऊतये ॥७
 
“योगेयोगे प्रवेशेप्रवेशे तत्तत्कर्मोपक्रमे “वाजेवाजे कर्मविघातिनि तस्मिंस्तस्मिन् संग्रामे “तवस्तरम् अतिशयेन बलिनम् “इन्द्रमूतये रक्षार्थं "सखायः सखिवत् प्रिया वयं “हवामहे आह्वयामः ॥ योगेयोगे ।' युजिर् योगे'। हलश्च ' इति घञ् । 'चजोः कु घिण्ण्यतोः ( पा. सू. ७. ३.५२) इति कुत्वम् । घञो ञित्त्वादाद्युदात्तत्वम् । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावे सति आम्रेडितानुदात्तत्वम् । तवस्तरम्। तवसः शब्दात् ‘ अस्मायामेधा° ' ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य च्छान्दसो लोपः ॥
पङ्क्तिः १६९:
आ । घ॒ । ग॒म॒त् । यदि॑ । श्रव॑त् । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ ।
 
वाजे॑भिः । उप॑ । नः॒ । हव॑म् ॥८
 
आ । घ । गमत् । यदि । श्रवत् । सहस्रिणीभिः । ऊतिऽभिः ।
 
वाजेभिः । उप । नः । हवम् ॥८
 
"यदि “श्रवत् यद्ययम् इन्द्रः “नः अस्मदीयं “हवम् आह्वानं शृणुयात् तदानीं स्वयमेव “सहस्रिणीभिरूतिभिः बहुभिः पालनैः “वाजेभिः अन्नैश्च सह “उप समीपे “आ “घ अवश्यम् आगमत आगच्छेत् ॥ घ।' ऋचि तुनुघ' ' इत्यादिना संहितायां दीर्घः । गमत् । ‘लिङर्थे लेट् । 'लेटोऽडाटौ' इतिअडागमः। इतश्च लोपः०' इति इकारलोपः। यद्वा । छान्दसे लुङि • पुषादिद्युताद्यलृदितः परस्मैपदेषु (पा. सू. ३. १. ५५) इति च्लेः अङादेशः । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । श्रवत् । ‘श्रु श्रवणे' । पूर्ववत् लेटि अडागमः। वाजेभिः । ‘बहुलं छन्दसि' इति भिस ऐसादेशाभावः । हवम् । ‘भावेऽनुपसर्गस्य' इति हृयतेः अप् संप्रसारणं च । अपः पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥
पङ्क्तिः १८४:
अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् ।
 
यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥९
 
अनु । प्रत्नस्य । ओकसः । हुवे । तुविऽप्रतिम् । नरम् ।
 
यम् । ते । पूर्वम् । पिता । हुवे ॥९
 
"प्रत्नस्य पुरातनस्य “ओकसः स्थानस्य स्वर्गरूपस्य सकाशात् "तुविप्रतिं बहून् यजमानान् प्रतिगन्तारं "नरं पुरुषम् इन्द्रम् "अनु हुवे अनुक्रमेण कर्मसु आह्वयामि । "यं "ते त्वाम् इन्द्रं "पिता अस्मदीयो जनकः "पूर्वं पुरा स्वकीयानुष्ठानकाले "हुवे आहूतवान् । तम् आह्वयामीति पूर्वत्रान्वयः॥ ओकसः । ‘नब्विषयस्य' इत्याद्युदात्तत्वम् । हुवे । “ह्वेञ् स्पर्धायां शब्दे च'। इटि ‘बहुलं छन्दसि' इति संप्रसारणं परपूर्वत्वम् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । उवङादेशः । प्रत्ययस्वरेणान्तोदात्तत्वम् । पादादित्वादनिघातः । तुविप्रतिम् । तुवीनां बहूनां प्रतिगन्तारम् । अत्र प्रतिशब्दो भीमसेनो भीम इतिवत् प्रतिगन्तृशब्दं लक्षयित्वा तद्द्वारा तदर्थं लक्षयति । अतः ‘प्रतिः प्रतिनिधिप्रतिदानयोः' (पा. सू. १. ४. ९२ ) इतिवत् सत्ववचनत्वेन अनिपातत्वात् अनन्ययत्वे ‘पूरणगुण' (पा. सू. २. २. ११) इत्यादिना न षष्ठीसमासनिषेधः । हुवे । ह्वेञो लिटि ‘बहुलं छन्दसि' इति पूर्ववत् संप्रसारणपरपूर्वत्वे। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( पा. सू. ६. १. ८. २ ) इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः ॥
पङ्क्तिः १९९:
तम् । त्वा॒ । व॒यम् । वि॒श्व॒ऽवा॒र॒ । आ । शा॒स्म॒हे॒ । पु॒रु॒ऽहू॒त॒ ।
 
सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥१०
 
तम् । त्वा । वयम् । विश्वऽवार । आ । शास्महे । पुरुऽहूत ।
 
सखे । वसो इति । जरितृऽभ्यः ॥१०
 
हे "विश्ववार सर्वैर्वरणीय "पुरुहूत बहुभिः स्वस्वकर्मण्याहूत "सखे सखिवत् प्रिय "वसो निवासहेतो इन्द्र "तं पूर्वोक्तगुणयुक्तं त्वां "जरितृभ्यः स्तोतॄणामनुग्रहार्थम् "आ “शास्महे प्रार्थयामहे ॥ आ शास्महे । ‘आङः शासु इच्छायाम्'। ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । वसो । ‘नामन्त्रिते समानाधिकरणे ' इति पूर्वस्य अविद्यमानवत्त्वनिषेधात् पराङ्गवद्भावे सति शेषनिघातेन वा आमन्त्रितस्य च ' इति वा सर्वानुदात्तत्वम् । जरितृभ्यः । जरतिः स्तुतिकर्मा । तृचश्चित्त्वादन्तोदात्तत्वम् ॥ ॥ २९ ॥
पङ्क्तिः २१४:
अ॒स्माक॑म् । शि॒प्रिणी॑नाम् । सोम॑ऽपाः । सो॒म॒ऽपाव्ना॑म् ।
 
सखे॑ । व॒ज्रि॒न् । सखी॑नाम् ॥११
 
अस्माकम् । शिप्रिणीनाम् । सोमऽपाः । सोमऽपाव्नाम् ।
 
सखे । वज्रिन् । सखीनाम् ॥११
 
हे "सोमपाः सोमस्य पातः "सखे सखिवत् प्रिय "वज्रिन् वज्रयुक्तेन्द्र "सखीनां सखिवत् प्रियाणां "सोमपाव्नां सोमस्य पातॄणाम् अस्माकं "शिप्रिणीनां दीर्घाभ्यां हनूभ्यां नासिकाभ्यां वा युक्तानां गवां समूहः स्वरप्रसादादस्त्विति शेषः ॥ शिप्रिणीनाम् ।' ऋन्नेभ्यो ङीप्' इति ङीप् । तस्य पित्वादनुदात्तत्वे सति प्रत्ययस्वरः शिष्यते । सोमपाः। आमन्त्रितस्य सतिशिष्टत्वात् आमन्त्रिताद्युदात्तत्वम्। सोमपाव्नाम् । ‘आतो मनिन् ' इत्यादिना वनिप् ।' अल्लोपोऽनः ' ( पा. सू. ६. ४. १३४ ) इति अनः अकारस्य लोपः ॥
पङ्क्तिः २२९:
तथा॑ । तत् । अ॒स्तु॒ । सो॒म॒ऽपाः॒ । सखे॑ । व॒ज्रि॒न् । तथा॑ । कृ॒णु॒ ।
 
