"ऋग्वेदः सूक्तं १.१२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५३:
वि॒श्वऽश्रु॑ष्टिः । स॒खि॒ऽय॒ते । र॒यिःऽइ॑व । श्र॒व॒स्य॒ते ।
 
अद॑ब्धः । होता॑ । नि । स॒द॒त् । इ॒ळः । प॒दे । परि॑ऽवीतः । इ॒ळः । प॒दे ॥१
 
अयम् । जायत । मनुषः । धरीमणि । होता । यजिष्ठः । उशिजाम् । अनु । व्रतम् । अग्निः । स्वम् । अनु । व्रतम् ।
पङ्क्तिः ५९:
विश्वऽश्रुष्टिः । सखिऽयते । रयिःऽइव । श्रवस्यते ।
 
अदब्धः । होता । नि । सदत् । इळः । पदे । परिऽवीतः । इळः । पदे ॥१
 
“अयम् “अग्निः “मनुषः मनुष्यस्य अध्वर्योः सकाशात् “जायत अरणिमन्थनेनोत्पन्नः । कीदृशोऽयम् । “होता देवानामाह्वाता “यजिष्ठः अतिशयेन यष्टृतमः । किमर्थमुत्पन्न इति । “उशिजां फलस्य कामयितॄणां यजमानानां “व्रतं सोमयागादिरूपं कर्म “अनु लक्षीकृत्य । न केवलं परार्थमेव अपि तु अयमर्थः । “स्वं “व्रतम् “अनु स्वकीयं हविःस्वीकारादिरूपं कर्म अनुलक्ष्य । पुनः स एव विशेष्यते । “विश्वश्रुष्टिः विश्वविषयकर्मवान् । कस्मै । “सखीयते सखित्वमात्मन इच्छते । तथा “श्रवस्यते अतिप्रसिद्धान्नमात्मनः इच्छते यजमानाय “रयिरिव धनस्थानीयो भवति । धनं यथा सख्यम् अन्नसमृद्धिं च साधयति तद्वत् अयमग्निरपि तस्मै द्वयं साधयतीत्यर्थः । किंच अयमग्निः “इळस्पदे इडाया भूम्याः पदे ॥ अन्त्यलोपश्छान्दसः ।। “धरीमणि सारभूते स्थाने वेदिरूपे । ‘ वेदिमाहुः परमन्तं पृथिव्याः (तै. सं. ७. ४. १८. २) इति श्रुतेः । एतावती वै पृथिवी यावती वेदिः' (तै. सं. २, ६.४.१) इति च । पुनस्तदेव विशेष्यते । “इळस्पदे इडादेवताय मनोः पुत्र्या गोरूपाया इडोपह्वानमन्त्र प्रतिपादितायाः पदे पादन्यासप्रदेशे । 'इडा नै मानवी यज्ञानूकाशिन्यासीत् ' ( तै. ब्रा. १.१.४. ४ ) इति 'इडायाः पदे घृतवति स्वाहा' (तै. सं. १. २. ५. १ ) इति च श्रुतेः । "नि “षदत् निषीदति । कीदृशोऽयमग्निः । “अदब्धः केनाप्यहिंसितः “होता होमनिष्पादकः “परिवीतः ऋत्विग्भिः परिधिभिर्वा परितो वेष्टितः । एवंभूतः सन् नि षदत् ।।
पङ्क्तिः ७४:
सः । नः॒ । ऊ॒र्जाम् । उ॒प॒ऽआभृ॑ति । अ॒या । कृ॒पा । न । जू॒र्य॒ति॒ ।
 
यम् । मा॒त॒रिश्वा॑ । मन॑वे । प॒रा॒ऽवतः॑ । दे॒वम् । भारिति॒ भाः । प॒रा॒ऽवतः॑ ॥२
 
तम् । यज्ञऽसाधम् । अपि । वातयामसि । ऋतस्य । पथा । नमसा । हविष्मता । देवऽताता । हविष्मता ।
पङ्क्तिः ८०:
सः । नः । ऊर्जाम् । उपऽआभृति । अया । कृपा । न । जूर्यति ।
 
