"ऋग्वेदः सूक्तं १.६५" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
No edit summary
No edit summary
पङ्क्तिः ३१:
स॒जोषा॒ धीरा॑ः प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥२
 
प॒श्वा । न । ता॒युम् । गुहा॑ । चत॑न्तम् । नमः॑ । यु॒जा॒नम् । नमः॑ । वह॑न्तम् ॥१
 
पश्वा । न । तायुम् । गुहा । चतन्तम् । नमः । युजानम् । नमः । वहन्तम् ॥१
 
स॒ऽजोषाः॑ । धीराः॑ । प॒दैः । अनु॑ । ग्म॒न् । उप॑ । त्वा॒ । सी॒द॒न् । विश्वे॑ । यज॑त्राः ॥२
 
सऽजोषाः । धीराः । पदैः । अनु । ग्मन् । उप । त्वा । सीदन् । विश्वे । यजत्राः ॥२
 
“धीराः मेधाविनो देवाः “सजोषाः समानप्रीतयः सन्तो हे अग्ने त्वां “पदैः मार्गे पादकृतैर्लाञ्छनैः “अनु “ग्मन् अन्वगमन् । कीदृशम् । “पश्वा अपहृतेन पशुना सह वर्तमानं "तायुं “न । तायुरिति स्तेननाम । यथा स्तेनः परकीयं पश्वादिधनमपहृत्य दुष्प्रवेशे गिरिगह्वरे वर्तते तद्वत् । “गुहा “चतन्तं अब्रूपायां गुहायां गच्छन्तं वर्तमानम् । चततिर्गतिकर्मा । तथा च तैत्तिरीयैरग्नेरप्सु प्रवेशः समाम्नायते-- ’ स निलायत सोऽपः प्राविशत् ' (तै. सं. २. ६. ६. १ ) इति । यद्वा । अश्वत्थगुहायां वर्तमानम्। श्रूयते च -– अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठत् ' ( तै. ब्रा. १. १. ३. ९ ) इति । तथा “नमो "युजानं हविर्लक्षणमन्नमात्मना संयुजानं “नमो “वहन्तं देवेभ्यः प्रत्तं हविर्वहन्तम् । “यजत्राः यजनीयाः “विश्वे सर्वे देवा हे अग्ने “त्वा त्वाम् “उप “सीदन् समीपं प्राप्नुवन् ददृशुरित्यर्थः । पश्वा । तृतीयैकवचनस्य ' जसादिषु च्छन्दसि वावचनम् ' इति नाभावाभावः । ‘उदात्तयण: ' इति विभक्तेरुदात्तत्वम् । गुहा । भिदादिषु पाठात् अङ्गप्रत्ययान्तः । वृषादिषु पाठादाद्युदात्तत्वम् ।' सुपा सुलुक्' इति सप्तम्या लुक् । युजानम् । शानचि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । सजोषाः । ‘ जुषी प्रीतिसेवनयोः'। समानं जुषन्त इति सजोषसः । ‘ समानस्य च्छन्दसि° ' इति सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्' इति जसः सुः । ग्मन् । गमेर्लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् ।' गमहन° ' इत्यादिना उपधालोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । यजत्राः ।“ अमिनक्षि' इत्यादिना अत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ।।
पङ्क्तिः ४६:
वर्ध॑न्ती॒माप॑ः प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥४
 
ऋ॒तस्य॑ । दे॒वाः । अनु॑ । व्र॒ता । गुः॒ । भुव॑त् । परि॑ष्टिः । द्यौः । न । भूम॑ ॥३
 
ऋतस्य । देवाः । अनु । व्रता । गुः । भुवत् । परिष्टिः । द्यौः । न । भूम ॥३
 
वर्ध॑न्ति । ई॒म् । आपः॑ । प॒न्वा । सुऽशि॑श्विम् । ऋ॒तस्य॑ । योना॑ । गर्भे॑ । सुऽजा॑तम् ॥४
 
