"ऋग्वेदः सूक्तं १.७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३०:
व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको॒ विश्वा॑न्यश्याः ॥१
 
व॒नेम॑ । पू॒र्वीः । अ॒र्यः । म॒नी॒षा । अ॒ग्निः । सु॒ऽशोकः॑ । विश्वा॑नि । अ॒श्याः॒ ॥१
 
वनेम । पूर्वीः । अर्यः । मनीषा । अग्निः । सुऽशोकः । विश्वानि । अश्याः ॥१
 
आ दैव्या॑नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ॥२
 
आ । दैव्या॑नि । व्र॒ता । चि॒कि॒त्वान् । आ । मानु॑षस्य । जन॑स्य । जन्म॑ ॥२
 
आ । दैव्यानि । व्रता । चिकित्वान् । आ । मानुषस्य । जनस्य । जन्म ॥२
 
“पूर्वीः प्रभूता इषोऽन्नानि “वनेम संभजेमहि। अग्निस्तादृशान्यन्नानि ददात्वित्यर्थः। "मनीषा मनीषया बुद्ध्या “अर्यः गन्तव्यः प्राप्तव्यः । यद्वा। मनीषया अर्यः स्वामी । “सुशोकः शोभनदीप्तिः । एवंभूतः “अग्निः “विश्वानि सर्वाणि कर्माणि “अश्याः अश्नुते व्याप्नोति । किं कुर्वन् । “दैव्यानि देवेषु भवानि “व्रता व्रतानि कर्माणि “चिकित्वान् “आ समन्तात् जानन् । तथा “मानुषस्य “जनस्य मनुष्यजातस्य “जन्म उत्पत्तिरूपं कर्म चिकित्वान् आभिमुख्येन जानन् । द्यावापृथिव्योः संबन्धीनि यानि कर्माणि तानि सर्वाण्यवगच्छन् । अवगत्य व्याप्नोतीत्यर्थः ॥ वनेम । ‘ वन षण संभक्तौ । शपि प्राप्ते व्यत्ययेन शः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । पूर्वीः । पुरुशब्दात् ‘वोतो गुणवचनात्' इति ङीष् । ' हलि च' इति दीर्घः । मनीषा। ईषाअक्षादित्वात्प्रकृतिभावः ( पा. सू. ६. १. १२७. २ ) । सुशोकः । ‘ शुच दीप्तौ । भावे घञ् । 'चजोः कु घिण्ण्यतोः । इति कुत्वम् । शोभनः शोको यस्य। ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । अश्याः । ‘ देवत्वा विश्वान्यश्याः ' ( ऋ. सं. १. ६९. ६ ) इतिवत् । चिकित्वान् । कित ज्ञाने । लिटः क्वसुः ॥ ।
पङ्क्तिः ४५:
गर्भो॒ यो अ॒पां गर्भो॒ वना॑नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथा॑म् ॥३
 
गर्भः॑ । यः । अ॒पाम् । गर्भः॑ । वना॑नाम् । गर्भः॑ । च॒ । स्था॒ताम् । गर्भः॑ । च॒रथा॑म् ॥३
 
गर्भः । यः । अपाम् । गर्भः । वनानाम् । गर्भः । च । स्थाताम् । गर्भः । चरथाम् ॥३
 
अद्रौ॑ चिदस्मा अ॒न्तर्दु॑रो॒णे वि॒शां न विश्वो॑ अ॒मृत॑ः स्वा॒धीः ॥४
 
अद्रौ॑ । चि॒त् । अ॒स्मै॒ । अ॒न्तः । दु॒रो॒णे । वि॒शाम् । न । विश्वः॑ । अ॒मृतः॑ । सु॒ऽआ॒धीः ॥४
 