यम् । मातरिश्वा । मनवे । पराऽवतः । देवम् । भारिति भाः । पराऽवतः ॥२
 
“यज्ञसाधं यज्ञस्य साधकम् ॥ साध्नोतेः क्विपि कृदुत्तरपदप्रकृतिस्वरत्वम् ।। “तम् अग्निं वेद्यां स्थापितम् “अपि “वातयामसि । अपिः संभावनार्थः । ॥ आ परितोषं सेवामहे ।। ‘ वात गतिसुखसेवनयोः '। चौरादिकः । इदन्तो मसिः ।। केनोपायेनेति तदुच्यते । “ऋतस्य “पथा यागस्य मार्गेण यागानुष्ठानेन । “ यज्ञेन देवेभ्यः' (तै. सं. ६.३.१०. ५) इति श्रुतेः । यज्ञेन देवस्य महती प्रीतिः भवति । यद्वा । ऋतस्य यज्ञस्य पथा । मार्गस्तीर्थाख्यः ‘पूर्वेणोत्करमपरेण प्रणीता: ' ( आश्व. श्रौ. १. १) इत्यादिसूत्रोक्तः । तेन मार्गेण गत्वा । पुनः केन। “हविष्मता आज्यादिप्रदेयद्रव्यवता “नमसा नमस्कारोपलक्षणेन' स्तोत्रेण उपस्थानेन वा । तदुभयेनेत्यर्थः । कुत्रेति तदुच्यते । “हविष्मता हविष्मति आज्यपुरोडाशादिबहुहविर्युक्ते “देवताता देवानां विस्तारयुक्ते यज्ञे । किंच “सः अग्निः “नः अस्मत्संबन्धिनाम् “ऊर्जां हविर्लक्षणानाम् अन्नानाम् “उपाभृति उपाहरणे तत्स्वीकारविषये ॥ उपाङुपसृष्टात् हरतेः क्तिन् । हृग्रहोर्भः° ' इति भत्वम् । सुपां सुलुक्' इति सप्तम्या लुक् । तादौ च° ' इत्यनन्तरस्य गतेः प्रकृतिस्वरत्वम् ।। "अया “कृपा अनया सामर्थ्यलक्षणया कल्पनया हविःस्वीकरणरूपया “न “जूर्यति यज्ञसमाप्तिपर्यन्तं न नश्यति । अजरो वर्तते इत्यर्थः । स इत्युक्तम् । क इत्याह । “यम् अग्निं “देवं द्योतनशीलं “मातरिश्वा अन्तरिक्षसंचारी वायुः पूर्वं “मनवे मनोरर्थाय “परावतः अतिदूरं गतवतः आदित्यात् “भाः अभासीत् । औचित्येन भूमौ स्थापितवानित्यर्थः । तद्वत् “परावतः दूरात् देवम् अग्निम् अस्मद्देवयजनं प्रति स्थापयत्वित्यर्थः ॥
पङ्क्तिः ९५:
श॒तम् । चक्षा॑णः । अ॒क्षऽभिः॑ । दे॒वः । वने॑षु । तु॒र्वणिः॑ ।
 
सदः॑ । दधा॑नः । उप॑रेषु । सानु॑षु । अ॒ग्निः । परे॑षु । सानु॑षु ॥३
 
एवेन । सद्यः । परि । एति । पार्थिवम् । मुहुःऽगीः । रेतः । वृषभः । कनिक्रदत् । दधत् । रेतः । कनिक्रदत् ।
पङ्क्तिः १०१:
शतम् । चक्षाणः । अक्षऽभिः । देवः । वनेषु । तुर्वणिः ।
 