वर्धन्ति । ईम् । आपः । पन्वा । सुऽशिश्विम् । ऋतस्य । योना । गर्भे । सुऽजातम् ॥४
 
‘उक्त एवार्थः स्पष्टीक्रियते । “देवाः “ऋतस्य गतस्य पलायितस्याग्नेः “व्रता व्रतानि कर्माणि गमनावस्थानशयनादिरूपाणि “अनु “गुः अन्वेष्टुमगमन् । तदनन्तरं “परिष्टिः परितः सर्वतोऽन्वेषणं “भुवत् अभवत् । “भूम भूमिरप्यग्नेरन्वेष्टृभिर्देवैः “द्यौर्न स्वर्ग इवाभूत् । इन्द्रादयः सर्वे देवा अग्नेर्गवेषणाय भूलोकं प्राप्ताः' इत्यर्थः । "आपः अब्देवताः "ईम् एनमुदके प्रविष्टमग्निं “वर्धन्ति प्रवर्धयन्ति । यथा देवा न पश्यन्ति तथारक्षन्नित्यर्थः । कीदृशम् । “पन्वा स्तोत्रेण सुशिश्विं सुष्ठु प्रवर्धितम् । “ऋतस्य “योना । योनिरित्युदकनाम । ऋतस्य यज्ञस्यान्नस्य वा कारणभूते जले "गर्भे गर्भस्थाने मध्ये “सुजातं सुष्ठु प्रादुर्भूतम् । एवमप्सु वर्तमानमग्निं देवेभ्यो मत्स्यः प्रावोचत् । तदनन्तरं देवास्तमज्ञासिषुरिति भावः । तथा च तैत्तिरीयकं -–‘स निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन् तं मत्स्यः प्राब्रवीत् ' (तै. सं. २. ६. ६. १ ) इति ॥ व्रता। ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । गुः । ‘ इण् गतौ । इणो गा लुङि' इति गादेशः । गातिस्था' इति सिचो लुक् । आतः' इति झेर्जुस् । ‘ उस्यपदान्तात् ' इति पररूपत्वम् । परिष्टिः । ‘ इषु इच्छायाम्' । क्तिनि “ तितुत्र ' इति इट्प्रतिषेधः । शकन्ध्वादित्वात्पररूपत्वम् (पा. सू. ६. १. ९४. ४) । ‘तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । भूम । सुपां सुलुक्' इति सोः डादेशः । ह्रस्वश्छान्दसः । वर्धन्ति । छन्दस्युभयथा' इति शप आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः। शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । पन्वा । ‘पन स्तुतौ ' । औणादिको भावे उप्रत्ययः । सुशिश्विम् । ‘ टुओश्वि गतिवृद्ध्योः । ‘ आदृगमहनजनः० ' इत्यत्र ' उत्सर्गश्छन्दसि ' (पा. सू. ३. २. १७१. २) इति वचनात् किप्रत्ययः । वचिस्वपि ' इत्यादिना संप्रसारणम् । लिङ्वद्भावात् द्विर्भावे ‘बहुलं छन्दसि ' इति उकारस्य इत्वम् । छान्दसो यणादेशः । ‘ सुः पूजायाम् ' ( पा. सू. १. ४. ९४ ) इति सोः कर्मप्रवचनीयत्वम् । ‘स्वती पूजायाम् ' ( पा. म. २. २. १८. ४ ) इति प्रादिसमासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।
पङ्क्तिः ६१:
अत्यो॒ नाज्म॒न्सर्ग॑प्रतक्त॒ः सिन्धु॒र्न क्षोद॒ः क ईं॑ वराते ॥६
 
पु॒ष्टिः । न । र॒ण्वा । क्षि॒तिः । न । पृ॒थ्वी । गि॒रिः । न । भुज्म॑ । क्षोदः॑ । न । श॒म्ऽभु ॥५
 