यथा॑ । ते॒ । उ॒श्मसि॑ । इ॒ष्टये॑ ॥१२
 
तथा । तत् । अस्तु । सोमऽपाः । सखे । वज्रिन् । तथा । कृणु ।
 
यथा । ते । उश्मसि । इष्टये ॥१२
 
हे "सोमपाः "सखे “वज्रिन् “इष्टये अभिलषितार्थं “ते तव अनुग्रहं “यथा येन प्रकारेण "उश्मसि वयं कामयामहे त्वं “तथा कुरु । त्वत्प्रसादात् “तत् अभीष्टं “तथा “अस्तु ॥ कृणु । कृवि हिंसाकरणयोश्च । इदित्त्वात् नुम् । ‘धिन्विकृण्व्योर च ' इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः । ‘अतो लोपः' इति तस्य लोपः। तस्य स्थानिवद्भावात् लघूपधगुणाभावः। उतश्च प्रत्ययादसंयोगपूर्वात् इति हेर्लुक् । उश्मसि । ‘वश कान्तौ । ‘इदन्तो मसि'। अदादित्वात् शपो लुक् । ग्रहिज्यादिना संप्रसारणम् । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । इष्टये । इषु इच्छायाम् ' । क्तिनि ‘तितुत्र° ' इत्यादिना इट्प्रतिषेधः । यद्वा । यजतेः क्तिनि ‘वचिस्वपि ' ( पा. सू. ६. १. १५) इत्यादिना संप्रसारणम् । व्रश्चादिना षत्वे ष्टुत्वम् । पूर्वस्मिन् पक्षे ‘मन्त्रे वृष° 'इति क्तिन उदात्तत्वम्। द्वितीये तु व्यत्ययेन ॥
पङ्क्तिः २४४:
रे॒वतीः॑ । नः॒ । स॒ध॒ऽमादे॑ । इन्द्रे॑ । स॒न्तु॒ । तु॒विऽवा॑जाः ।
 
क्षु॒ऽमन्तः॑ । याभिः॑ । मदे॑म ॥१३
 
रेवतीः । नः । सधऽमादे । इन्द्रे । सन्तु । तुविऽवाजाः ।
 
क्षुऽमन्तः । याभिः । मदेम ॥१३
 
“क्षुमन्तः अन्नवन्तो वयं “याभिः गोभिः सह “मदेम हृष्येम “इन्द्र “सधमादे अस्माभिः सह हर्षयुक्ते सति "नः अस्माकं ता गावः “रेवतीः क्षीराज्यादिधनवत्यः "तुविवाजाः प्रभूतबलाश्च “सन्तु ॥ रेवतीः । रयिशब्दात् मतुपि ‘रयेर्मतौ बहुलम् ' इति संप्रसारणं परपूर्वत्वम् । छन्दसीरः' इति मतुपो वत्वम् ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घः । ‘आरेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्' इति
पङ्क्तिः २६०:
आ । घ॒ । त्वाऽवा॑न् । त्मना॑ । आ॒प्तः । स्तो॒तृऽभ्यः॑ । धृ॒ष्णो॒ इति॑ । इ॒या॒नः ।
 