अद्रौ । चित् । अस्मै । अन्तः । दुरोणे । विशाम् । न । विश्वः । अमृतः । सुऽआधीः ॥४
 
“यः अग्निः “अपां “गर्भः गर्भवदन्तर्वर्ती अपांनपात्संज्ञः । यश्च “वनानाम् अरण्यानां “गर्भः दावाग्निरूपेण तन्मध्ये वर्तते । यः “च “स्थातां स्थावराणां काष्ठादीनां “गर्भः अन्तरवस्थाता । “चरथां चरणवतां जङ्गमानां “गर्भः जाठररूपेण देहमध्येऽवतिष्ठते । एवंभूताय "अस्मै अग्नये “दुरोणे दुस्तर्यगृहे “अद्रौ "चित् पर्वतेऽपि "अन्तः मध्ये हविः प्रयच्छन्तीति शेषः । सोऽयम् “अमृतः अमरणधर्माग्निः “स्वाधीः शोभनकर्मयुक्तः शोभनाध्यानः वा अस्माकं भवत्विति शेषः। तत्र दृष्टान्तः । “विश्वः निवेशयिता सुखेनावस्थापयिता राजा "विशां “न । प्रजानां यथा रक्षणरूपशोभनकर्मयुक्तो भवति तद्वत् ॥ स्थाताम् । तिष्ठतेः क्विपि छान्दसः तुक्। यद्वा । औणादिकः तुप्रत्ययः । आमि अन्त्यलोपश्छान्दसः । चरथाम् । शीङ्शपिरुगमि° ' ( उ. सू. ३. ३९३ ) इति विधीयमानः अथप्रत्ययो बहुलवचनात् चरेरपि द्रष्टव्यः । आगमानुशासनस्यानित्यत्वात् आमो नुडभावे सवर्णदीर्घः । विश्वः । ‘ विश प्रवेशने' । अस्मात् अन्तर्भावितण्यर्थात् “ अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
पङ्क्तिः ६०:
स हि क्ष॒पावाँ॑ अ॒ग्नी र॑यी॒णां दाश॒द्यो अ॑स्मा॒ अरं॑ सू॒क्तैः ॥५
 
सः । हि । क्ष॒पाऽवा॑न् । अ॒ग्निः । र॒यी॒णाम् । दाश॑त् । यः । अ॒स्मै॒ । अर॑म् । सु॒ऽउ॒क्तैः ॥५
 
सः । हि । क्षपाऽवान् । अग्निः । रयीणाम् । दाशत् । यः । अस्मै । अरम् । सुऽउक्तैः ॥५
 
ए॒ता चि॑कित्वो॒ भूमा॒ नि पा॑हि दे॒वानां॒ जन्म॒ मर्ताँ॑श्च वि॒द्वान् ॥६
 
ए॒ता । चि॒कि॒त्वः॒ । भूम॑ । नि । पा॒हि॒ । दे॒वाना॑म् । जन्म॑ । मर्ता॑न् । च॒ । वि॒द्वान् ॥६
 
एता । चिकित्वः । भूम । नि । पाहि । देवानाम् । जन्म । मर्तान् । च । विद्वान् ॥६
 
“स “हि “अग्निः “क्षपावान् । क्षपा इति रात्रिनाम। रात्रिमान् । ‘आग्नेयी वै रात्रिः' (तै. ब्रा. २. १. २.७ ) इति श्रुतेः । रात्रेरग्निसंबन्धोऽपि ‘अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा' (तै. आ. ४. १०. ५) इति हूयमानत्वात् । यद्वा। राक्षसादीनां क्षपणेन नाशनेन युक्तः। एवंभूतोऽग्निः स्तोत्रे यजमानाय “रयीणां धनानि “दाशत् दाशति प्रयच्छति । “यः यजमानः “अस्मै अग्नये “सूक्तैः सुष्ठूक्तैर्यथाशास्त्रं प्रयुक्तैर्मन्त्रैः “अरम् अलं पर्याप्तं स्तोत्रं करोति तस्मै इत्यर्थः । हे "चिकित्वः । ‘ चिकित्वांश्चेतनावान' (निरु. २. ११) इति यास्कः। हे चेतनावन् सर्वज्ञाग्ने त्वं “देवानाम् इन्द्रादीनां “जन्म जन्मानि “मर्तान् मनुष्यान “च “विद्वान् जानन् "एता एतानि "भूम भूम्युपलक्षितानि भूतजातानि “नि “पाहि नितरां पालय । यतस्त्वं देवमनुष्यादीन् सर्वान् जानासि अत एवमुच्यसे इत्यर्थः । रयीणाम् । क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । दाशत् । दाशृ दाने '। लेटि अडागमः । अरम् । ‘ वालमूल ' इत्यादिना लत्वविकल्पः । सूक्तैः । ‘ सूपमानात् क्तः' (पा. सू. ६. २. १४५) इत्युत्तरपदान्तोदात्तत्वम् । चिकित्वः । मतुवसो रुः° ' इति नकारस्य रुत्वम् । भूम।' सुपां सुलुक्' इति भुमिशब्दादुत्तरस्या द्वितीयाया डादेशः । पदकाले हस्वश्छान्दसः ॥
पङ्क्तिः ७५:
वर्धा॒न्यं पू॒र्वीः क्ष॒पो विरू॑पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतम् ॥७
 