पुष्टिः । न । रण्वा । क्षितिः । न । पृथ्वी । गिरिः । न । भुज्म । क्षोदः । न । शम्ऽभु ॥५
 
अत्यः॑ । न । अज्म॑न् । सर्ग॑ऽप्रतक्तः । सिन्धुः॑ । न । क्षोदः॑ । कः । ई॒म् । व॒रा॒ते॒ ॥६
 
अत्यः । न । अज्मन् । सर्गऽप्रतक्तः । सिन्धुः । न । क्षोदः । कः । ईम् । वराते ॥६
 
“रण्वा रमणीया सर्वेषां हृद्या “पुष्टिर्न अभिमतफलानामभिवृद्धिरिव अग्निः सर्वेषां रमणीयः । ऐहिकामुष्मिकसकलव्यवहारस्य अग्न्यधीनत्वात् । यद्वा । पुष्टिरिव रण्वा गन्तव्यः शब्दनीयः स्तुत्यो वा । यथा पुष्टिः प्राप्यते तद्वदग्निर्यज्ञे हविर्भिः प्राप्यते इति भावः। “पृथ्वी विस्तीर्णा “क्षितिर्न भूमिरिव अग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठररूपेणावस्थानात् । “गिरिर्न पर्वत इव “भुज्म सर्वेषां भोजयिता । यथा गिरौ विद्यमानं फलमूलादिकमाहृत्य सर्वे भुञ्जते तद्वदग्नावपि पचन्तः सर्वे भुञ्जते । यद्वा । अग्नावाहुतिं हुत्वा यजमानाः स्वर्गफलं भुञ्जते । अथवा गिरिर्यथा दुर्भिक्षे सर्वान् प्राणिनो भुनक्ति स्वकीयफलमूलादिदानेन पालयति तद्वदयमपि पापादनुष्ठातॄन् प्रमुञ्चति । तथा चाम्नायते---‘अग्निर्मा तस्मादेनसः प्र मुञ्चतु' ( तै. सं. १. ८. ५. ३) इति । “शंभु सुखकरं “क्षोदो न उदकमिव । यथोदकं सुखं करोति तद्वदग्निः सर्वेषां सुखकारीत्यर्थः । “अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे “अत्यो “न सततगमनशीलो जात्यश्व इव “सर्गप्रतक्तः सर्गेण विसर्जनेन प्रगमितः । यथा सादिना प्रेषितो जात्यश्वो हन्तव्यसमीपमाशु गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः सन् शत्रून् हन्तुं शीघ्रं गच्छतीति भावः । अपि च “सिन्धुर्न “क्षोदः । स्यन्दनशीलमुदकमिव अयमपि शीघ्रगामी । यथा निम्नप्रदेशाभिमुखो जलप्रवाहो दुर्निर्वारः तद्वद्दग्धव्याभिमुखोऽग्निरपीत्यर्थः । अतो यस्मादेवं तस्मात् “ईम् एनमग्निं कः “वराते को वारयेत् । कोऽपि वारयितुं न शक्नोतीत्यर्थः ॥ रण्वा । रविर्गत्यर्थः। रण्व्यते' प्राप्यते इति रण्वः। ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्मणि पचाद्यच् । भुज्म । ‘भुज पालनाभ्यवहारयोः । इषियुधीन्धि°' इति विधीयमानो मक् बहुलवचनादस्मादपि भवति । सुपां सुलुक्' इति सोर्लुक् । अज्मन् । “ अज गतिक्षेपणयोः ' । मनिनि वलादावार्धधातुके विकल्प इष्यते ' ( का. २. ४. ५६. २ ) इति वचनात् वीभावाभावः । ‘ सुपां सुलुक्' इति सप्तम्या लुक् । सर्गप्रतक्तः । ‘ सृज विसर्गे ' इत्यस्मात् घञन्तः सर्गशब्द आद्युदात्तः । तञ्चु गतौ । अस्मादन्तर्भावितण्यर्थात् निष्ठायां ‘ यस्य विभाषा ' इति इट्प्रतिषेधः । “अनिदिताम्' इति नलोपः । सर्गेण प्रतक्तः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । वराते । वृञ् वरणे । अन्तर्भावितण्यर्थात् लेटि लेटोऽडाटौ' ति आडागमः । व्यत्ययेन शप् । 'वैतोऽन्यत्र ' ( पा. सू. ३. ४.९६ ) इति ऐत्वस्य विकल्पितत्वादभावः ।।
पङ्क्तिः ७७:
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥८
 