ऋ॒णोः । अक्ष॑म् । न । च॒क्र्योः॑ ॥१४
 
आ । घ । त्वाऽवान् । त्मना । आप्तः । स्तोतृऽभ्यः । धृष्णो इति । इयानः ।
 
ऋणोः । अक्षम् । न । चक्र्योः ॥१४
 
हे “धृष्णो धार्ष्ट्ययुक्त इन्द्र “त्वावान् त्वत्सदृशो देवताविशेषः “त्मनाप्तः त्वदनुग्रहवशात् स्वयमेव आप्तः सन् “इयानः अस्माभिर्याच्यमानः “स्तोतृभ्यः स्तोतॄणामनुग्रहाय तदभीष्टमर्थं "घ अवश्यम् “आ “ऋणोः आनीय प्रक्षिपतु । तत्र दृष्टान्तः । “चक्र्योः रथस्य चक्रयोः “अक्षं “न । यथा अक्षं प्रक्षिपन्ति तद्वत् ॥ त्वावान् ।' वतुप्प्रकरणे युष्मदस्मद्यांनः छन्दसि सादृश्य उपसंख्यानम् ' ( पा. सू. ५. २. ३९. १ ) इति वतुप् ।' प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । ‘आ सर्वनाम्नः ' ( पा. सू. ६. ३. ९१ ) इति दकारस्य आत्वम् । वतुपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः शिष्यते । त्मना । ‘मन्त्रेष्वाङ्यादेरात्मनः' (पा. सू. ६. ४. १४१) इति आकारलोपः । धृष्णो ।' ञिधृषा प्रागल्भ्ये'।' त्रसिगृधिधृषिक्षिपेः क्नुः ' (पा. सू. ३. २. १४०)। आमन्त्रितानुदात्तत्वम् । इयानः । 'ईङ् गतौ'। 'छन्दसि लिट्' (पा. सू, ३. २. १०५ )। तस्य ‘लिटः कानज्वा' ( पा. सू. ३. २. १०६ ) इति कानजादेशः ।“ अचि श्नुधातु ' ( पा. सू. ६. ४. ७७) इत्यादिना इयङादेशः । ‘द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' इति वचनात् अभ्यासो न क्रियते । ‘चितः' इत्यन्तोदात्तत्वम् । ऋणोः । ‘ऋण गतौ । लङि व्यत्ययेन तिपः सिपि ' इतश्च ' ( पा. सू. ३. ४. १००) इति इकारलोपः । ‘तनादिकृञ्भ्य उः ' ( पा. सू. ३. १. ७९ )। सार्वधातुकगुणः । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडागमाभावः। विकरणस्वरेणान्तोदात्तत्वम् । अक्षम्। ‘अक्षस्यादेवनस्य' (फि. सू. ३५) इत्याद्युदात्तत्वम् । चक्र्योः । अकारस्य इकारश्छान्दसः ॥
पङ्क्तिः २७५:
आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् । ज॒रि॒तॄ॒णाम् ।
 
ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥१५
 
आ । यत् । दुवः । शतक्रतो इति शतऽक्रतो । आ । कामम् । जरितॄणाम् ।
 
ऋणोः । अक्षम् । न । शचीभिः ॥१५
 
हे “शतक्रतो इन्द्र “यद्दुवः धनं कामितार्थरूपम् “आ स्तोतृभिराप्तव्यमस्ति तं "कामं “जरितॄणां स्तोतॄणामनुग्रहाय “आ “ऋणोः आनीय प्रक्षिपसि । तत्र दृष्टान्तः । “शचीभिः कर्मभिः शकटोचितव्यापारविशेषैः "अक्षं “न यथा अक्षं प्रक्षिपन्ति तद्वत् ॥ शचीभिः । शचीशब्दः शार्ङ्गरवादिङीनन्तः (पा. सू. ४. १. ७३ ) आद्युदात्तः ॥ ॥ ३० ॥
पङ्क्तिः २९०:
शश्व॑त् । इन्द्रः॑ । पोप्रु॑थत्ऽभिः । जि॒गा॒य॒ । नान॑दत्ऽभिः । शाश्व॑सत्ऽभिः । धना॑नि ।
 
सः । नः॒ । हि॒र॒ण्य॒ऽर॒थम् । दं॒सना॑ऽवान् । सः । नः॒ । स॒नि॒ता । स॒नये॑ । सः । नः॒ । अ॒दा॒त् ॥१६
 
शश्वत् । इन्द्रः । पोप्रुथत्ऽभिः । जिगाय । नानदत्ऽभिः । शाश्वसत्ऽभिः । धनानि ।
 
सः । नः । हिरण्यऽरथम् । दंसनाऽवान् । सः । नः । सनिता । सनये । सः । नः । अदात् ॥१६
 
