"ऋग्वेदः सूक्तं १.१०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४४:
तत् । ते । इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः । पुरा । इदम् ।
 
क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईमिति । पृच्यते । समनाऽइव । केतुः ॥१
 
हे इन्द्र "ते त्वदीयं “परमम् उत्कृष्टं “तत् प्रसिद्धम् “इदं वर्तमानम् “इन्द्रियं बलं "पुरा पूर्वस्मिन् काले "कवयः क्रान्तदर्शिनः स्तोतारः “पराचैः पराचीनं पराङ्मुखम् । यद्वा । पराचैः पराञ्चनैः। परागमनैर्युक्तम् । युद्धाभिमुखमेव “अधारयन्त धृतवन्तः । अपि च "अस्य इन्द्रस्य “अन्यत् एकम् इदम् अग्न्याख्यं ज्योतिः “क्षमा क्षमायां भूमौ वर्तते । “अन्यत् अप्येकं सूर्याख्यं “दिवि द्युलोके । “ई तदिदमुभयविधमिन्द्रस्य ज्योतिः “सं “पृच्यते परस्परं संयुज्यते । रात्रावादित्योऽग्निना संयुक्तो भवति । ‘अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे' इति श्रुतेः । अहनि त्वग्निः सूर्येण संगच्छते । ‘ उद्यन्तं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे' (तै. ब्रा. २. १.२. ९-१० ) इति श्रुतेः । अनयोः परस्परसंगमने दृष्टान्तः । “समनेव केतुः । समनशब्दः संग्रामवाची । यथा समने संग्रामे युध्यमानयोः उभयोः केतुर्ध्वजो ध्वजान्तरेण संयुज्यते तद्वत् ॥ इन्द्रियम् । इन्द्रस्य लिङ्गं बलम् । इन्द्रियमिन्द्रलिङ्गम् ' इति घच्प्रत्ययान्तो निपात्यते । पराचैः । अव्ययमेतत् उच्चैर्नीचैरिति यथा । यास्कस्त्वाह-’ पराचैः पराञ्चनैः ' ( निरु. ११. २५) इति । क्षमा । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । ईमो मलोपः सांहितिकश्छान्दसः । समनेव । षम ष्टम अवैक्लव्ये '। ‘ अन्येभ्योऽपि दृश्यते ' ( पा. सू. ३. ३. १३० ) इति युच् । ‘सुपां सुलुक् ' इति सप्तम्या आकारः । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति समासः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०३" इत्यस्माद् प्रतिप्राप्तम्