वर्धा॑न् । यम् । पू॒र्वीः । क्ष॒पः । विऽरू॑पाः । स्था॒तुः । च॒ । रथ॑म् । ऋ॒तऽप्र॑वीतम् ॥७
 
वर्धान् । यम् । पूर्वीः । क्षपः । विऽरूपाः । स्थातुः । च । रथम् । ऋतऽप्रवीतम् ॥७
 
अरा॑धि॒ होता॒ स्व१॒॑र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां॑सि स॒त्या ॥८
 
अरा॑धि । होता॑ । स्वः॑ । निऽस॑त्तः । कृ॒ण्वन् । विश्वा॑नि । अपां॑सि । स॒त्या ॥८
 
अराधि । होता । स्वः । निऽसत्तः । कृण्वन् । विश्वानि । अपांसि । सत्या ॥८
 
“पूर्वीः बह्व्य उषसः “क्षपः निशाः च "विरूपाः शुक्लकृष्णतया विविधरूपाः सत्यः “यम् अग्निं "वर्धान वर्धयन्ति । तथा “स्थातुः स्थावरं वृक्षादिकं “रथं रममाणं जङ्गमं मनुष्यादिकं च "ऋतप्रवीतम् ऋतेनोदकेन सत्येन यज्ञेन वा प्रकर्षेण वेष्टितं यमग्निं वर्धयन्ति । सोऽग्निः “स्वः सुष्ठु अरणीये देवयजने “निषत्तः निषण्ण उपविष्टः सन् “होता देवानामाह्वाता "अराधि संसिद्धोऽभूत् । यद्वा । ऋत्विग्भिरराधि आराधित इत्यर्थः । किं कुर्वन् । “विश्वानि सर्वाणि “सत्या सत्सु यजमानेषु भवानि यद्वा सत्यफलानि “अपांसि कर्माणि “कृण्वन् कुर्वन् । वर्धान् । वृधेर्ण्यन्तात् लेटि आडागमः । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् णिलोपः । ‘ इतश्च लोपः० ' इति इकारलोपे संयोगान्तलोपः । ऋतप्रवीतम् । 'व्येञ् संवरणे । अस्मात् कर्मणि निष्ठा । ‘ वचिस्वपि° ' इत्यादिना संप्रसारणम् । कृद्ग्रहणे गतिकारकपूर्वस्य ग्रहणात् “ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । अराधि । 'राध साध संसिद्धौ ' । कर्तरि लुङि व्यत्ययेन च्लेः चिण् ॥
पङ्क्तिः ९०:
गोषु॒ प्रश॑स्तिं॒ वने॑षु धिषे॒ भर॑न्त॒ विश्वे॑ ब॒लिं स्व॑र्णः ॥९
 
गोषु॑ । प्रऽश॑स्तिम् । वने॑षु । धि॒षे॒ । भर॑न्त । विश्वे॑ । ब॒लिम् । स्वः॑ । नः॒ ॥९
 
गोषु । प्रऽशस्तिम् । वनेषु । धिषे । भरन्त । विश्वे । बलिम् । स्वः । नः ॥९
 
वि त्वा॒ नर॑ः पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो॑ भरन्त ॥१०
 
वि । त्वा॒ । नरः॑ । पु॒रु॒ऽत्रा । स॒प॒र्य॒न् । पि॒तुः । न । जिव्रेः॑ । वि । वेदी॑ । भ॒र॒न्त॒ ॥१०
 
वि । त्वा । नरः । पुरुऽत्रा । सपर्यन् । पितुः । न । जिव्रेः । वि । वेदी । भरन्त ॥१०
 
