"ऋग्वेदः सूक्तं १.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४०:
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् । अग्ने॑ । शु॒शु॒ग्धि । आ । र॒यिम् ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥१
 
अप । नः । शोशुचत् । अघम् । अग्ने । शुशुग्धि । आ । रयिम् ।
 
अप । नः । शोशुचत् । अघम् ॥१
 
हे "अग्ने "नः अस्माकम् "अघं पापम् "अप "शोशुचत् अस्मत्तो निर्गत्यास्मदीयं शत्रुं शोचयतु । यद्वा । अस्मदीयं पापं शोशुचत् शोकग्रस्तं सद्विनश्यतु । अपि चास्माकं "रयिं धनम् “आ समन्तात् “शुशुग्धि प्रकाशय । उक्तार्थमपि वाक्यमादरातिशयद्योतनाय पुनः पठ्यते । अवश्यमस्माकमघं विनश्यत्विति ॥ शोशुचत् । शुच शोके । अस्मात् यङ्लुगन्तात् लेटि अडागमः ।' अदादिवञ्च ' इति वचनात् शपो लुक् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । अघं शोशुचच्च रयिं शुशुग्धि चेति चार्थप्रतीतेः ‘चादिलोपे विभाषा' इति निघातप्रतिषेधः । शुशुग्धि । शुच दीप्तौ । लोटि ‘बहुलं छन्दसि ' इति शपः श्लुः । “हुझल्भ्यो हेर्धिः । ‘ चोः कुः' इति कुत्वम् ॥
पङ्क्तिः ५५:
सु॒ऽक्षे॒त्रि॒या । सु॒गा॒तु॒ऽया । व॒सु॒ऽया । च॒ । य॒जा॒म॒हे॒ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥२
 
सुऽक्षेत्रिया । सुगातुऽया । वसुऽया । च । यजामहे ।
 
अप । नः । शोशुचत् । अघम् ॥२
 
“सुक्षेत्रिया शोभनक्षेत्रेच्छया "सुगातुया शोभनमार्गेच्छया "वसूया "च धनेच्छया निमितभूतया च "यजामहे अग्निं हविर्भिः पूजयामः । यद्वा सुक्षेत्रिया देवयजनलक्षणशोभनदेशसंबन्धिना हविषा अग्निं यजामहे। "नः अस्माकम् "अघम् “अप "शोशुचत् विनश्यतु ॥ सुक्षेत्रिया। शोभनं क्षेत्रं सुक्षेत्रम् । तद्विषयेच्छा सुक्षेत्रिया ।' सुप आत्मनः क्यच् '। न च्छन्दस्यपुत्रस्य' इति ईत्वदीर्घयोर्निषेधः । व्यत्ययेन इत्वम् । क्यजन्तात् ' अ प्रत्ययात्' इति भावे अकारप्रत्ययः । ततः टाप् । ‘ सुपां सुलुक् ' इति तृतीयाया लुक् । एवमुत्तरत्रापि । यद्वा । शोभनं क्षेत्रमस्यास्तीति सुक्षेत्रम् । इयाडियाजीकाराणामुपसंख्यानम् ' ( पा. सू. ७. १. ३९. १) इति तृतीयाया डियाजादेशः ॥
पङ्क्तिः ७०:
प्र । यत् । भन्दि॑ष्ठः । ए॒षा॒म् । प्र । अ॒स्माका॑सः । च॒ । सू॒रयः॑ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥३
 
प्र । यत् । भन्दिष्ठः । एषाम् । प्र । अस्माकासः । च । सूरयः ।
 
अप । नः । शोशुचत् । अघम् ॥३
 
“यत् यथा “एषां स्तोतॄणां मध्येऽयं कुत्सः “प्र “भन्दिष्ठः प्रकर्षेण स्तोतृतमः एवम् "अस्माकासः आस्माकीनाः "सूरयः स्तोतारः “च प्रकर्षेण स्तोतृतमा भवन्ति । अन्यत् समानम् ॥ भन्दिष्ठः । भन्दतिः स्तुतिकर्मा । भदि कल्याणे सुखे च ' इति तु धातुः । अस्मात् तृजन्तात् ‘तुश्छन्दसि ' इति इष्ठन् । तुरिष्ठेमेयःसु ' इति तृलोपः । अस्माकासः । अस्माकं संबन्धिनः आस्माकाः । तस्मिन्नणि च युष्माकास्माकौ ' ( पा. सू. ४. ३. २ ) इति आस्माकादेशः । छान्दसोऽण्प्रत्ययस्य लोपः । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः। आजसेरसुक्' स्थानिवदादेशेऽपि मकारात् परस्य आकारस्य उदात्तत्वम् । यद्वा । षष्ठीबहुवचनेऽस्माकंशब्दस्य मध्योदात्तस्य दृष्टत्वात् स एव आचार्येण अतिदिश्यते ॥
पङ्क्तिः ८५:
प्र । यत् । ते॒ । अ॒ग्ने॒ । सू॒रयः॑ । जाये॑महि । प्र । ते॒ । व॒यम् ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥४
 