सदः । दधानः । उपरेषु । सानुषु । अग्निः । परेषु । सानुषु ॥३
 
अयमग्निः “एवेन गमनसाधनेन गमनेन वा “सद्यः अस्मदाह्वानानन्तरं “पार्थिवं पृथिवीसंबन्धि स्थानं वेदिलक्षणमेव “परि परितः । यद्वा । अनर्थकः आभिमुख्यार्थो वा परि । “एति गच्छति। कीदृशोऽग्निः । “मुहुर्गीः सर्वदा गीयमानः । रेतःशब्देन तत्कार्यं हवीरूपमन्नमुच्यते । तद्वान् ।। मत्वर्थीयो लुप्यते ।। “वृषभः कामानां वर्षिता कनिक्रदत् शब्दयन् पर्येति । पुनः स एव विशेष्यते । “रेतः “दधत् आज्यादिस्वीकारेण अत्यधिकं सामर्थ्यं दधानः “कनिक्रदत् शब्दयन् पर्येतीति शेषः । पुनः स एव विशेष्यते । अयमग्निः “देवः “वनेषु संभजनेषु स्तोत्रेषु निमित्तभूतेषु “अक्षभिः अक्षस्थानीयाभिः ज्वालाभिः “शतं “चक्षाणः सर्वतः प्रकाशमानः । यद्वा । ज्वालोत्कर्षेण यजमानेन कृतं शतगुणितं प्रख्यापयन् । तथा “तुर्वणिः शीघ्रगन्ता शत्रूणां हिंसको वा । तुर्वणिस्तूर्णवनिः ' (निरु. ६. १४ ) इति यास्कः । किंच “सानुषु समुच्छ्रितेषु । 'सानु समुच्छ्रितं भवति' (निरु. २. २४) इति यास्कः । तेषु “उपरेषु । उपरमन्ते एष्वग्नयः इत्युपरा धिष्ण्या यजमानगृहा वा । तेषु “सदः “दधानः स्थानं धारयमाणः “अग्निः सद्यः पर्येतीति पूर्वत्रान्वयः । किमर्थम् । “परेषु उत्कृष्टेषु “सानुषु समुच्छ्रितेषु कर्मसु हविःषु वा निमित्तभूतेषु ॥
पङ्क्तिः ११६:
क्रत्वा॑ । वे॒धाः । इ॒षु॒ऽय॒ते । विश्वा॑ । जा॒तानि॑ । प॒स्प॒शे॒ ।
 
यतः॑ । घृ॒त॒ऽश्रीः । अति॑थिः । अजा॑यत । वह्निः॑ । वे॒धाः । अजा॑यत ॥४
 
सः । सुऽक्रतुः । पुरःऽहितः । दमेऽदमे । अग्निः । यज्ञस्य । अध्वरस्य । चेतति । क्रत्वा । यज्ञस्य । चेतति ।
पङ्क्तिः १२२:
क्रत्वा । वेधाः । इषुऽयते । विश्वा । जातानि । पस्पशे ।
 
यतः । घृतऽश्रीः । अतिथिः । अजायत । वह्निः । वेधाः । अजायत ॥४
 
“सः “अग्निः सुक्रतुः शोभनकर्मा “पुरोहितः पुरो धार्यमाणः । यद्वा । पुरोहितवत् यागनिर्वाहकः सन् । “दमेदमे तत्तद्यजमानगृहे सर्वेषु देवयजनेषु वा “अध्वरस्य नाशरहितस्य फलप्रदस्य “यज्ञस्य तदर्थं “चेतति जानाति प्रबुध्यते इत्यर्थः। किंच अयं यजमानोऽपि “क्रत्वा शोभनेन कर्मणा “यज्ञस्य “चेतति कर्तव्यतामवजानाति । किंच अयमग्निरपि “क्रत्वा प्रकृष्टेन कर्मणा “वेधाः विविधानां फलानां कर्ता सन् “इषूयते । इष्यते इति इषुः अन्नम् आगमनं वा । तदिच्छते यजमानार्थं “विश्वा “जातानि सर्वाणि संपादितानि हविरादीनि “पस्पशे अत्यर्थं स्पृशति स्वीकरोति । “यतः अयं “घृतश्रीः घृतं सेवमानः “अतिथिः अतिथिवत्पूज्यश्च “अजायत उत्पन्नः । यतः कारणात् घृतम् अत्यर्थं सेवमानः प्रवृद्धोऽभवत् अतः पस्पशे इत्यर्थः । एवमग्नौ प्रवृद्धे सति यजमानोऽपि “वह्निः हविषां वोढा “वेधाः विविधस्य फलस्य कर्ता उत्पादयिता “अजायत समर्थोऽभवत् ।।
पङ्क्तिः १३७:
सः । हि । स्म॒ । दान॑म् । इन्व॑ति । वसू॑नाम् । च॒ । म॒ज्मना॑ ।
 