जा॒मिः । सिन्धू॑नाम् । भ्राता॑ऽइव । स्वस्रा॑म् । इभ्या॑न् । न । राजा॑ । वना॑नि । अ॒त्ति॒ ॥७
 
जामिः । सिन्धूनाम् । भ्राताऽइव । स्वस्राम् । इभ्यान् । न । राजा । वनानि । अत्ति ॥७
 
यत् । वात॑ऽजूतः । वना॑ । वि । अस्था॑त् । अ॒ग्निः । ह॒ । दा॒ति॒ । रोम॑ । पृ॒थि॒व्याः ॥८
 
यत् । वातऽजूतः । वना । वि । अस्थात् । अग्निः । ह । दाति । रोम । पृथिव्याः ॥८
 
"सिन्धूनां स्यन्दनशीलानामपामयमग्निः “जामिः बन्धुः । तासामुत्पादकत्वात्। तथा चाम्नातम्’ अग्नेरापः ' (तै. आ. ८. १) इति । यद्वा । देवेभ्यः पलायितोऽप्सु वर्तमानः सन् तासामपां बन्धुर्बभूवेत्यर्थः । तत्र दृष्टान्तः । “स्वस्रां स्वसॄणां भ्रातेव । यथा भ्रातातिशयेन हितकरो भवति तद्वत् । तादृशोऽग्निः “वनानि महान्त्यरण्यानि "अत्ति भक्षयति । दहतीत्यर्थः। तत्र निदर्शनम् । “राजा "इभ्यान्न भियं यन्तीति नैरुक्तव्युत्पत्त्या इभ्याः शत्रवः । तान् यथा समूलं हिनस्ति तद्वत् । यद्वा । इभ्या धनिनः। तान् यथा धनमपहरन् राजा हिनस्ति तद्वदित्यर्थः । अपि च “यत् यदा “वातजूतः वातेन प्रेरितः सन् “वना वनान्यरण्यानि “व्यस्थात् उक्तप्रकारेण विविधमातिष्ठति दग्धुं प्रवर्तते तदानीम् “अग्निर्ह असावग्निरेव “पृथिव्याः भूमेः संबन्धीनि "रोम औषधिरूपाणि रोमाणि “दाति छिनत्ति। भूम्यामोषधिवनस्पतिजातं यदस्ति तत्सर्वं दहतीति भावः ॥ स्वस्राम् । आमो नुडभावश्छान्दसः । अस्थात् । लुङि ‘गातिस्था' इति सिचो लुक् । दाति । ‘दाप् लवने '। अदादित्वात् शपो लुक् ॥
पङ्क्तिः ९२:
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभा॑ः ॥१०
 
श्वसि॑ति । अ॒प्ऽसु । हं॒सः । न । सीद॑न् । क्रत्वा॑ । चेति॑ष्ठः । वि॒शाम् । उ॒षः॒ऽभुत् ॥९
 
श्वसिति । अप्ऽसु । हंसः । न । सीदन् । क्रत्वा । चेतिष्ठः । विशाम् । उषःऽभुत् ॥९
 
सोमः॑ । न । वे॒धाः । ऋ॒तऽप्र॑जातः । प॒शुः । न । शिश्वा॑ । वि॒ऽभुः । दू॒रेऽभाः॑ ॥१०
 