प्र । यत् । ते । अग्ने । सूरयः । जायेमहि । प्र । ते । वयम् ।
 
अप । नः । शोशुचत् । अघम् ॥४
 
हे "अग्ने "यत् यस्मात् "ते तव "सूरयः स्तोतारः प्रजायन्ते पुत्रपौत्रादिरूपेण बहुविधा भवन्ति ततः “वयं च "ते तव स्तोतारः सन्तः “प्र “जायेमहि पुत्रपौत्रादिभिरुपेता भवेम ॥ जायेमहि । प्रार्थनायां लिङ्। श्यनि ‘ ज्ञाजनोर्जा ' इति जादेशः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् ॥
पङ्क्तिः १००:
प्र । यत् । अ॒ग्नेः । सह॑स्वतः । वि॒श्वतः॑ । यन्ति॑ । भा॒नवः॑ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥५
 
प्र । यत् । अग्नेः । सहस्वतः । विश्वतः । यन्ति । भानवः ।
 
अप । नः । शोशुचत् । अघम् ॥५
 
“सहस्वतः सहनवतः शत्रूनभिभवतः "अग्नेः "भानवः दीप्तयः "विश्वतः सर्वतः सर्वस्मादपि प्रदेशात् "प्र "यन्ति प्रकर्षेणोद्गच्छन्ति। "यत् यस्मादेवं तस्मात्तेनाग्नितेजसा अस्मदीयम् "अघं नश्यतु । यन्ति । ' इणो यण् ' (पा. सू. ६. ४. ८१ ) इति यणादेशः ॥
पङ्क्तिः ११५:
त्वम् । हि । वि॒श्व॒तः॒ऽमु॒ख॒ । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥६
 
त्वम् । हि । विश्वतःऽमुख । विश्वतः । परिऽभूः । असि ।
 
अप । नः । शोशुचत् । अघम् ॥६
 
हे अग्ने “त्वं "हि त्वं खलु विश्वतोमुखः सर्वतोज्वालः । तव मुखस्थानीयानां ज्वालानां न कुत्रापि प्रतिहतिरस्ति । अतो हे "विश्वतोमुख अग्ने "विश्वतः सर्वतः सर्वस्मादप्युपद्रवजातात् "परिभूरसि अस्माकं परिग्रहीता भव । रक्षको भवेत्यर्थः । अन्यत् समानम् ।।
पङ्क्तिः १३०:
द्विषः॑ । नः॒ । वि॒श्व॒तः॒ऽमु॒ख॒ । अति॑ । ना॒वाऽइ॑व । पा॒र॒य॒ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥७
 
द्विषः । नः । विश्वतःऽमुख । अति । नावाऽइव । पारय ।
 
अप । नः । शोशुचत् । अघम् ॥७
 
हे "विश्वतोमुख सर्वतोमुखाग्ने "नावेव नावा नदीमिव "द्विषः शत्रून् "नः अस्मान् "अति “पारय अतिक्रमय्य शत्रुरहितं प्रदेशं प्रापय ॥ नावेव । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । पारय । ‘ पार तीर कर्मसमाप्तौ ॥
पङ्क्तिः १४५:
सः । नः॒ । सिन्धु॑म्ऽइव । ना॒वया॑ । अति॑ । प॒र्ष॒ । स्व॒स्तये॑ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥८
 
सः । नः । सिन्धुम्ऽइव । नावया । अति । पर्ष । स्वस्तये ।
 
अप । नः । शोशुचत् । अघम् ॥८
 
पूर्वोक्त एवार्थः पुनरपि दार्ढ्याय प्रार्थ्यते । हे अग्ने "सः त्वं "नः अस्मान् "नावया नावा “सिन्धुमिव नदीमिव "स्वस्तये क्षेमार्थम् "अति "पर्ष शत्रून् अतिक्रमय्य पालय । शत्रुरहितं प्रदेशम् अस्मान् प्रापयेत्यर्थः । त्वत्प्रसादात् "नः अस्माकम् “अघं पापं च “अप “शोशुचत् अस्मत्तोऽपक्रम्यास्मच्छत्रुः शोकयुक्तो भवतु ॥ नावया । आङ्याजयारां चोपसंख्यानम् ' (पा. म. ७. १. ३९. १ ) इति तृतीयाया अयारादेशः ।' उपोत्तमं रिति' ( पा. सू. ६. १. २१७ ) इति अकारस्य उदात्तत्वम् । पर्ष । ‘पॄ पालनपूरणयोः '। लोटि ‘बहुलं छन्दसि ' इति शपः श्लोरभावः। ‘ सिब्बहुलं लेटि' इति बहुलवचनात् सिप् । गुणः । द्व्यचोऽतस्तिङः ‘ इति दीर्घत्वम् ॥ ॥ ५ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९७" इत्यस्माद् प्रतिप्राप्तम्