सः । नः॒ । त्रा॒स॒ते॒ । दुः॒ऽइ॒तात् । अ॒भि॒ऽह्रुतः॑ । शंसा॑त् । अ॒घात् । अ॒भि॒ऽह्रुतः॑ ॥५
 
क्रत्वा । यत् । अस्य । तविषीषु । पृञ्चते । अग्नेः । अवेन । मरुताम् । न । भोज्या । इषिराय । न । भोज्या ।
पङ्क्तिः १४३:
सः । हि । स्म । दानम् । इन्वति । वसूनाम् । च । मज्मना ।
 
सः । नः । त्रासते । दुःऽइतात् । अभिऽह्रुतः । शंसात् । अघात् । अभिऽह्रुतः ॥५
 
“यत् यस्मात् कारणात् सर्वे यजमानाः “क्रत्वा प्रकृष्टेन कर्मणा हविष्प्रदानादिरूपेण “अस्य “अग्नेः “तविषीषु प्रबलासु ज्वालासु “अवेन तृप्तिनिमित्तेन भोज्या भक्ष्याणि पुरोडाशादीनि “पृञ्चते मिश्रयन्ति । तविषीति बलनाम तविषी शुष्मम् ' ( नि. २. ९. १० ) इति तन्नामसु पाठात् । तत्र दृष्टान्तः । “मरुतां “न “भोज्या वायूनां संबन्धीनि व्रीह्याद्यन्नानीव । वायुषु मेघं निर्भिद्य वृष्टिं जनयत्सु सत्सु सस्यादिद्वारा व्रीह्यादिभोज्यानि यथा पृञ्चते तथेत्यर्थः । दाने दृष्टान्तः । “इषिराय “न 'भोज्या । एषणयुक्ताय याचमानायार्थिने भोज्या भोग्यानि भक्ष्यादीनि यथा दीयन्ते तद्वत् । इषिरशब्दो यास्केनैवं निरुक्तः-’ ईषणेन वैषणेन वा ' ( निरु. ४. ७) इति । अतः कारणात् “सः खलु यजमानः “दानम् “इन्वति हविष्प्रदानं तस्मै व्याप्नोति । यद्वा । स्वयमभिमतं दानमिन्वति । इन्वतिर्व्याप्तिकर्मा • इन्वति ननक्ष' ( नि. २. १८. १ ) इति तत्कर्मसु पाठात् । केन सामर्थ्येनेति । “वसूनां “च “मज्मना निवासयोग्यानां धनानाम् अग्निना लब्धानां बलेनैव । यद्वा । सोऽग्निर्वसूनां हविर्निवासयोग्यानां ज्वालारूपाणां धनानां मज्मना बलेन दानमिन्वतीति शेषः । किंच “सः अग्निः “अभिह्रुतः आभिमुख्येन पापैः ह्रियमाणान् “नः अस्मान् “दुरितात् पापात् “त्रासते त्रायते । तथा “शंसात् अतिप्रभूतत्वेन शंसनीयात् यद्वा हिंसकात् “अभिह्रुतः अभितो ह्रियमाणात् “अघात् दुःखात् तत्कारणात् पापाद्वा त्रासते त्रायते ॥ ॥ १४ ॥
पङ्क्तिः १५८:
विश्व॑स्मै । इत् । इ॒षु॒ध्य॒ते । दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒षे॒ ।
 
विश्व॑स्मै । इत् । सु॒ऽकृते॑ । वार॑म् । ऋ॒ण्व॒ति॒ । अ॒ग्निः । द्वारा॑ । वि । ऋ॒ण्व॒ति॒ ॥६
 
विश्वः । विऽहायाः । अरतिः । वसुः । दधे । हस्ते । दक्षिणे । तरणिः । न । शिश्रथत् । श्रवस्यया । न । शिश्रथत् ।
पङ्क्तिः १६४:
विश्वस्मै । इत् । इषुध्यते । देवऽत्रा । हव्यम् । आ । ऊहिषे ।
 