तुष्टेन इन्द्रेण दत्तं हिरण्यरथम् अनया प्रतिजग्राह । तथा च ब्राह्मणं- तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शश्वदिन्द्र इति ' ( ऐ. ब्रा. ७. १६ ) इति । “इन्द्रः “शश्वत् सर्वदा “धनानि वैरिसंबन्धीनि “जिगाय जितवान् अश्वैरिति शेषः । कीदृशैः । “पोप्रुथद्भिः घासभक्षणानन्तरभाविनम् ओष्ठशब्दं कुर्वद्भिः “नानदद्भिः नादम् आस्यगतं हेषाशब्दं कुर्वद्भिः “शाश्वसद्भिः पुनःपुनर्भृशं वा श्वसद्भिः । “दंसनावान् कर्मवान् “सनिता दाता “सः इन्द्रः “नः अस्माकं “सनये संभजनार्थं “हिरण्यरथं सुवर्णेन निर्मितं रथम् “अदात् दत्तवान् । ' स नः स नः' इति द्विरुक्तिरादरार्थम् ॥ पोप्रुथद्भिः । ‘प्रोथृ पर्याप्तौ । अस्मात् यङ्लुकि अभ्यासहलादिशेषौ । “हस्वः । (पा. सू. ७. ४. ५९ ) इति ह्रस्वत्वे कृते ‘ गुणो यङ्लुकोः ' ( पा. सू. ७. ४. ८२ ) इति गुणः । धातोरुपधाया उत्वं छान्दसम् । अस्मात् यङ्लुगन्तात् शतरि ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । जिगाय । जि जये । लिटो णलि वृद्धिः । ‘द्विर्वचनेऽचि' इति स्थानिवद्भावात् जि इत्यस्य द्विर्वचनम् ।' सन्लिटोर्जेः ' ( पा. सू. ७. ३. ५७ ) इति अभ्यासादुत्तरस्य कुत्वम् । नानदद्भिः। ‘णद अव्यक्ते शब्दे'। पूर्ववत् यङ्लुकि दीर्घोऽकितः' इति अभ्यासस्य दीर्घः । पूर्ववदाद्युदात्तत्वम् । शाश्वसद्धिः । ‘श्वस प्राणने ' । अन्यत् सर्वं पूर्ववत् । हिरण्यरथम् । ‘समासस्य ' इत्यन्तोदात्तत्वम् । अदात् । गातिस्था° ' इति सिचो लुक् । दंसनावान्। दंसशब्दः अप्नः दंसः वेषः' (नि. २. १. ३ ) इति कर्मनामसु पठितः । दंस एव दंसना । ‘तदस्यास्ति' इति मतुप् । दस्यते अनेनेति दंसना ॥
पङ्क्तिः ३०७:
आ । अ॒श्वि॒नौ॒ । अश्व॑ऽवत्या । इ॒षा । या॒त॒म् । शवी॑रया ।
 
गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥१७
 
आ । अश्विनौ । अश्वऽवत्या । इषा । यातम् । शवीरया ।
 
गोऽमत् । दस्रा । हिरण्यऽवत् ॥१७
 
इन्द्रेण प्रेरितः शुनःशेपः अश्विनौ तुष्टाव । तथा च ब्राह्मणं- तमिन्द्र उवाचाश्विनौ नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽश्विनौ तुष्टावात उत्तरेण तृचेन' (ऐ. ब्रा. ७. १६) इति ॥ हे “अश्विनौ “अश्वावत्या बहुभिरश्वैर्युक्तया “शवीरया प्रेर्यमाणया “इषा अन्नेन सह “आ “यातम् अस्मिन् कर्मणि आगच्छतम् । हे “दस्रा अश्विनौ युवयोः प्रसादात् “गोमत् बहुभिर्गोभिर्युक्तं “हिरण्यवत् बहुना हिरण्येन युक्तम् अस्मदीयं गृहमस्त्विति शेषः ॥ अश्वावत्या । ‘मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ' (पा. सू. ६. ३. १३१) इति दीर्घत्वम् । इषा । ‘सावेकाचः' इति तृतीयाया उदात्तत्वम् । यातम् । ' या प्रापणे'। लोटि तसः तम् । अदादित्वात् शपो लुक् । शवीरया । 'शु गतौ'। कॄशॄपॄकटिपटिशौटिभ्य ईरन्' (उ. सू. ४. ४७०) इति ईरन्प्रत्ययो बहुलवचनात् अस्मादपि भवति । नित्त्वादाद्युदात्तत्वम् ॥
पङ्क्तिः ३२२:
स॒मा॒नऽयो॑जनः । हि । वा॒म् । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः ।
 