सोमः । न । वेधाः । ऋतऽप्रजातः । पशुः । न । शिश्वा । विऽभुः । दूरेऽभाः ॥१०
 
अयमग्निर्देवेभ्यः पलायितः सन् "अप्सु उदकेषु “श्वसिति प्राणिति । निगूढो वर्तते इत्यर्थः । तत्र दृष्टान्तः । “हंसो “न “सीदन् । उदकमध्ये उपविशन् हंस इव । कीदृशोऽग्निः । “क्रत्वा क्रतुना ज्ञानहेतुनात्मीयेन प्रकाशेन “विशां प्रजानां “चेतिष्ठः अतिशयेन चेतयिता ज्ञापयिता । रात्रौ हि सर्वे जना अन्धकारावृतं सर्वमग्नेः प्रकाशाज्जानन्ति । "उषर्भुत् उषस्युषःकालेऽग्निहोत्रादौ प्रबुद्धः “सोमो न “वेधाः सोम इव विधाता स्रष्टा । सोमो यथा सकलमोषधिरूपं भोग्यजातं सृजति । ‘ सोमो वा ओषधीनां राजा ' ( तै. सं. ६. १. ९. १; तै. ब्रा. ३. ९. १७. १ ) इति श्रुतेः । तथा सकलं भोक्तृजातं सृजति । अग्नेरेव भोक्तृरूपेणावस्थानात् । तथा च तैत्तिरीयकम्- अग्निरन्नादोऽन्नपतिः ' ( तै. ब्रा. २. ५. ७. ३ ) इति । वाजसनेयकेऽपि भोक्तृभोग्ययोरग्नीषोमात्मकत्वमाम्नातम्’ एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः' इति । “ऋतप्रजातः । ऋतमित्युदकनाम । ऋतादुदकात् प्रादुर्भूतः “पशुर्न “शिश्वा । उदकमध्ये वर्तमानोऽग्निः शयानः पशुरिव तनूकृतः संकुचितगात्रोऽभूत् । ततः प्रादुर्भूतः सन् “विभुः प्रभूतः संपन्न: । यद्वा शिश्वा शिशुना गर्भस्थेन वत्सेन सहिता गौरिव विभुः प्रभूतावयवो जात इत्यर्थः । “दूरेभाः । दूरे विप्रकृष्टदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः । एवंभूतोऽग्निरप्सु श्वसतीति पूर्वेण संबन्धः । श्वसिति । ‘ श्वस प्राणने ' । अदादित्वात शपो लुक् । रुदादिभ्यः सार्वधातुके' ( पा. सू. ७. २. ७६ ) इति इडागमः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् इति नाभावाभावः । उषसि बुध्यते इत्युषर्भुत् ।' बुध अवगमने '। क्विप् च ' इति क्विप् । ‘ एकाचो बशः° ' इति भष्भावः । ‘ अहरादीनां पत्यादिषूपसंख्यानम् ' (पा, म. ८. २. ७० ) इति सकारस्य रेफादेशः । शिश्वा । ' शो तनूकरणे' । ‘ आदेचः' इति आत्वम् । शः कित्सन्वच्च ' ( उ. सू. १. २० ) इति उप्रत्ययः । सन्वद्भावात् द्विर्भावेत्वे । अत एव नित्त्वादाद्युदात्तत्वम् । किद्वद्भावात् “ आतो लोप इटि च' इति आकारलोपः । प्रथमपक्षे ' सुपां सुलुक्' इति सोः आकारः । द्वितीये तु पूर्ववत् नाभावाभावः । दूरेभाः । तत्पुरुषे कृति बहुलम्' इति बहुव्रीहावपि बहुलवचनात् अलुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥
५२,१४३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/207706" इत्यस्माद् प्रतिप्राप्तम्