विश्वस्मै । इत् । सुऽकृते । वारम् । ऋण्वति । अग्निः । द्वारा । वि । ऋण्वति ॥६
 
अयमग्निः “दक्षिणे अभिमतं प्रदातुम् उत्साहयुक्ते “हस्ते वामेतरे' यजमानाय दातव्यं धनं “दधे धारयति । कीदृशोऽयम् । “विश्वः सर्वैर्गन्तव्यः यद्वा विश्वात्मकः “विहायाः महान् । विहाया इति महन्नाम, ‘ विहायाः यह्वः ' ( नि, ३. ३. १२) इति तन्नामसु पाठात् । “अरतिः ईश्वरः अरममाणः वा अप्रीतिः ।। अत्र वहिवस्यर्तिभ्यश्चित्' इति अप्रत्ययः । चिट्ठद्धावादन्तोदात्त: ॥ धृत्वा च शिश्रथत् । धृतं हस्तं यजमानार्थं श्रथयति ददाति ।। श्लथयतेर्लुङि चङि रूपम् । तत्र दृष्टान्तः । “तरणिर्न तरणिरिव तारकः सूर्य इव । स यथा स्वोपासकाय अभिमतं हस्ते धृत्वा वितरति तद्वत् । यद्वा । तरणिः सर्वस्य तारको न शिश्रथत् । यजमानं न श्रथयति न मुञ्चति । किंच “श्रवस्यया “न “शिश्रथत् हवीरूपान्नेच्छयैव न शिश्रथत् न विमुञ्चति । अयमनुग्रहेणैव पालयते, हविःस्वीकारस्तु व्यपदेशमात्रेण इति भावः । इदानीं प्रत्यक्षकृतः । हे अग्ने “देवत्रा देवेषु मध्ये अतिशयेन त्वं “विश्वस्मै सर्वस्मै “इषुध्यते हविरात्मन इच्छते इन्द्रादये । इषुध्यतिः कण्ड्वादिः ॥ “हव्यं तत्तद्देवतामुद्दिश्य प्रत्तं पुरोडाशादिकम् “ओहिषे सर्वतो वहसि ।। वहेलेंटि यजादित्वात् संप्रसारणम् ।। किंच अयमग्निः “विश्वस्मै “सुकृते शोभनयज्ञकर्त्रे यजमानाय “वारं सर्वैर्वरणीयं क्षुदादिनिवारकं वा अन्नादिकम् “ऋण्वति गच्छति करोतीत्यर्थः । किंच अयम् “अग्निः “द्वारा स्वर्गाद्यभिमतद्वाराणि “व्यृण्वति विवृणोति । प्रतिबन्धकपापापनयनद्वारा अभिमतानि साधयतीत्यर्थः । ऋण्वतिर्गतिकर्मा । यद्वा । रिविर्गत्यर्थः । इदित्त्वात् नुम् । छान्दसं रेफस्य संप्रसारणम् ।।
पङ्क्तिः १७९:
सः । ह॒व्या । मानु॑षाणाम् । इ॒ळा । कृ॒तानि॑ । प॒त्य॒ते॒ ।
 
सः । नः॒ । त्रा॒स॒ते॒ । वरु॑णस्य । धू॒र्तेः । म॒हः । दे॒वस्य॑ । धू॒र्तेः ॥७
 
सः । मानुषे । वृजने । शम्ऽतमः । हितः । अग्निः । यज्ञेषु । जेन्यः । न । विश्पतिः । प्रियः । यज्ञेषु । विश्पतिः ।
पङ्क्तिः १८५:
सः । हव्या । मानुषाणाम् । इळा । कृतानि । पत्यते ।
 