स॒मु॒द्रे । अ॒श्वि॒ना॒ । ईय॑ते ॥१८
 
समानऽयोजनः । हि । वाम् । रथः । दस्रौ । अमर्त्यः ।
 
समुद्रे । अश्विना । ईयते ॥१८
 
हे “दस्रौ अश्विनौ “वां युवयोः संबन्धी “रथः “समानयोजनः तुल्ययोजनः युवयोर्द्वयोरेकरथारूढत्वात् उभयार्थं सकृदेव युज्यते । युक्तः स रथः "अमर्त्यः विनाशरहितः अप्रतिहतगतिरित्यर्थः । अत एव हे अश्विनौ “हि यस्मात् “समुद्रे अन्तरिक्षे "ईयते गच्छति । अन्तरिक्षनामसु पठितं समुद्रशब्दं यास्क एवं व्याचख्यौ-‘समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि
पङ्क्तिः ३३८:
नि । अ॒घ्न्यस्य॑ । मू॒र्धनि॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।
 
परि॑ । द्याम् । अ॒न्यत् । ई॒य॒ते॒ ॥१९
 
नि । अघ्न्यस्य । मूर्धनि । चक्रम् । रथस्य । येमथुः ।
 
परि । द्याम् । अन्यत् । ईयते ॥१९
 
हे अश्विनौ युवाम् “अघ्न्यस्य हन्तुं विनाशयितुमशक्यस्य दृढस्य पर्वतस्य “मूर्धनि उपरि “चक्र भवदीयरथसंबन्ध्येकं चक्रं “नि "येमथुः नियमितवन्तौ । “अन्यत् चक्रं “परि “द्यां द्युलोकस्य परितः “ईयते गच्छति ॥ अघ्न्यस्य । अहननम् अघ्नः । ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् ' (पा. सू. ३. ३. ५८. ४ ) इति हन्तेः कप्रत्ययः । अघ्नमर्हति अघ्न्यः । छन्दसि च ' ( पा. सू. ५. १. ६७ ) इति यप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तत्वम् । येमथुः । ‘यम उपरमे '। किति लिटि • अत एकहल्मध्ये° ' ( पा. सू. ६. ४. १२०) इति एत्वाभ्यासलोपौ ॥
पङ्क्तिः ३५५:
कः । ते॒ । उ॒षः॒ । क॒ध॒ऽप्रि॒ये॒ । भु॒जे । मर्तः॑ । अ॒म॒र्त्ये॒ ।
 
कम् । न॒क्ष॒से॒ । वि॒भा॒ऽव॒रि॒ ॥२०
 
कः । ते । उषः । कधऽप्रिये । भुजे । मर्तः । अमर्त्ये ।
 
कम् । नक्षसे । विभाऽवरि ॥२०
 
अश्विभ्यां प्रेरितः शुनःशेपः उषसं तुष्टाव । तथा च ब्राह्मणं-- तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स उषसं तुष्टावात उत्तरेण तृचेन तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस ' ( ऐ. ब्रा. ७. १६) इति । हे “कधप्रिये स्तुतिप्रिये "अमर्त्ये मरणरहिते उषः एतच्छब्दाभिधेये उषःकालाभिमानिनि देवते "भुजे तव भोगाय “मर्तः मनुष्यः “कः विद्यते । हे “विभावरि विशेषप्रभावयुक्ते उषो देवि “कं पुरुषं “नक्षसे प्राप्तोषि तवोचितं भोगं दातुं न कोऽपि मनुष्यः समर्थः । अत एव त्वं कमपि पुरुषं भोगापेक्षया न प्राप्नोषि । ईदृशस्तव महिमेत्यर्थः । ते । तेमयावेकवचनस्य' (पा. सू. ८. १.२२) इति युष्मच्छब्दस्य तेआदेशः सर्वानुदात्तः । कधप्रिये। कथ वाक्यप्रबन्धे'। चुरादिरदन्तः । णौ अतो लोपस्य स्थानिवद्भावात् उपधावृद्ध्यभावः । ‘चिन्तिपूजिकथिकुम्बिचर्चश्च' ( पा. सू. ३. ३. १०५) इति अङ्प्रत्ययः । ‘णेरनिटि ' इति णिलोपः । ततः टाप् । षष्ठीसमासे ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' ( पा. सू. ६. ३. ६३ ) इति ह्रस्वत्वम् । थकारस्य धकारश्छान्दसः । आमन्त्रितानुदात्तत्वम् । भुजे । ‘भुज पालनाभ्यवहारयोः '। संपदादिलक्षणः क्विप् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । मर्तः । ‘असिहसि ' इत्यादिना तन्प्रत्ययान्त आद्युदात्तः । नक्षसे। ‘तृक्ष ष्टृक्ष णक्ष गतौ। विभावरि । ‘भा दीप्तौ । विपूर्वात् अस्मात् ‘आतो मनिन्क्वनिब्वनिपश्च' इति वनिप् । 'वनो र च' ( पा. सू. ४. १. ७ ) इति ङीप्; तत्संनियोगेन नकारस्य रेफादेशः । ‘अम्बार्थनद्योर्ह्रस्वः ' ( पा. सू. ७. ३. १०७ ) इति ह्रस्वत्वम् ।
पङ्क्तिः ३७०:
व॒यम् । हि । ते॒ । अम॑न्महि । आ । अन्ता॑त् । आ । प॒रा॒कात् ।
 