हे अग्ने त्वं “वनेषु वननीयेषु संभजनीयेषु “गोषु अस्मदीयेषु “पशुषु प्रशस्तिं प्रशंसां “धिषे दधिषे स्थापयसि । अस्माकं प्रशस्ता गवादिपशवो भवन्त्वित्यर्थः । “विश्वे सर्वे जनाः “नः अस्मभ्यं “स्वः सुष्ठु अरणीयं “बलिम् उपायनरूपं धनं “भरन्त आहरन्तु । हे अग्ने “त्वा त्वां “नरः मनुष्याः “पुरुत्रा बहुषु देवयजनदेशेषु “वि “सपर्यन् विविधं पूजयन्ति । पूजयित्वा च “वेदः धनं "वि “भरन्त त्वत्तो विशेषेण हरन्ति गृह्णन्तीत्यर्थः । तत्र दृष्टान्तः । “जिव्रेः जीर्णात् वृद्धात् “पितुर्न पितुरिव । यथा पुत्रा वृद्धात् पितुः सकाशाद्धनं हरन्ति तद्वत् ॥ धिषे । छान्दसो वर्तमाने लिट् । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( का. ६. १.८. १ ) इति द्विर्वचनाभावः । भरन्त । ‘ हृञ् हरणे ' । केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । छन्दसो लङ्। 'हृग्रहोर्भः' इति भत्वम् । पुरुत्रा। देवमनुष्यपुरुषपुरुमर्त्य°' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः । जिव्रेः । जॄष् वयोहानौ' । ‘जॄशॄस्तॄजागृभ्यः क्विन्' (उ. सू. ४.४९४)। ‘ ऋत इद्धातोः' इति इत्वम् । ‘उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति ' ( का. ८. २. ७८ ) इत्युक्तत्वात् ' हलि च ' इति दीर्घस्याभावः । रेफवकारयोर्विपर्ययः । उक्तं च- ‘ वर्णागमो वर्णविपर्ययश्च ' ( का. ६. ३. १०९) इति । नित्त्वादाद्युदात्तत्वम् । वेद इति धननाम । विद्यते लभ्यते इति वेदः ।। विद्लृ लाभे। '। कर्मणि असुन् ॥
पङ्क्तिः १०७:
सा॒धुर्न गृ॒ध्नुरस्ते॑व॒ शूरो॒ याते॑व भी॒मस्त्वे॒षः स॒मत्सु॑ ॥११
 
सा॒धुः । न । गृ॒ध्नुः । अस्ता॑ऽइव । शूरः॑ । याता॑ऽइव । भी॒मः । त्वे॒षः । स॒मत्ऽसु॑ ॥११
 
साधुः । न । गृध्नुः । अस्ताऽइव । शूरः । याताऽइव । भीमः । त्वेषः । समत्ऽसु ॥११
 
अयमग्निः “साधुर्न साधक इव गृध्नुः “गृहीता । यथा साधकः साध्यफलमाशु गृह्णाति तद्वदग्निरपि सर्वं स्वीकरोतीत्यर्थः । तथायमग्निः “अस्तेव “शूरः । यथा इषूणां क्षेप्ता धानुष्कः शत्रून् प्रेरयति तद्वदग्निरपि दहन् सर्वं प्राणिजातं प्रेरयति। तथा “यातेव “भीमः। याता यातयिता हिंसको भीमः सर्वेषां भयंकरो भवति । तद्वदग्निरपि दृष्टमात्रेण सर्वेषां भयमुत्पादयति । अत एवंविधोऽग्निः “समत्सु संग्रामेषु “त्वेषः दीप्तः सन् अस्माकं सहायो भवत्वित्यर्थः ॥ गृध्नुः । ‘गृधु अभिकाङ्क्षायाम् ' । ‘ त्रसिगृधिधृषिक्षिपेः क्नुः । शूरः । ‘शु गतौ । अन्तर्भावितण्यर्थात् अस्मात् ' शुषिचिमीनां दीर्घश्च' (उ. सू. २. १८३) इति क्रन् ॥ ॥१४॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७०" इत्यस्माद् प्रतिप्राप्तम्