सः । नः । त्रासते । वरुणस्य । धूर्तेः । महः । देवस्य । धूर्तेः ॥७
 
“सः “अग्निः “मानुषे मनुष्यस्य यजमानस्य संबन्धिनि “वृजने वर्जनीये पापे निमित्तभूते सति “यज्ञेषु निमित्तेषु “शंतमः अत्यन्तं सुखतमः अरिष्टस्य निवारकत्वात् अत एव “हितः स्वर्गाद्यभिमतसाधकत्वात् । किंच अयं “यज्ञेषु “विश्पतिः ऋत्विग्रूपाणां प्रजानाम् अतिशयेन पालकः। ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् ।। अतएव “प्रियः च भवति । तत्र दृष्टान्तः । “जेन्यो “न विश्पतिः जयशीलो राजेव । स यथा परसेनाद्युपद्रवपरिहारेण सम्यक्परिपालनेन च प्रजानां प्रियो भवति । किंच अयमग्निः “मानुषाणां मनुष्याणां यजमानानां संबन्धीनि “हव्या हवींषि “इळा “कृतानि इळायां वेद्यां कृतानि संपादितानि उद्दिश्य “पत्यते पतति आगच्छति । किंच “सः अग्निः “नः अस्मान् यजमानान् “वरुणस्य वारकस्य “धूर्तेः हिंसकस्य भयात् “त्रासते त्रायते । यद्वा । धूर्तेरिति पञ्चमी । वरुणस्य पापदेवस्य धूर्तेर्हिंसकात् । किंच “महः महतः “देवस्य “धूर्तेः हिंसातः त्रासते पालयते । अयष्टारम् अग्निर्हिनस्तीति प्रसिद्धम् । यद्वा । एकमेव वाक्यम् । धूर्तेः हिंसकस्य महः महतः वरुणस्य देवस्य वरुणाख्यायाः पापदेवतायाः धूर्तेः हिंसातः नः अस्मान् सः अग्निः त्रासते त्रायते ।।
पङ्क्तिः २००:
वि॒श्वऽआ॑युम् । वि॒श्वऽवे॑दसम् । होता॑रम् । य॒ज॒तम् । क॒विम् ।
 
दे॒वासः॑ । र॒ण्वम् । अव॑से । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । व॒सु॒ऽयवः॑ ॥८
 
अग्निम् । होतारम् । ईळते । वसुऽधितिम् । प्रियम् । चेतिष्ठम् । अरतिम् । नि । एरिरे । हव्यऽवाहम् । नि । एरिरे ।
पङ्क्तिः २०६:
विश्वऽआयुम् । विश्वऽवेदसम् । होतारम् । यजतम् । कविम् ।
 
देवासः । रण्वम् । अवसे । वसुऽयवः । गीःऽभिः । रण्वम् । वसुऽयवः ॥८
 
अमुम् “अग्निं “होतारम् आह्वातारं होमनिष्पादकं वा “ईळते ऋत्विजः स्तुवन्ति । तथा “वसुधितिं धनस्य धारयितारं दातारं वा अत एव “प्रियं सर्वेषां प्रियतमं “चेति ष्ठम् अतिशयेन यजमानानां चेतयितारं यद्वा प्रकृष्टचेतनवन्तम् ।। चेत्तृशब्दात् ' तु छन्दसि ' इति इष्ठन् । ‘ तुरिष्टेमेयःसु ' इति तृलोपः ॥ “अरतिम् ईश्वरं तादृशं देवं “न्येरिरे नितरां प्राप्ताः । प्राप्तिरेव विशेष्यते । “हव्यवाहं “न्येरिरे निःशेषेण प्राप्ताः । इतरदेवेभ्यो हव्यं वोढुं यथा प्रभवति तथा नितरां प्राप्ताः । पुनः कीदृशम् । “विश्वायुं सर्वत्र प्राणिजीवनं “विश्ववेदसं सर्वप्रज्ञं “होतारं देवानामाह्वातारं “यजतं यजनीयं “कविं सर्वज्ञम् ।। ‘ ईर प्रेरणे, ईर गतौ ' इत्यन्यतमस्य लिटि रूपम् ॥ किंच “देवासः देवनशीला ऋत्विजः “रण्वम् अतिप्रवृद्ध्या शब्दयन्तम् “अवसे अस्य रक्षणाय “वसूयवः वसुकामाः सन्तः । पुनः कीदृशाः । “गीर्भिः स्तुतिभिः “रण्वं रणयन्तं रमणीयं वा “वसूयवः वसु हवीरूपमन्नम् अग्नये प्रदातुमात्मन इच्छन्तो न्येरिरे। प्रीतो यथा धनं प्रयच्छति तथा हविरादिना प्राप्ता इत्यर्थः । ॥ १५ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२८" इत्यस्माद् प्रतिप्राप्तम्