अश्वे॑ । न । चि॒त्रे॒ । अ॒रु॒षि॒ ॥२१
 
वयम् । हि । ते । अमन्महि । आ । अन्तात् । आ । पराकात् ।
 
अश्वे । न । चित्रे । अरुषि ॥२१
 
“अश्वे व्यापनशीले “चित्रे चायनीये "अरुषि आरोचमाने उषःकालाभिमानिनि देवते तव स्वरूपम् “आन्तात् समीपपर्यन्तम् “आ “पराकात् दूरपर्यन्तं “वयं मनुष्याः “न “अमन्महि न बोद्धुं समर्थाः । हिशब्दः प्रसिद्धौ । देवतामहिम्नः पारावारयोरज्ञानमस्मासु प्रसिद्धमित्यर्थः ॥ अमन्महि। ‘मन ज्ञाने'। ‘बहुलं छन्दसि ' इति बहुलवचनात् श्यनो लुक् । 'लुङ्लङ्लृङ्क्ष्वडुदात्तः । ‘हि च ' इति निघातप्रतिषेधः । अश्वे। ‘ अशू व्याप्तौ । ‘अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । आमन्त्रिताद्युदात्तत्वम्॥
पङ्क्तिः ३८५:
त्वम् । त्येभिः॑ । आ । ग॒हि॒ । वाजे॑भिः । दु॒हि॒तः॒ । दि॒वः॒ ।
 
अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ ॥२२
 
त्वम् । त्येभिः । आ । गहि । वाजेभिः । दुहितः । दिवः ।
 
अस्मे इति । रयिम् । नि । धारय ॥२२
 
हे “दिवः दुहितः द्युदेवतायाः पुत्रि उषो देवि “त्येभिः “वाजेभिः तैरन्नैः सह “त्वम् “आ “गहि अत्रागच्छ । “अस्मे अस्मासु “रयिं धनं “नि “धारय नितरां स्थापय ॥ त्येभिः । 'बहुलं छन्दसि' इति त्यशब्दात् भिस ऐसादेशाभावः । गहि । असकृदुक्तम् । दुहितर्दिवः । परस्यापि दिव इत्यस्य दिवः दुहितः इत्यन्वये सति पूर्वत्वात् ‘सुबामन्त्रिते' इति पराङ्गवद्भावेन षष्ठ्यामन्त्रितसमुदायस्य सर्वानुदात्तत्वम् । यद्वा । ‘कार्यकालं हि संज्ञापरिभाषम् ' ( परिभा. ३ ) इति न्यायेन ‘सुबामन्त्रिते॰ ' इत्यस्य ‘आमन्त्रिस्य च ' इति आष्टमिकेन योगेनैकवाक्यत्वे सति परत्वात् पराङ्गवद्भावे सति सर्वानुदात्तत्वम्। कृतस्वरयोः षष्ठ्यामन्त्रितयोः पश्चात् ‘व्यत्ययो बहुलम्' इति व्यत्यस्तप्रयोगः । अस्मे । “ सुपां सुलुक् ' इति सप्तम्याः शेआदेशः ॥ ३१ ॥ ॥ ६ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्